Class 7 Sanskrit Chapter 11 Question Answer द्वीपेषु रम्यः द्वीपोऽण्डमानः| NCERT Solutions for Class 7 Sanskrit Deepakam दीपकम्

Class 7 Sanskrit Chapter 11 Question Answer द्वीपेषु रम्यः द्वीपोऽण्डमानः| NCERT Solutions for Class 7 Sanskrit Deepakam दीपकम्

Here are clearly discuss about Sanskrit Class 7 Chapter 11 Question Answer द्वीपेषु रम्यः द्वीपोऽण्डमानः

Sanskrit Class 7 Chapter 11 Question Answer द्वीपेषु रम्यः द्वीपोऽण्डमानः

कक्षा संस्कृत पाठ 11 के प्रश्न उत्तर द्वीपेषु रम्यः द्वीपोऽण्डमानः

Class 7 Sanskrit Chapter 11 NCERT Solutions द्वीपेषु रम्यः द्वीपोऽण्डमानः


प्रश्न।1. पाठं पठित्वा अधोलिखितानि पदानि परस्परं मेलयन्तु -

(पाठ को पढ़कर निम्नलिखित पदों को परस्पर मिलाइए ।)

 क 

 ख 

 हान्दुमान  

एलीफेण्टा  

 कालापानी 

श्वेतारेणुः  

 जारवा 

सावरकरः  

 स्वराजद्वीप 

सेल्यूलरकारागार   

 राधनागरतटः  

जनजातिः  

 स्वातन्त्र्यवीरः  

अण्डमान   


उत्तराणि -
(
) – (vi)

() – (iv)

() – (v)

() – (i)

()–(ii)

 ()–(iii)

प्रश्न। 2 . अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु -

(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए।)

() रामायणकाले अण्डमानद्वीपस्य नाम किम् आसीत्?

उत्तररामायणकाले अण्डमानद्वीपस्य नाम हंडुकमान्आसीत्।

() स्वातन्त्र्यवीर सावरकरः कति वर्षाणि कष्टं सोढवान्?

उत्तरस्वातन्त्र्यवीरः सावरकर : मातृभूमेः रक्षणाय दश वर्षाणि यावत् कल्पनातीतं घोरं कष्टं सोढवान्।

() अण्डमानद्वीपे काः जनजातयः निवसन्ति ?

उत्तरअण्डमानद्वीपे काश्चन् अण्डमानी, ओङगी, जारवा, सेण्टिनली इत्यादयः विशिष्टाः जनजातयः निवसन्ति ।

() अण्डमानद्वीपे आजीविकार्थं जनाः किं कुर्वन्ति ?

उत्तरअण्डमानद्वीपे जनाः मुक्तामालाः शुक्तिशिल्पानि, नारिकेल-शिल्पानि उपस्कराः च इत्यादीनाम् उत्पादनेन वाणिज्येन च तेषाम् आजीविका चलति । केचन कृषिकार्येण मत्स्यव्यापारेण च जीविकां निर्वहन्ति ।

() अन्ते सर्वे मिलित्वा कं श्लोकं गायन्ति ?

उत्तर:  हुतात्मनां पूततपःस्थलीयं
विनायकादिस्तुतिभाजनानाम्।
स्वराष्ट्रधर्म ननु शिक्षयन्ती
सुदर्शनीया भुवि तीर्थकल्पा ।।

प्रश्न। 3. पाठं दृष्ट्वा रिक्तस्थानानि पूरयन्तु -

(पाठ को देखकर खाली स्थान भरिए ।)

