Class 6 Sanskrit Chapter 3 Question Answer –अहं च त्वं च | Class 6 Sanskrit Deepakam Solutions all Chapters
Here are clearly discuss Class 6 Sanskrit Chapter 3 Question Answer –अहं च त्वं च
कक्षा 6 संस्कृत पाठ 3 के प्रश्न उत्तर अहं च त्वं च
Class 6 Sanskrit Chapter 3 Question Answer –अहं च त्वं च
Sanskrit Class 6 Chapter 3 Question Answer –अहं च त्वं च
Chapter-3: अहं च त्वं च
वयम अभ्यासं कुर्मः
प्रश्न। 1. उच्चैः पठन्तु अवगच्छन्तु च -
त्वं माता, त्वं पिता, त्वं बन्धुः, त्वं सखा,
त्वं विद्या, त्वं द्रविणम, देवदेव! तवम एव मम सर्वम।
त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुश्च सखा त्वमेव।
त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्वं मम देवदेव।।
प्रश्न। 2. उदाहरणानुगुणम अधोलिखितेषु वाक्येषु पट्टिकातः उचितैः पदैः रिक्तस्थानानि पूरयन्तु -
|
त्वं युवां यूयं अहम् आवां वयं
|
यथा -हे बाल! त्वं छात्रः असि।
(क) .................शिक्षकौ स्वः।
(ख) मञ्चे ....................नर्तक्यः स्थ।
(ग) अत्र ..............अस्मि।
(घ) सभायां ................गायिके स्थः।
(ङ) विद्यालये.................. स्मः।
(च) विद्यालये..................... चिकित्सका असि।
उत्तराणि -
(क) आवां शिक्षकौ स्वः।
(ख) मञ्चे यूयं.नर्तक्यः स्थ।
(ग) अत्र अहम् अस्मि।
(घ) सभायां युवां गायिके स्थः।
(ङ) विद्यालये वयं स्मः।
(च) विद्यालये त्वं चिकित्सका असि।
प्रश्न। 3. चित्रं दृष्ट्वा उदाहरणस्य अनुगुणं वाक्यानि लिखन्तु -
यथा - अहं शिक्षकः अस्मि। आवां शिक्षकौ स्वः। वयं शिक्षकाः स्मः।
(क) अहं तन्त्रज्ञः अस्मि। ..........................स्वः। ....................स्मः।
(ख) अहं नर्तकः अस्मि। ..........................स्वः। ....................स्मः।
(ग) अहं चालकः अस्मि। ..........................स्वः। ....................स्मः।
यथा -अहम् आरक्षिका अस्मि। आवाम आरक्षिके स्वः। वयम आरक्षिकाः स्मः।
(घ) अहं छात्रा अस्मि। ..........................स्वः। ....................स्मः।
(ङ) अहं गायिका अस्मि। ..........................स्वः। ....................स्मः।
(च) अहं अनुवैद्या अस्मि। ..........................स्वः। ....................स्मः।
यथा -त्वं चिकित्सकः असि। .......................स्थः। .....................स्थ।
(छ) त्वं लेखकः असि। .......................स्थः। .....................स्थ।
(ज) त्वं सैनिकः असि। .......................स्थः। .....................स्थ।
(झ) त्वं क्रीडकः असि। .......................स्थः। .....................स्थ।
यथा- त्वं क्रीडिका असि। युवां क्रीडिके स्थः। यूयं क्रीडिकाः स्थ।
(ञ) त्वं अधिवक्त्री असि। .......................स्थः। .....................स्थ।
(ट) त्वं छात्रा असि। .......................स्थः। .....................स्थ।
(ठ) त्वं धाविका असि। .......................स्थः। .....................स्थ।
उत्तराणि -
यथा - अहं शिक्षकः अस्मि। आवां शिक्षकौ स्वः। वयं शिक्षकाः स्मः।
(क) अहं तन्त्रज्ञः अस्मि। आवां तन्त्रज्ञौ स्वः। वयं तन्त्रज्ञाः स्मः।
(ख) अहं नर्तकः अस्मि। आवां नर्तकौ स्वः। वयं नर्तकाः स्मः।
(ग) अहं चालकः अस्मि। आवां चालकौ स्वः। वयं चालकाः स्मः।
यथा - अहम् आरक्षिका अस्मि। आवाम आरक्षिके स्वः। वयम आरक्षिकाः स्मः।
(घ) अहं छात्रा अस्मि। आवां छात्रे स्वः। वयं छात्राः स्मः।
(ङ) अहं गायिका अस्मि। आवां गायिके स्वः। वयं गायिकाः स्मः।
(च) अहं अनुवैद्या अस्मि। आवां अनुवैद्ये स्वः। वयं अनुवैद्याः स्मः।
