Class 7 Sanskrit Chapter 8 Question Answer हितं मनोहारि च दुर्लभं वचः| NCERT Solutions for Class 7 Sanskrit Deepakam दीपकम्
Here are clearly discuss about Class 7 Sanskrit Chapter 8 Question Answer हितं मनोहारि च दुर्लभं वचः
Sanskrit Class 7 Chapter 8 Question Answer हितं मनोहारि च दुर्लभं वचः
कक्षा 7 संस्कृत पाठ 8 के प्रश्न उत्तर हितं मनोहारि च दुर्लभं वचः
Class 7 Sanskrit Chapter 8 NCERT Solutions हितं मनोहारि च दुर्लभं वचः
प्रश्न। 1. अधोलिखितानि वाक्यानि पठित्वा ‘आम्’ अथवा ‘न’ इति वदन्तु लिखन्तु च-
(निम्नलिखित वाक्यों को पढ़कर ‘हाँ’ या ‘नहीं’ में उत्तर दीजिए ।)
(क) किं वयं पृथिव्याः पुत्राः पुत्र्यः च स्म: ? ………….
(ख) किं रत्नम् अन्विष्यति ? ………….
(ग) किं शीलं श्रेष्ठम् आभूषणम् अस्ति ? ………….
(घ) किं शरीरम् आद्यं धर्मसाधनम् ? ………….
(ङ) किं गुणानां सर्वदा एव आदरः भवति ? ………….
(च) किं क्रियाशीलः एव विद्वान् भवति ? ………….
(छ) किम् अस्माभिः केवलं मनोरञ्जकानि वाक्यानि वक्तव्यानि ? ………….
(ज) यः सदा सुखम्
इच्छति, किं सः विद्यां प्राप्नोति ? ………….
उत्तराणि :-
(क) आम्
(ख) न
(ग) आम्
(घ) आम्
(ङ) आम्
(च) आम्
(छ) न
(ज) न
प्रश्न। 2. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु-
(पाठ के आधार पर प्रश्नों के उत्तर एक पद में दीजिए।)
(क) आद्यं धर्मसाधनं किम् ? …………………
(ख) कीदृशं वचः मा ब्रूहि ? …………………
(ग) श्रेष्ठम् आभूषणं किम् अस्ति ? …………………
(घ) सर्वेषां मनुष्याणां माता का अस्ति ? …………………
(ङ) रत्नानाम्
अन्वेषणं के कुर्वन्ति ? …………………
उत्तराणि :-
(क) शरीरम्
(ख) दीनम्
(ग) पृथ्वी
(घ) ग्राहकाः
(ग) शीलम्
प्रश्न। 3. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु -
(पाठ के आधार पर प्रश्नों के उत्तर पूर्णवाक्य में दीजिए।)
(क) कः विद्वान् अस्ति? ……………………
(ख) गुणिषु पूजास्थानं किम् ? ……………………
(ग) कः विद्यां न प्राप्नोति ? ……………………
(घ) मनुष्य: विद्याम् अर्थं च कथं साधयेत् ? ……………………
(ङ) कीदृशं वचनं
दुर्लभम् ? ……………………
उत्तराणि :-
(क) अर्जितस्य ज्ञानस्य जीवने आचरणेन, व्यवहारे प्रयोगेण चएव मनुष्यः वास्तविकः बिद्वान् भवति न तु केवलम् अध्ययनेव।
(ख) गुणिषु पूजास्थानं गुणाः भवन्ति, न च लिङ्गम् न च वयः ।
(ग) यः सदैव सुखम् इच्छति, परिश्रमं न करोति, अलसः अस्ति सः विद्यां न प्राप्नोति ।
(घ) मनुष्यः ज्ञानं प्राप्तुं समयस्य निरन्तरम् उपयोगः करणीयः : एकस्य अपि क्षणस्य नाशः न करणीयः । एवम् एव यदिः धनस्य संग्रहं कर्तुम् इच्छति तर्हि सः निरन्तरं प्रत्येकं रुप्यकस्य सङ्ग्रहणं कुर्यात्।
(ङ) तादृशं वचनं दुर्लभं भवति यत् हितकारकम् अपि स्यात्, मनोरमम् अपि स्यात् ।
प्रश्न। 4. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुर्वन्तु -
(रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए ।)
(क) शीलं परं भूषणम्। ……………………
(ख) मनुष्यः पृथिव्याः सन्तानः अस्ति । ……………………
(ग) गुणिषु लिङ्गं वयः च न महत्त्वपूर्णम्। ……………………
(घ) हितकारकं
मनोहारि च वचः दुर्लभं भवति । ……………………
उत्तराणि :-
(क) किं परं भूषणम् ?