() अण्डमानद्वीपस्य राजधानी ………… अस्ति ।

() सूर्याश: गृहं गत्वा ………. अण्डमानस्य अन्वेषणम् अकरोत् ।

() प्रथमशताब्द्याम् अस्य नाम ………. इति आसीत् ।

() अस्मिन् द्वीपे ………. इति कारागारम् अस्ति।

() वयं स्वातन्त्र्यवीराणां ……… सुखेन जीवामः ।

() कालापानी ………. संस्थायाः वैश्विकसम्पदः सूच्यां संरक्षितम्।

() कृषिकार्येण ……….. च जीविकां निर्वहन्ति ।

उत्तराणि -

() श्रीविजयपुरम्

() जालपुटे

() अंगादेमन्

() सेल्युलर

() बलिदानेन

() यूनेस्को

() मत्स्यव्यापारेण

प्रश्न। 4. अधोलिखितानां विशेषण- विशेष्यपदानां मेलनं कृत्वा रिक्तस्थानानि पूरयन्तु -

(निम्नलिखित विशेषण विशेष्य पदों का मिलान करके खाली स्थान भरिए ।)

उत्तराणि -

प्रश्न। 5. पट्टिकातः समुचितानि पदानि चित्वा विशेषणानुसारं विशेष्यपदं लिखन्तु -

(पट्टिका से उचित पदों को चुनकर विशेषणानुसार विशेष्यपद लिखिए।)

(वृक्षान्, गुरुकुलम्, गृहे, तटस्य, पाठशालां, पुस्तकानि, शाटिकायां, गजाय, युवती, मार्ग:)

() नूतने …………….

() पवित्रं …………

() रक्तायां ……….

() उत्तमानि ………..

() सुदीर्घः ………..

() सुन्दरी ………..

() उन्नतान् ………..

() विशालां ………..

() स्थूलाय ………..

() तस्य ………..

उत्तराणि -
(
) गृहे

() गुरुकुलम्

() शाटिकायां

() पुस्तकानि

() मार्ग:

() युवती

() वृक्षान्

() पाठशालां

() गजाय

() तटस्य


प्रश्न। 6. पट्टिकातः सर्वनामविशेषणपदानि चित्वा वाक्यानि पूरयत-

(पट्टिका से सर्वनाम विशेषण पदों को चुनकर वाक्य भरिए।)

(ते, तस्मिन्, तत्, तेषां, एषा, तौ, तस्यै, ता:, तेन, सः)

() ……….. पुष्पाणाम् उद्यानम् अस्ति।

() …….. वृद्धा आपणं गच्छति ।

() ……… चित्रे चन्द्रयानम् अस्ति ।

() ……… शिक्षकः संस्कृतं पाठयति ।

() ………. बालकाः जलं पिबन्ति ।

(
) ……. पुष्पम् आकर्षकम् अस्ति।

() ….. कन्दुकेन क्रीडन्ति ।

() ……. शिक्षिकाः गीतं शिक्षयन्ति ।

() ………. मयूरौ नृत्यतः ।

() ………. बालिकायै पुस्तकानि यच्छ।

उत्तराणि -
(
) तेषां

() एषा

() तस्मिन्

() सः

() ते

() तत्

() तेन

() ता:

() तौ

() तस्यै

प्रश्न। 7. पाठे प्रयुक्तानि अव्ययपदानि क्रियापदानि च चित्वा समुचिते स्थाने लिखन्तु -

(पाठ में प्रयुक्त अव्यय एवं क्रियापदों को चुनकर उचित स्थान पर लिखिए।)

 अव्ययानि 

यथा -कुत्र 

क्रियापदानि 

यथा -स्मरामि  




उत्तराणि -


अव्ययपदानि कुत्र, खलु, बहु, आम्, , एव, कश्चन, किञ्चित्, अद्य, अपि, :,तदा, समीचीनं, तत्र, अहो, काचित्,

महती, इति, अपरं, एव ।

क्रियापदानि स्मरामि जानन्ति, अस्ति, जानीमः, दर्शयन्ती, अकरवम्, आसीत्, सूचयतु, सोढवान्, जीवामः, निवसन्ति,

संरक्षितम् अकरोत् तिष्ठन्ति, अगच्छम्, दृष्टवन्तः, दृष्टवान्, चलन्ति, दृश्यते, कुर्वन्तिं।

प्रश्न। 8. निम्नलिखितानां पदानां स्वरूपं सावधानं दृष्ट्वा उदाहरणानुसारं लिखन्तु -

(निम्नलिखित पदों को ध्यानपूर्वक देखकर उदाहरण अनुसार लिखिए।)
यथा समुद्रस्य मध्ये समुद्रमध्य

() द्वीपानां समूहः ………..