यथा -त्वं चिकित्सकः असि। यूवां चिकित्सकौ स्थः। यूयं चिकित्सकाः स्थ।
(छ) त्वं लेखकः असि। यूवां लेखकौ स्थः। यूयं लेखकाः स्थ।
(ज) त्वं सैनिकः असि। युवां सैनिकौ स्थः। यूयं सैनिकाः स्थ।
(झ) त्वं क्रीडकः असि। त्वं क्रीडकौ स्थः। यूयं क्रीडकाः।
यथा- त्वं क्रीडिका असि। युवां क्रीडिके स्थः। यूयं क्रीडिकाः स्थ।
(ञ) त्वं अधिवक्त्री असि। यूवां अधिवक्त्रे स्थः। यूयं अधिवक्त्राः स्थ।
(ट) त्वं छात्रा असि। यूवां छात्रे स्थः। यूयं छात्राः स्थ।
(ठ) त्वं धाविका असि। यूवां धाविके स्थः। यूयं धाविकाः स्थ।
प्रश्न। 4. उदाहरणानुगुणं वाक्यानि परस्परं योजयन्तु -
|
यथा -त्वं बालिका असि।
|
युवां बालिके स्थः।
|
यूयं बालिकाः स्थ।
|
|
(क) त्वं बालिका असि।
|
आवां शिक्षकौ स्वः।
|
वयम आरक्षकाः स्मः।
|
|
(ख) अहं गायकः अस्मि।
|
युवां चिकित्सकौ स्वः।
|
यूयं बालिकाः स्थ।
|
|
(ग) त्वं छात्रः असि।
|
आवां तन्त्रज्ञौ स्वः।
|
यूयं गृहिण्यः स्थ।
|
|
(घ) अहं शिक्षकः अस्मि।
|
युवां बालिके स्थः।
|
यूयं चिकित्सकाः स्थ।
|
|
(ङ) अहं नर्तकी अस्मि।
|
युवां सैनिकौ स्थः।
|
यूयं छात्राः स्थ।
|
|
(च) त्वं गृहिणी असि
|
आवां गायकौ स्वः।
|
वयं शिक्षकाः स्मः।
|
|
(छ) अहम् आरक्षकः अस्मि।
|
युवां छात्रौ स्थः।
|
वयं नर्तक्यः स्मः।
|
|
(ज) त्वं सैनिकः असि।
|
आवाम आरक्षकौ स्वः।
|
वयं तन्त्रज्ञाः स्मः।
|
|
(झ) त्वं चिकित्सकः असि।
|
आवां नर्तक्यौ स्वः।
|
यूयं सैनिकाः स्थ।
|
|
(ञ) अहं तन्त्रज्ञः अस्मि।
|
युवां गृहिण्यौ स्थः।
|
वयं गायकाः स्मः।
|
उत्तराणि -
यथा -त्वं बालिका असि। | युवां बालिके स्थः। | यूयं बालिकाः स्थ। |
(क) त्वं बालिका असि। | आवां शिक्षकौ स्वः। | वयम आरक्षकाः स्मः। |
(ख) अहं गायकः अस्मि। | युवां चिकित्सकौ स्वः। | यूयं बालिकाः स्थ। |
(ग) त्वं छात्रः असि। | आवां तन्त्रज्ञौ स्वः। | यूयं गृहिण्यः स्थ। |
(घ) अहं शिक्षकः अस्मि। | युवां बालिके स्थः। | यूयं चिकित्सकाः स्थ। |
(ङ) अहं नर्तकी अस्मि। | युवां सैनिकौ स्थः। | यूयं छात्राः स्थ। |
(च) त्वं गृहिणी असि | आवां गायकौ स्वः। | वयं शिक्षकाः स्मः। |
(छ) अहम् आरक्षकः अस्मि। | युवां छात्रौ स्थः। | वयं नर्तक्यः स्मः। |
(ज) त्वं सैनिकः असि। | आवाम आरक्षकौ स्वः। | वयं तन्त्रज्ञाः स्मः। |
(झ) त्वं चिकित्सकः असि। | आवां नर्तक्यौ स्वः। | यूयं सैनिकाः स्थ। |
(ञ) अहं तन्त्रज्ञः अस्मि। | युवां गृहिण्यौ स्थः। | वयं गायकाः स्मः। |
प्रश्न। 5. उदाहरणानुगुणम उत्तराणां प्रश्ननिर्माणं कुर्वन्तु -
|
यथा -त्वं चिकित्सकः।
|
कः चिकित्सकः ?
|
त्वं कः ?
|
|
(क) त्वं तन्त्रज्ञः।
|
.......................?
|
.......................?
|
|
(ख) युवां बालकौ।
|
.......................?
|
.......................?
|
|
(ग) यूयं छात्राः।
|
.......................?
|
.......................?
|
|
(घ) अहं न्यायाधीशः।
|
.......................?
|
.......................?
|
|
(ङ) आवां गायिके।
|
.......................?
|
.......................?
|
|
(च) वयं शिक्षिकाः।
|
.......................?
|
.......................?
|
उत्तराणि -
यथा -त्वं चिकित्सकः। | कः चिकित्सकः ? | त्वं कः ? |
(क) त्वं तन्त्रज्ञः। | कः तन्त्रज्ञा ? | त्वं कः ? |
(ख) युवां बालकौ। | कौ बालकौ ? | युवां कौ ? |
(ग) यूयं छात्राः। | के छात्राः ? | यूयं के? |
(घ) अहं न्यायाधीशः। | कः न्यायाधीशः ? | अहं कः ? |
(ङ) आवां गायिके। | कौ गायिके ? | गायिके कौ ? |
(च) वयं शिक्षिकाः। | काः शिक्षिका? | शिक्षिकाः काः ? |
Post a Comment
please do not enter any spam link in the comment box.