Durga Kavach Lyrics। Durga kavach lyrics pdf
Here are mention Durga Kavach Lyrics, Durga kavach lyrics pdf
अथ श्रीदुर्गा: कवचम्
ॐ नमश्चण्डिकायै।
॥ मार्कण्डेय उवाच॥
ॐ यद्गुह्यंपरमंलोकेसर्वरक्षाकरंनृणाम्।
यन्न कस्यचिदाख्यातंतन्मेब्रूहिपितामह॥१॥
॥ ब्रह्मोवाच ॥
अस्ति गुह्यतमंविप्रसर्वभूतोपकारकम्।
देव्यास्तुकवचंपुण्यंतच्छृणुष्वमहामुने॥२॥
प्रथमंशैलपुत्रीचद्वितीयंब्रह्मचारिणी।
तृतीयंचन्द्रघण्टेतिकूष्माण्डेतिचतुर्थकम्॥३॥
पञ्चमंस्कन्दमातेतिषष्ठंकात्यायनीतिच।
सप्तमंकालरात्रीतिमहागौरीतिचाष्टमम्॥४॥
नवमंसिद्धिदात्रीचनवदुर्गाःप्रकीर्तिताः।
उक्तान्येतानिनामानिब्रह्मणैवमहात्मना॥५॥
अग्निनादह्यमानस्तुशत्रुमध्येगतोरणे।
विषमेदुर्गमेचैवभयार्ताःशरणंगताः॥६॥
नतेषांजायतेकिञ्चिदशुभंरणसङ्कटे।
नापदंतस्यपश्यामिशोकदुःखभयंनहि॥७॥
यैस्तुभक्त्यास्मृतानूनंतेषांवृद्धिःप्रजायते।
येत्वांस्मरन्तिदेवेशिरक्षसेतान्नसंशयः॥८॥
प्रेतसंस्थातुचामुण्डावाराहीमहिषासना।
ऐन्द्रीगजसमारूढावैष्णवीगरुडासना॥९॥
माहेश्वरीवृषारूढाकौमारीशिखिवाहना।
लक्ष्मी: पद्मासनादेवीपद्महस्ताहरिप्रिया॥१०॥
श्वेतरूपधरादेवीईश्वरीवृषवाहना।
ब्राह्मीहंससमारूढासर्वाभरणभूषिता॥११॥
इत्येतामातरःसर्वाःसर्वयोगसमन्विताः।
नानाभरणशोभाढ्यानानारत्नोपशोभिता:॥१२॥
दृश्यन्तेरथमारूढादेव्य: क्रोधसमाकुला:।
शङ्खंचक्रंगदांशक्तिंहलंचमुसलायुधम्॥१३॥
खेटकंतोमरंचैवपरशुंपाशमेवच।
कुन्तायुधंत्रिशूलंचशार्ङ्गमायुधमुत्तमम्॥१४॥
दैत्यानांदेहनाशायभक्तानामभयायच।
धारयन्त्यायुधानीत्थंदेवानांचहितायवै॥१५॥
नमस्तेऽस्तुमहारौद्रेमहाघोरपराक्रमे।
महाबलेमहोत्साहेमहाभयविनाशिनि॥१६॥
त्राहिमांदेविदुष्प्रेक्ष्येशत्रूणांभयवर्धिनि।
प्राच्यांरक्षतुमामैन्र्दीआग्नेय्यामग्निदेवता॥१७॥
दक्षिणेऽवतुवाराहीनैर्ऋत्यांखङ्गधारिणी।
प्रतीच्यांवारुणीरक्षेद्वायव्यांमृगवाहिनी॥१८॥
उदीच्यांपातुकौमारीऐशान्यांशूलधारिणी।
ऊर्ध्वंब्रह्माणीमेंरक्षेदधस्ताद्वैष्णवीतथा॥१९॥
एवंदशदिशोरक्षेच्चामुण्डाशववाहना।
जयामेचाग्रतःपातु: विजयापातुपृष्ठतः॥२०॥
अजितावामपार्श्वेतुदक्षिणेचापराजिता।
शिखामुद्योतिनिरक्षेदुमामूर्ध्निव्यवस्थिता॥२१॥
मालाधरीललाटेचभ्रुवौरक्षेद्यशस्विनी।
त्रिनेत्राचभ्रुवोर्मध्येयमघण्टाचनासिके॥२२॥
शङ्खिनीचक्षुषोर्मध्येश्रोत्रयोर्द्वारवासिनी।
कपोलौकालिकारक्षेत्कर्णमूलेतुशांकरी॥२३॥
नासिकायांसुगन्धाचउत्तरोष्ठेचचर्चिका।
अधरेचामृतकलाजिह्वायांचसरस्वती॥२४॥
दन्तान्रक्षतुकौमारीकण्ठदेशेतुचण्डिका।
घण्टिकांचित्रघण्टाचमहामायाचतालुके॥२५॥
कामाक्षीचिबुकंरक्षेद्वाचंमेसर्वमङ्गला।
ग्रीवायांभद्रकालीचपृष्ठवंशेधनुर्धरी॥२६॥
नीलग्रीवाबहिःकण्ठेनलिकांनलकूबरी।
स्कन्धयोःखङ्गिनीरक्षेद्बाहूमेवज्रधारिणी॥२७॥
हस्तयोर्दण्डिनीरक्षेदम्बिकाचाङ्गुलीषुच।
नखाञ्छूलेश्वरीरक्षेत्कुक्षौरक्षेत्कुलेश्वरी॥२८॥