() रामायणस्य काले ………..

() भारतस्य भूमिः ………..

() उद्योगस्य विषयः ………..

() देशस्य भक्तः ………..

() समुद्रस्य तलम् ………..

उत्तराणि -


(
) द्वीपसमूह:

() रामायणकाले

() भारतभूमिः

() उद्योगविषयः

() देशभक्तः

() समुद्रतलम्

NCERT Class 7 Sanskrit Chapter 11 Extra more Questions and Answers द्वीपेषु रम्यः द्वीपोऽण्डमानः

प्रश्न 1. उचित-सर्वनामशब्दरूपाणि चित्वा वाक्यपूर्तिः क्रियताम् -
(
उचित सर्वनाम शब्दरूपों को चुनकर वाक्यपूर्ति कीजिए ।)


() या बालिका दिल्ली नगरात् आगता ……..नाम रश्मिः वर्तते ।
(i)
तस्याम्
(ii)
तस्य
(iii)
तस्याः
(iv)
ताम्
उत्तर(iii) तस्याः


() ……….. कक्षायां बालिकाः पठन्ति ।
(i)
अस्याम्
(ii)
अस्मिन्
(iii)
इमाम्
(iv)
अस्याः
उत्तर(i) अस्याम्

() अपूर्वः कोऽपि कोशोऽयं विद्य ……… भारति!
(i)
त्वाम्
(ii)
तव
(iii)
त्वया
(iv)
युष्मभ्यम्
उत्तर(ii) तव

() ………… जगत् ईश्वरस्य अस्ति।
(i)
इदम्
(ii)
इयम्
(iii)
अयम्
(iv)
इमानि
(i)
इदम्
उत्तर(ii) इयम्

() ……… अधुना कुत्र गच्छथ ?
(i)
त्वम्
(ii)
युवाम्
(iii)
यूयम्
(iv)
त्वाम्
उत्तर(iii) यूयम्

() वृक्षाणां सुरक्षा ……… कर्त्तव्यं अस्ति ।
(i)
अस्माकम्
(iii)
अहम्
(ii)
अस्मान्
(iv)
वयम्
उत्तर(i) अस्माकम्

प्रश्न 2. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत -
(
रेखांकित पदों से प्रश्ननिर्माण कीजिए ।)

() एतस्य भारतस्य मानचित्रं अस्ति ।
(i)
कस्य
(ii)
कम्
(iii)
कस्याः
उत्तर(i) कस्य

() अध्यापिका मानचित्रे अण्डमानद्वीपपुञ्जं दर्शयति ।
(i)
के
(ii)
कस्मिन्
(iii)
का
उत्तर(ii) कस्मिन्

() अण्डमानद्वीपस्य राजधानी श्रीविजयपुरम् अस्ति ।
(i)
कस्याः
(ii)
कम्
(iii)
कस्य
उत्तर(iii) कस्य

() रामायणकाले अस्य द्वीपस्य नाम हंडुकमान्आसीत्।
(i)
कदा
(ii)
कथम्
(iii)
किमर्थम्
उत्तर(i) कदा

() अस्य द्वीपस्य महती भूमिका अस्ति ।
(i)
कीदृशी
(ii)
कीदृश:
(iii)
कीम्

उत्तर(i) कीदृशी

() एकदा पित्रा सह भ्रमणाय तत्र अगच्छम्।
(i)
कम्
(ii)
केन
(iii)
कदा
उत्तर(ii) केन

() सेण्टिनली जनजातीयाः समाजात् दूरे तिष्ठन्ति ।
(i)
कस्मात्
(ii)
कस्याः
(iii)
कात्
उत्तर(i) कस्मात्

प्रश्न 3. निम्नप्रश्नानाम् उत्तराणि विकल्पेभ्यः चित्वा लिखत -
(
निम्नलिखित प्रश्नों के उत्तर विकल्पों से चुनकर लिखिए।)

