Class 7 Sanskrit Chapter 8 Question Answer हितं मनोहारि च दुर्लभं वचः| NCERT Solutions for Class 7 Sanskrit Deepakam दीपकम्

Class 7 Sanskrit Chapter 8 Question Answer हितं मनोहारि च दुर्लभं वचः| NCERT Solutions for Class 7 Sanskrit Deepakam दीपकम्

Here are clearly discuss about Class 7 Sanskrit Chapter 8 Question Answer हितं मनोहारि च दुर्लभं वचः

Sanskrit Class 7 Chapter 8 Question Answer हितं मनोहारि च दुर्लभं वचः

कक्षा संस्कृत पाठ के प्रश्न उत्तर हितं मनोहारि च दुर्लभं वचः

Class 7 Sanskrit Chapter 8 NCERT Solutions हितं मनोहारि च दुर्लभं वचः


प्रश्न। 1. अधोलिखितानि वाक्यानि पठित्वा आम्अथवा इति वदन्तु लिखन्तु च-

(निम्नलिखित वाक्यों को पढ़कर हाँया नहींमें उत्तर दीजिए ।)

() किं वयं पृथिव्याः पुत्राः पुत्र्यः च स्म: ? ………….

() किं रत्नम् अन्विष्यति ? ………….

() किं शीलं श्रेष्ठम् आभूषणम् अस्ति ? ………….

() किं शरीरम् आद्यं धर्मसाधनम् ? ………….

() किं गुणानां सर्वदा एव आदरः भवति ? ………….

() किं क्रियाशीलः एव विद्वान् भवति ? ………….

() किम् अस्माभिः केवलं मनोरञ्जकानि वाक्यानि वक्तव्यानि ? ………….

() यः सदा सुखम् इच्छति, किं सः विद्यां प्राप्नोति ? ………….

उत्तराणि :-

() आम्

() न 

() आम्

(घ) आम्

(ङ) आम्

(च) आम्

(छ)

(ज)

प्रश्न। 2. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु-

(पाठ के आधार पर प्रश्नों के उत्तर एक पद में दीजिए।)

() आद्यं धर्मसाधनं किम् ? …………………

() कीदृशं वचः मा ब्रूहि ? …………………

() श्रेष्ठम् आभूषणं किम् अस्ति ? …………………

() सर्वेषां मनुष्याणां माता का अस्ति ? …………………

() रत्नानाम् अन्वेषणं के कुर्वन्ति ? …………………

उत्तराणि :-

() शरीरम्

(खदीनम्

() पृथ्वी

() ग्राहकाः

() शीलम्

प्रश्न। 3. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु -

(पाठ के आधार पर प्रश्नों के उत्तर पूर्णवाक्य में दीजिए।)

() कः विद्वान् अस्ति? ……………………

() गुणिषु पूजास्थानं किम् ? ……………………

() कः विद्यां न प्राप्नोति ? ……………………

() मनुष्य: विद्याम् अर्थं च कथं साधयेत् ? ……………………

() कीदृशं वचनं दुर्लभम् ? ……………………

उत्तराणि :-

() अर्जितस्य ज्ञानस्य जीवने आचरणेन, व्यवहारे प्रयोगेण चएव मनुष्यः वास्तविकः बिद्वान् भवति न तु केवलम् अध्ययनेव।

() गुणिषु पूजास्थानं गुणाः भवन्ति, न च लिङ्गम् न च वयः ।

() यः सदैव सुखम् इच्छति, परिश्रमं न करोति, अलसः अस्ति सः विद्यां न प्राप्नोति ।

() मनुष्यः ज्ञानं प्राप्तुं समयस्य निरन्तरम् उपयोगः करणीयः : एकस्य अपि क्षणस्य नाशः न करणीयः । एवम् एव यदिः धनस्य संग्रहं कर्तुम् इच्छति तर्हि सः निरन्तरं प्रत्येकं रुप्यकस्य सङ्ग्रहणं कुर्यात्।

() तादृशं वचनं दुर्लभं भवति यत् हितकारकम् अपि स्यात्, मनोरमम् अपि स्यात् ।

प्रश्न। 4. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुर्वन्तु -

(रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए ।)

() शीलं परं भूषणम्। ……………………

() मनुष्यः पृथिव्याः सन्तानः अस्ति । ……………………

() गुणिषु लिङ्गं वयः च न महत्त्वपूर्णम्। ……………………

() हितकारकं मनोहारि च वचः दुर्लभं भवति । ……………………

उत्तराणि :-

() किं परं भूषणम् ?