(ख) मनुष्यः कस्याः सन्तानः अस्ति ?
(ग) केषु लिङ्गं वयः च न महत्त्वपूर्णम् ?
(घ) हितकारकं मनोहारि च किम् दुर्लभं भवति ?
प्रश्न। 5. पाठस्य आधारेण उदाहरणानुसारं समुचितं मेलनं कुर्वन्तु -
(पाठ के आधार पर उदाहरण के अनुसार उचित मिलान कीजिए।)
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
उत्तराणि :-
(ख) शीलम्
(ग) मृग्यते
(घ) शरीरम्
(ङ) दुर्लभम्
(च) गुणाः
प्रश्न। 6. पाठात् अधोलिखितानां पदानां समानार्थकपदानि चित्वा लिखन्तु -
(पाठ से निम्नलिखित पदों के सामानार्थक
पदों को चुनकर लिखिए |)
(क) सुतः पुत्रः
(ख) प्रथमम्
(ग) धनम्
(घ) अवस्था
(ङ) वचनम्
(च) आचरणम्
उत्तराणि :-
(ख) आद्यम्
(ग) अर्थम्
(घ) वयः
(ङ) वचः
(च) शीलम्
प्रश्न।7. उदाहरणानुसारम् अधोलिखितेषु वाक्येषु रेखाङ्कित पदानां विभक्तिं निर्दिशन्तु -
(उदाहरणानुसार नीचे लिखे वाक्यों में रेखांकित पदों की विभक्ति बताइए।)
(क) माता भूमिः पुत्रोऽहं पृथिव्याः ।……………………
उत्तरम्- षष्ठी विभक्तिः
(ख) गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः।……………………
उत्तरम्- सप्तमी विभक्ति
(ग) शीलं परं भूषणम्।……………………
उत्तरम्- द्वितीया विभक्ति
(घ) क्षणशः कणशश्चैव विद्याम् अर्थ च साधयेत् ।……………………
उत्तरम्- द्वितीया विभक्ति
(ङ) सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् ।……………………
उत्तरम्- प्रथमा / द्वितीया विभक्ति
(च) हितं मनोहारि च दुर्लभं वचः ।……………………
उत्तरम्- प्रथमा विभक्ति
प्रश्न। 8. यत्र अग्रे स्वरः अस्ति तत्र अनुस्वारस्य स्थाने ‘म्’ लिखित्वा वाक्यानि पुनः लिखन्तु -
(जिसके आगे स्वर है वहाँ अनुस्वार के स्थान पर ‘म्’ लिखकर वाक्य पुनः लिखिए।)
(कं) न रत्नं अन्विष्यति ।……………………
उत्तरम्- न रत्नम् अन्विष्यति।
(ख) शरीरं आद्यं खलु धर्मसाधनम् ।……………………
उत्तरम्- शरीरम् आद्यं खलु धर्मसाधनम्।
(ग) वयं अद्यतनं पाठं पठामः ।……………………
उत्तरम्- वयम् अद्यतनं पाठं पठामः ।
(घ) त्वं अस्माकं गृहं आगच्छ।……………………
उत्तरम्- त्वम् अस्माकं गृहम् आगच्छ।
(ङ) अहं एकं प्रश्नं प्रष्टुं इच्छामि ।……………………
उत्तरम्- अहम् एकं प्रश्नं प्रष्टुम् इच्छामि।
(च) गुणं अर्जयितुं अधिकं प्रयत्नं करोतु । ……………………
उत्तरम्- गुणम् अर्जयितुम् अधिकं प्रयत्नं करोतु ।
.png)
Post a Comment
please do not enter any spam link in the comment box.