() त्वं कथा जयपुरनगरं ………..?
(i)
अगच्छः
(ii)
अगच्छत्
(iii)
अगच्छम्
उत्तर(i) अगच्छः

() श्वः ……….. कोऽपि न जानाति ।
(i)
भविष्यसि
(ii)
भविष्यति
(iii)
भविष्यामि
उत्तर(ii) भविष्यति

() यूयं कुत्र …….?
(i)
स्थ
(ii)
सन्ति
(iii)
स्थ:
उत्तर(i) स्थ


() अहं पाठं बारम्बारं ………..
(i)
स्मरावः
(ii)
स्मरामि
(iii)
स्मरतिं
उत्तर(ii) स्मरामि

() अहं पित्रा सह भ्रमणाय तत्र ………..
(i)
अगच्छम्
(ii)
अगच्छत्
(iii)
अगच्छन्
उत्तर(i) अगच्छम्

() किं भवान् स्वराजदीपं ………..
(i)
दृष्टवन्तः
(ii)
दृष्टवान्
(iii)
दृष्टवन्तौ

उत्तर(ii) दृष्टवान्

() जलचरै: प्रवाल शृङ्खलाभिः च अलङ्कृतः इव ………..
(i)
दृश्यते
(ii)
दृश्यन्ते
(iii)
दृश्येते
उत्तर(i) दृश्यते

प्रश्न 4. उचित शब्दरूपैः रिक्तस्थानानि पूरयत -
(
उचित शब्द रूपों से खाली स्थान भरिए ।)

() अस्मिन् द्वीपे बहवः …….. निवासंति।
(i)
जनाः
(ii)
जनः
(iii)
जनस्य
उत्तर(i) जनाः

() तेषां बलिदानेन एव ……… सुखेन जीवामः ।
(i)
अहं
(ii)
वयं
(iii)
भवान्
उत्तर(ii) वयं

() आजीविकायै …….. उद्यानानां निर्माणं अकरोत् ।
(i)
सर्वकारः
(ii)
सर्वकारम्
(iii)
सर्वकारस्य
उत्तर(i) सर्वकारः

() ………. नाम किम् अस्ति ?
(i)
भवतः
(ii)
भवान्
(iii)
भवताम्
उत्तर(i) भवतः

() ……. पाठस्य विषये सङ्केतं दत्तवती ।
(i)
भवतः
(ii)
भवती
(iii)
भवान्
उत्तर(ii) भवती

() ……. कथां कथितवती ।
(i)
अध्यापिका
(ii)
अध्यापक:
(iii)
अध्यापिका:
उत्तर(i) अध्यापिका

() ……….. पाठं पाठितवान्।
(i)
शिक्षिका
(ii)
शिक्षक:
(iii)
शिक्षिका:
उत्तर(ii) शिक्षक:

प्रश्न 5. मञ्जूषातः उचितं अव्ययपदं चित्वा रिक्तस्थानानि सम्पूरयत-
(
मञ्जूषा से उचित अव्ययपद चुनकर रिक्त स्थान भरिए ।)

मञ्जूषा
हृय:, आम्, अपरं, कुत्र, यावत्, अद्य, एव, काचित्

() अण्डमानद्वीपपुञ्ज ………. अस्ति?

() एतस्य विषये किञ्चित् ……… जानीमः ।

() ……… अहं तत्र अगच्छम्।

() भारतस्य इतिहासे अस्य द्वीपस्य ……… विशिष्टा भूमिका अस्ति ।

() …….. महती भूमिका अस्य द्वीपस्य ।

() अस्य ……. नाम कालापानीअस्ति ।

() एतत् शब्दं श्रुत्वा …….. भीतिः भवति ।

() देशभक्तः दश वर्षाणि …….. घोरं कष्टं सोढवान्।

उत्तर:


(
) कुत्र
(
) अद्य
(
) ह्यः
(
) काचित्
(
) आम्
(
) अपरं
(
) एव
(
) यावत्

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post