() मनुष्यः कस्याः सन्तानः अस्ति ?

() केषु लिङ्गं वयः च न महत्त्वपूर्णम् ?

() हितकारकं मनोहारि च किम् दुर्लभं भवति ?


प्रश्न। 5. पाठस्य आधारेण उदाहरणानुसारं समुचितं मेलनं कुर्वन्तु -

(पाठ के आधार पर उदाहरण के अनुसार उचित मिलान कीजिए।)

 (क) क्षणशः कणशः साधयेत् 

शरीरम्  

 (ख) सर्वश्रेष्ठम आभुषणम् 

गुणाः  

 (ग) रत्नं न अन्विष्यति, तत्  

दुर्लभम्  

 (घ) आद्यं धर्मसाधनम् 

शीलम्  

 (ङ) हितकारकं मनोहारि च वचः 

विद्याम् अर्थं च  

 (च) पूजास्थानम् 

मृग्यते  


उत्तराणि :-

(ख) शीलम्

(ग) मृग्यते  

(घ) शरीरम्  

(ङ) दुर्लभम् 

(च) गुणाः  

प्रश्न। 6. पाठात् अधोलिखितानां पदानां समानार्थकपदानि चित्वा लिखन्तु -

(पाठ से निम्नलिखित पदों के सामानार्थक पदों को चुनकर लिखिए |)
(क) सुतः                 पुत्रः 

(ख) प्रथमम् 

(ग) धनम् 

(घ) अवस्था 

(ङ) वचनम् 

(च) आचरणम् 


उत्तराणि :-


(
) आद्यम्

() अर्थम्

(वयः

() वचः

() शीलम्

प्रश्न।7. उदाहरणानुसारम् अधोलिखितेषु वाक्येषु रेखाङ्कित पदानां विभक्तिं निर्दिशन्तु -

(उदाहरणानुसार नीचे लिखे वाक्यों में रेखांकित पदों की विभक्ति बताइए।)

() माता भूमिः पुत्रोऽहं पृथिव्याः ……………………

उत्तरम्- षष्ठी विभक्तिः

() गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः।……………………

उत्तरम्- सप्तमी विभक्ति

() शीलं परं भूषणम्।……………………

उत्तरम्- द्वितीया विभक्ति

() क्षणशः कणशश्चैव विद्याम् अर्थ च साधयेत् ।……………………

उत्तरम्- द्वितीया विभक्ति

() सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् ।……………………

उत्तरम्- प्रथमा / द्वितीया विभक्ति

() हितं मनोहारि च दुर्लभं वचः ……………………

उत्तरम्- प्रथमा विभक्ति


प्रश्न। 8. यत्र अग्रे स्वरः अस्ति तत्र अनुस्वारस्य स्थाने म्लिखित्वा वाक्यानि पुनः लिखन्तु -

(जिसके आगे स्वर है वहाँ अनुस्वार के स्थान पर म्लिखकर वाक्य पुनः लिखिए।)

(कं) न रत्नं अन्विष्यति ।……………………

उत्तरम्- न रत्नम् अन्विष्यति।

() शरीरं आद्यं खलु धर्मसाधनम् ।……………………

उत्तरम्- शरीरम् आद्यं खलु धर्मसाधनम्।

() वयं अद्यतनं पाठं पठामः ।……………………

उत्तरम्- वयम् अद्यतनं पाठं पठामः ।

() त्वं अस्माकं गृहं आगच्छ।……………………

उत्तरम्- त्वम् अस्माकं गृहम् आगच्छ।

() अहं एकं प्रश्नं प्रष्टुं इच्छामि ।……………………

उत्तरम्- अहम् एकं प्रश्नं प्रष्टुम् इच्छामि।

() गुणं अर्जयितुं अधिकं प्रयत्नं करोतु । ……………………

उत्तरम्- गुणम् अर्जयितुम् अधिकं प्रयत्नं करोतु ।


Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post