स्तनौरक्षेन्महादेवीमनःशोकविनाशिनी।
हृदयेललितादेवीउदरेशूलधारिणी॥२९॥
नाभौचकामिनीरक्षेद्गुह्यंगुह्येश्वरीतथा।
पूतनाकामिकामेढ्रंगुडेमहिषवाहिनी॥३०॥
कट्यांभगवतींरक्षेज्जानुनीविन्ध्यवासिनी।
जङ्घेमहाबलारक्षेत्सर्वकामप्रदायिनी॥३१॥
गुल्फयोर्नारसिंहीचपादपृष्ठेतुतैजसी।
पादाङ्गुलीषुश्रीरक्षेत्पादाधस्तलवासिनी॥३२॥
नखान्दंष्ट्राकरालीचकेशांशचैवोर्ध्वकेशिनी।
रोमकूपेषुकौबेरीत्वचंवागीश्वरीतथा॥३३॥
रक्तमज्जावसामांसान्यस्थिमेदांसिपार्वती।
अन्त्राणिकालरात्रिश्चपित्तंचमुकुटेश्वरी॥३४॥
पद्मावतीपद्मकोशेकफेचूडामणिस्तथा।
ज्वालामुखीनखज्वालामभेद्यासर्वसन्धिषु॥३५॥
शुक्रंब्रह्माणीमेरक्षेच्छायांछत्रेश्वरीतथा।
अहङ्कारंमनोबुद्धिंरक्षेन्मेधर्मधारिणी॥३६॥
प्राणापानौतथाव्यानमुदानंचसमानकम्।
वज्रहस्ताचमेरक्षेत्प्राणंकल्याणशोभना॥३७॥
रसेरूपेचगन्धेचशब्देस्पर्शेचयोगिनी।
सत्वंरजस्तमश्चैवरक्षेन्नारायणीसदा॥३८॥
आयूरक्षतुवाराहीधर्मंरक्षतुवैष्णवी।
यशःकीर्तिंचलक्ष्मींचधनंविद्यांचचक्रिणी॥३९॥
गोत्रमिन्द्राणिमेरक्षेत्पशून्मेरक्षचण्डिके।
पुत्रान्रक्षेन्महालक्ष्मीर्भार्यांरक्षतुभैरवी॥४०॥
पन्थानंसुपथारक्षेन्मार्गंक्षेमकरीतथा।
राजद्वारेमहालक्ष्मीर्विजयासर्वतःस्थिता॥४१॥
रक्षाहीनंतुयत्स्थानंवर्जितंकवचेनतु।
तत्सर्वंरक्षमेदेवीजयन्तीपापनाशिनी॥४२॥
पदमेकंनगच्छेतुयदिच्छेच्छुभमात्मनः।
कवचेनावृतोनित्यंयत्रयत्रैवगच्छति॥४३॥
तत्रतत्रार्थलाभश्चविजयःसर्वकामिकः।
यंयंचिन्तयतेकामंतंतंप्राप्नोतिनिश्चितम्।
परमैश्वर्यमतुलंप्राप्स्यतेभूतलेपुमान्॥४४॥
निर्भयोजायतेमर्त्यःसङ्ग्रामेष्वपराजितः।
त्रैलोक्येतुभवेत्पूज्यःकवचेनावृतःपुमान्॥४५॥
इदंतुदेव्याःकवचंदेवानामपिदुर्लभम्।
य: पठेत्प्रयतोनित्यंत्रिसन्ध्यंश्रद्धयान्वितः॥४६॥
दैवीकलाभवेत्तस्यत्रैलोक्येष्वपराजितः।
जीवेद्वर्षशतंसाग्रमपमृत्युविवर्जितः॥४७॥
नश्यन्तिव्याधय: सर्वेलूताविस्फोटकादयः।
स्थावरंजङ्गमंचैवकृत्रिमंचापियद्विषम्॥४८॥
अभिचाराणिसर्वाणिमन्त्रयन्त्राणिभूतले।
भूचराःखेचराशचैवजलजाश्चोपदेशिकाः॥४९॥
सहजाकुलजामालाडाकिनीशाकिनीतथा।
अन्तरिक्षचराघोराडाकिन्यश्चमहाबला:॥५०॥
ग्रहभूतपिशाचाश्चयक्षगन्धर्वराक्षसा:।
ब्रह्मराक्षसवेतालाःकूष्माण्डाभैरवादयः॥५१॥
नश्यन्तिदर्शनात्तस्यकवचेहृदिसंस्थिते।
मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरंपरम्॥५२॥
यशसावर्धतेसोऽपीकीर्तिमण्डितभूतले।
जपेत्सप्तशतींचण्डींकृत्वातुकवचंपूरा॥५३॥
यावद्भूमण्डलंधत्तेसशैलवनकाननम्।
तावत्तिष्ठतिमेदिन्यांसन्ततिःपुत्रपौत्रिकी॥५४॥
देहान्तेपरमंस्थानंयात्सुरैरपिदुर्लभम्।
प्राप्नोतिपुरुषोनित्यंमहामायाप्रसादतः॥५५॥
लभतेपरमंरूपंशिवेनसहमोदते॥ॐ॥॥५६॥
॥ इति श्रीदेव्याः कवचं सम्पूर्णम् ॥

Post a Comment
please do not enter any spam link in the comment box.