Class 7 Sanskrit Chapter 11 Question Answer द्वीपेषु रम्यः द्वीपोऽण्डमानः| NCERT Solutions for Class 7 Sanskrit Deepakam दीपकम्
Here are clearly discuss about Sanskrit Class 7 Chapter 11 Question Answer द्वीपेषु रम्यः द्वीपोऽण्डमानः
Sanskrit Class 7 Chapter 11 Question Answer द्वीपेषु रम्यः द्वीपोऽण्डमानः
कक्षा 7 संस्कृत पाठ 11 के प्रश्न उत्तर द्वीपेषु रम्यः द्वीपोऽण्डमानः
Class 7 Sanskrit Chapter 11 NCERT Solutions द्वीपेषु रम्यः द्वीपोऽण्डमानः
प्रश्न।1. पाठं पठित्वा अधोलिखितानि पदानि परस्परं मेलयन्तु -
(पाठ को पढ़कर निम्नलिखित पदों को परस्पर मिलाइए ।)
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
उत्तराणि -
(क) – (vi)
(ख) – (iv)
(ग) – (v)
(घ) – (i)
(ङ)–(ii)
(च)–(iii)
प्रश्न। 2 . अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु -
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य
में लिखिए।)
(क) रामायणकाले अण्डमानद्वीपस्य नाम किम् आसीत्?
उत्तर: रामायणकाले अण्डमानद्वीपस्य नाम ‘हंडुकमान्’ आसीत्।
(ख) स्वातन्त्र्यवीर सावरकरः कति वर्षाणि कष्टं सोढवान्?
उत्तर: स्वातन्त्र्यवीरः सावरकर : मातृभूमेः रक्षणाय दश वर्षाणि यावत् कल्पनातीतं घोरं कष्टं सोढवान्।
(ग) अण्डमानद्वीपे काः जनजातयः निवसन्ति ?
उत्तर: अण्डमानद्वीपे काश्चन् अण्डमानी, ओङगी, जारवा, सेण्टिनली इत्यादयः विशिष्टाः जनजातयः निवसन्ति ।
(घ) अण्डमानद्वीपे आजीविकार्थं जनाः किं कुर्वन्ति ?
उत्तर: अण्डमानद्वीपे जनाः मुक्तामालाः शुक्तिशिल्पानि, नारिकेल-शिल्पानि उपस्कराः च इत्यादीनाम् उत्पादनेन वाणिज्येन च तेषाम् आजीविका चलति । केचन कृषिकार्येण मत्स्यव्यापारेण च जीविकां निर्वहन्ति ।
(ङ) अन्ते सर्वे मिलित्वा कं श्लोकं गायन्ति ?
उत्तर: हुतात्मनां पूततपःस्थलीयं
विनायकादिस्तुतिभाजनानाम्।
स्वराष्ट्रधर्म ननु शिक्षयन्ती
सुदर्शनीया भुवि तीर्थकल्पा ।।
प्रश्न। 3. पाठं दृष्ट्वा रिक्तस्थानानि पूरयन्तु -
(पाठ को देखकर खाली स्थान भरिए ।)
(क) अण्डमानद्वीपस्य राजधानी ………… अस्ति ।
(ख) सूर्याश: गृहं गत्वा ………. अण्डमानस्य अन्वेषणम् अकरोत् ।
(ग) प्रथमशताब्द्याम् अस्य नाम ………. इति आसीत् ।
(घ) अस्मिन् द्वीपे ………. इति कारागारम् अस्ति।
(ङ) वयं स्वातन्त्र्यवीराणां ……… सुखेन जीवामः ।
(च) कालापानी ………. संस्थायाः वैश्विकसम्पदः सूच्यां संरक्षितम्।
(छ) कृषिकार्येण ……….. च जीविकां
निर्वहन्ति ।
उत्तराणि -
(क) श्रीविजयपुरम्
(ख) जालपुटे
(ग) अंगादेमन्
(घ) सेल्युलर
(ङ) बलिदानेन
(च) यूनेस्को
(छ) मत्स्यव्यापारेण
प्रश्न। 4. अधोलिखितानां विशेषण- विशेष्यपदानां मेलनं कृत्वा रिक्तस्थानानि पूरयन्तु -
(निम्नलिखित विशेषण – विशेष्य पदों का मिलान करके खाली स्थान
भरिए ।)
उत्तराणि -
प्रश्न। 5. पट्टिकातः समुचितानि पदानि चित्वा विशेषणानुसारं विशेष्यपदं लिखन्तु -
(पट्टिका से उचित पदों को चुनकर विशेषणानुसार विशेष्यपद लिखिए।)
(वृक्षान्, गुरुकुलम्, गृहे, तटस्य, पाठशालां, पुस्तकानि, शाटिकायां, गजाय, युवती, मार्ग:)
(क) नूतने …………….
(ख) पवित्रं …………
(ग) रक्तायां ……….
(घ) उत्तमानि ………..
(ङ) सुदीर्घः ………..
(च) सुन्दरी ………..
(छ) उन्नतान् ………..
(ज) विशालां ………..
(झ) स्थूलाय ………..
(ञ) तस्य ………..
उत्तराणि -
(क) गृहे
(ख) गुरुकुलम्
(ग) शाटिकायां
(घ) पुस्तकानि
(ङ) मार्ग:
(च) युवती
(छ) वृक्षान्
(ज) पाठशालां
(झ) गजाय
(ञ) तटस्य
प्रश्न। 6. पट्टिकातः सर्वनामविशेषणपदानि चित्वा वाक्यानि पूरयत-
(पट्टिका से सर्वनाम – विशेषण पदों को चुनकर वाक्य भरिए।)
(ते, तस्मिन्, तत्, तेषां, एषा, तौ, तस्यै, ता:,
तेन, सः)
(क) ……….. पुष्पाणाम् उद्यानम् अस्ति।
(ख) …….. वृद्धा आपणं गच्छति ।
(ग) ……… चित्रे चन्द्रयानम् अस्ति ।
(घ) ……… शिक्षकः संस्कृतं पाठयति ।
(ङ) ………. बालकाः जलं
पिबन्ति ।
(च) ……. पुष्पम्
आकर्षकम् अस्ति।
(छ) ….. कन्दुकेन क्रीडन्ति ।
(ज) ……. शिक्षिकाः गीतं शिक्षयन्ति ।
(झ) ………. मयूरौ नृत्यतः ।
(ञ) ………. बालिकायै पुस्तकानि यच्छ।
उत्तराणि -
(क) तेषां
(ख) एषा
(ग) तस्मिन्
(घ) सः
(ङ) ते
(च) तत्
(छ) तेन
(ज) ता:
(झ) तौ
(ञ) तस्यै
प्रश्न। 7. पाठे प्रयुक्तानि अव्ययपदानि क्रियापदानि च चित्वा समुचिते स्थाने लिखन्तु -
(पाठ में प्रयुक्त अव्यय एवं क्रियापदों को चुनकर उचित स्थान पर लिखिए।)
|
|
|
उत्तराणि -
अव्ययपदानि – कुत्र, खलु, बहु, आम्, न, एव, कश्चन, किञ्चित्, अद्य, अपि, य:,तदा, समीचीनं, तत्र, अहो, काचित्,
महती, इति, अपरं, एव ।
क्रियापदानि – स्मरामि जानन्ति, अस्ति, जानीमः, दर्शयन्ती, अकरवम्, आसीत्, सूचयतु, सोढवान्, जीवामः, निवसन्ति,
संरक्षितम् अकरोत् तिष्ठन्ति, अगच्छम्, दृष्टवन्तः, दृष्टवान्, चलन्ति, दृश्यते, कुर्वन्तिं।
प्रश्न। 8. निम्नलिखितानां पदानां स्वरूपं सावधानं दृष्ट्वा उदाहरणानुसारं लिखन्तु -
(निम्नलिखित पदों को ध्यानपूर्वक देखकर
उदाहरण अनुसार लिखिए।)
यथा – समुद्रस्य
मध्ये समुद्रमध्य
(क) द्वीपानां समूहः ………..
(ख) रामायणस्य काले ………..
(ग) भारतस्य भूमिः ………..
(घ) उद्योगस्य विषयः ………..
(ङ) देशस्य भक्तः ………..
(च) समुद्रस्य तलम् ………..
उत्तराणि -
(क) द्वीपसमूह:
(ख) रामायणकाले
(ग) भारतभूमिः
(घ) उद्योगविषयः
(ङ) देशभक्तः
(च) समुद्रतलम्
NCERT Class 7 Sanskrit Chapter 11 Extra more Questions and Answers द्वीपेषु रम्यः द्वीपोऽण्डमानः
प्रश्न 1. उचित-सर्वनामशब्दरूपाणि
चित्वा वाक्यपूर्तिः क्रियताम् -
(उचित सर्वनाम शब्दरूपों को चुनकर वाक्यपूर्ति कीजिए ।)
(क) या बालिका दिल्ली नगरात् आगता …….. ‘नाम रश्मिः
वर्तते ।
(i) तस्याम्
(ii) तस्य
(iii) तस्याः
(iv) ताम्
उत्तर: (iii) तस्याः
(ख) ……….. कक्षायां बालिकाः पठन्ति ।
(i) अस्याम्
(ii) अस्मिन्
(iii) इमाम्
(iv) अस्याः
उत्तर: (i) अस्याम्
(ग) अपूर्वः कोऽपि कोशोऽयं विद्य ……… भारति!
(i) त्वाम्
(ii) तव
(iii) त्वया
(iv) युष्मभ्यम्
उत्तर: (ii) तव
(घ) ………… जगत् ईश्वरस्य अस्ति।
(i) इदम्
(ii) इयम्
(iii) अयम्
(iv) इमानि
(i) इदम्
उत्तर: (ii) इयम्
(ङ) ……… अधुना कुत्र गच्छथ ?
(i) त्वम्
(ii) युवाम्
(iii) यूयम्
(iv) त्वाम्
उत्तर: (iii) यूयम्
(च) वृक्षाणां सुरक्षा ……… कर्त्तव्यं अस्ति ।
(i) अस्माकम्
(iii) अहम्
(ii) अस्मान्
(iv) वयम्
उत्तर: (i) अस्माकम्
प्रश्न 2. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत -
(रेखांकित पदों से प्रश्ननिर्माण कीजिए ।)
(क) एतस्य भारतस्य मानचित्रं अस्ति ।
(i) कस्य
(ii) कम्
(iii) कस्याः
उत्तर: (i) कस्य
(ख) अध्यापिका मानचित्रे अण्डमानद्वीपपुञ्जं दर्शयति ।
(i) के
(ii) कस्मिन्
(iii) का
उत्तर: (ii) कस्मिन्
(ग) अण्डमानद्वीपस्य राजधानी ‘श्रीविजयपुरम् अस्ति ।
(i) कस्याः
(ii) कम्
(iii) कस्य
उत्तर: (iii) कस्य
(घ) रामायणकाले अस्य द्वीपस्य नाम ‘हंडुकमान्’ आसीत्।
(i) कदा
(ii) कथम्
(iii) किमर्थम्
उत्तर: (i) कदा
(ङ) अस्य द्वीपस्य महती भूमिका अस्ति ।
(i) कीदृशी
(ii) कीदृश:
(iii) कीम्
उत्तर: (i) कीदृशी
(च) एकदा पित्रा सह भ्रमणाय तत्र अगच्छम्।
(i) कम्
(ii) केन
(iii) कदा
उत्तर: (ii) केन
(छ) सेण्टिनली जनजातीयाः समाजात् दूरे तिष्ठन्ति ।
(i) कस्मात्
(ii) कस्याः
(iii) कात्
उत्तर: (i) कस्मात्
प्रश्न 3. निम्नप्रश्नानाम् उत्तराणि विकल्पेभ्यः चित्वा लिखत -
(निम्नलिखित प्रश्नों के उत्तर विकल्पों से चुनकर लिखिए।)
(क) त्वं कथा जयपुरनगरं ………..?
(i) अगच्छः
(ii) अगच्छत्
(iii) अगच्छम्
उत्तर: (i) अगच्छः
(ख) श्वः ……….. कोऽपि न जानाति ।
(i) भविष्यसि
(ii) भविष्यति
(iii) भविष्यामि
उत्तर: (ii) भविष्यति
(ग) यूयं कुत्र …….?
(i) स्थ
(ii) सन्ति
(iii) स्थ:
उत्तर: (i) स्थ
(घ) अहं पाठं बारम्बारं ………..।
(i) स्मरावः
(ii) स्मरामि
(iii) स्मरतिं
उत्तर: (ii) स्मरामि
(ङ) अहं पित्रा सह भ्रमणाय तत्र ………..।
(i) अगच्छम्
(ii) अगच्छत्
(iii) अगच्छन्
उत्तर: (i) अगच्छम्
(च) किं भवान् स्वराजदीपं ………..।
(i) दृष्टवन्तः
(ii) दृष्टवान्
(iii) दृष्टवन्तौ
उत्तर: (ii) दृष्टवान्
(छ) जलचरै: प्रवाल शृङ्खलाभिः च अलङ्कृतः इव ………..।
(i) दृश्यते
(ii) दृश्यन्ते
(iii) दृश्येते
उत्तर: (i) दृश्यते
प्रश्न 4. उचित – शब्दरूपैः
रिक्तस्थानानि पूरयत -
(उचित शब्द रूपों से खाली स्थान भरिए ।)
(क) अस्मिन् द्वीपे बहवः …….. निवासंति।
(i) जनाः
(ii) जनः
(iii) जनस्य
उत्तर: (i) जनाः
(ख) तेषां बलिदानेन एव ……… सुखेन जीवामः ।
(i) अहं
(ii) वयं
(iii) भवान्
उत्तर: (ii) वयं
(ग) आजीविकायै …….. उद्यानानां निर्माणं अकरोत् ।
(i) सर्वकारः
(ii) सर्वकारम्
(iii) सर्वकारस्य
उत्तर: (i) सर्वकारः
(घ) ………. नाम किम् अस्ति ?
(i) भवतः
(ii) भवान्
(iii) भवताम्
उत्तर: (i) भवतः
(ङ) ……. पाठस्य विषये सङ्केतं दत्तवती ।
(i) भवतः
(ii) भवती
(iii) भवान्
उत्तर: (ii) भवती
(च) ……. कथां कथितवती ।
(i) अध्यापिका
(ii) अध्यापक:
(iii) अध्यापिका:
उत्तर: (i) अध्यापिका
(छ) ……….. पाठं पाठितवान्।
(i) शिक्षिका
(ii) शिक्षक:
(iii) शिक्षिका:
उत्तर: (ii) शिक्षक:
प्रश्न 5. मञ्जूषातः उचितं अव्ययपदं चित्वा रिक्तस्थानानि सम्पूरयत-
(मञ्जूषा से उचित अव्ययपद चुनकर रिक्त स्थान भरिए ।)
मञ्जूषा
हृय:, आम्, अपरं, कुत्र, यावत्, अद्य, एव, काचित्
(क) अण्डमानद्वीपपुञ्ज ………. अस्ति?
(ख) एतस्य विषये किञ्चित् ……… जानीमः ।
(ग) ……… अहं तत्र अगच्छम्।
(घ) भारतस्य इतिहासे अस्य द्वीपस्य ……… विशिष्टा भूमिका अस्ति ।
(ङ) …….. महती भूमिका अस्य द्वीपस्य ।
(च) अस्य ……. नाम ‘कालापानी’ अस्ति ।
(छ) एतत् शब्दं श्रुत्वा …….. भीतिः भवति ।
(ज) देशभक्तः दश वर्षाणि …….. घोरं कष्टं सोढवान्।
उत्तर:
(क) कुत्र
(ख) अद्य
(ग) ह्यः
(घ) काचित्
(ङ) आम्
(च) अपरं
(छ) एव
(ज) यावत्
.jpg)
Post a Comment
please do not enter any spam link in the comment box.