Durga Kavach Lyrics Durga kavach lyrics pdf

Durga Kavach Lyrics। Durga kavach lyrics pdf
Here are mention Durga Kavach Lyrics, Durga kavach lyrics pdf

अथ श्रीदुर्गा: कवचम्‌

ॐ नमश्चण्डिकायै।

॥ मार्कण्डेय उवाच॥


ॐ यद्गुह्यंपरमंलोकेसर्वरक्षाकरंनृणाम्।
यन्न कस्यचिदाख्यातंतन्मेब्रूहिपितामह॥१॥

॥ ब्रह्मोवाच ॥

अस्ति गुह्यतमंविप्रसर्वभूतोपकारकम्।
देव्यास्तुकवचंपुण्यंतच्छृणुष्वमहामुने॥२॥

प्रथमंशैलपुत्रीचद्वितीयंब्रह्मचारिणी।
तृतीयंचन्द्रघण्टेतिकूष्माण्डेतिचतुर्थकम्॥३॥

पञ्चमंस्कन्दमातेतिषष्ठंकात्यायनीतिच।
सप्तमंकालरात्रीतिमहागौरीतिचाष्टमम्॥४॥

नवमंसिद्धिदात्रीचनवदुर्गाःप्रकीर्तिताः।
उक्तान्येतानिनामानिब्रह्मणैवमहात्मना॥५॥

अग्निनादह्यमानस्तुशत्रुमध्येगतोरणे।
विषमेदुर्गमेचैवभयार्ताःशरणंगताः॥६॥

नतेषांजायतेकिञ्चिदशुभंरणसङ्कटे।
नापदंतस्यपश्यामिशोकदुःखभयंनहि॥७॥

यैस्तुभक्त्यास्मृतानूनंतेषांवृद्धिःप्रजायते।
येत्वांस्मरन्तिदेवेशिरक्षसेतान्नसंशयः॥८॥

प्रेतसंस्थातुचामुण्डावाराहीमहिषासना।
ऐन्द्रीगजसमारूढावैष्णवीगरुडासना॥९॥

माहेश्वरीवृषारूढाकौमारीशिखिवाहना।
लक्ष्मी: पद्मासनादेवीपद्महस्ताहरिप्रिया॥१०॥

श्वेतरूपधरादेवीईश्वरीवृषवाहना।
ब्राह्मीहंससमारूढासर्वाभरणभूषिता॥११॥

इत्येतामातरःसर्वाःसर्वयोगसमन्विताः।
नानाभरणशोभाढ्यानानारत्नोपशोभिता:॥१२॥

दृश्यन्तेरथमारूढादेव्य: क्रोधसमाकुला:।
शङ्खंचक्रंगदांशक्तिंहलंचमुसलायुधम्॥१३॥

खेटकंतोमरंचैवपरशुंपाशमेवच।
कुन्तायुधंत्रिशूलंचशार्ङ्गमायुधमुत्तमम्॥१४॥

दैत्यानांदेहनाशायभक्तानामभयायच।
धारयन्त्यायुधानीत्थंदेवानांचहितायवै॥१५॥

नमस्तेऽस्तुमहारौद्रेमहाघोरपराक्रमे।
महाबलेमहोत्साहेमहाभयविनाशिनि॥१६॥

त्राहिमांदेविदुष्प्रेक्ष्येशत्रूणांभयवर्धिनि।
प्राच्यांरक्षतुमामैन्र्दीआग्नेय्यामग्निदेवता॥१७॥

दक्षिणेऽवतुवाराहीनैर्ऋत्यांखङ्गधारिणी।
प्रतीच्यांवारुणीरक्षेद्वायव्यांमृगवाहिनी॥१८॥

उदीच्यांपातुकौमारीऐशान्यांशूलधारिणी।
ऊर्ध्वंब्रह्माणीमेंरक्षेदधस्ताद्वैष्णवीतथा॥१९॥

एवंदशदिशोरक्षेच्चामुण्डाशववाहना।
जयामेचाग्रतःपातु: विजयापातुपृष्ठतः॥२०॥

अजितावामपार्श्वेतुदक्षिणेचापराजिता।
शिखामुद्योतिनिरक्षेदुमामूर्ध्निव्यवस्थिता॥२१॥

मालाधरीललाटेचभ्रुवौरक्षेद्यशस्विनी।
त्रिनेत्राचभ्रुवोर्मध्येयमघण्टाचनासिके॥२२॥

शङ्खिनीचक्षुषोर्मध्येश्रोत्रयोर्द्वारवासिनी।
कपोलौकालिकारक्षेत्कर्णमूलेतुशांकरी॥२३॥

नासिकायांसुगन्‍धाचउत्तरोष्ठेचचर्चिका।
अधरेचामृतकलाजिह्वायांचसरस्वती॥२४॥

दन्तान्रक्षतुकौमारीकण्ठदेशेतुचण्डिका।
घण्टिकांचित्रघण्टाचमहामायाचतालुके॥२५॥

कामाक्षीचिबुकंरक्षेद्‍वाचंमेसर्वमङ्गला।
ग्रीवायांभद्रकालीचपृष्ठवंशेधनुर्धरी॥२६॥

नीलग्रीवाबहिःकण्ठेनलिकांनलकूबरी।
स्कन्धयोःखङ्गिनीरक्षेद्‍बाहूमेवज्रधारिणी॥२७॥

हस्तयोर्दण्डिनीरक्षेदम्बिकाचाङ्गुलीषुच।
नखाञ्छूलेश्वरीरक्षेत्कुक्षौरक्षेत्कुलेश्वरी॥२८॥

स्तनौरक्षेन्‍महादेवीमनःशोकविनाशिनी।
हृदयेललितादेवीउदरेशूलधारिणी॥२९॥

नाभौचकामिनीरक्षेद्‍गुह्यंगुह्येश्वरीतथा।
पूतनाकामिकामेढ्रंगुडेमहिषवाहिनी॥३०॥

कट्यांभगवतींरक्षेज्जानुनीविन्ध्यवासिनी।
जङ्घेमहाबलारक्षेत्सर्वकामप्रदायिनी॥३१॥

गुल्फयोर्नारसिंहीचपादपृष्ठेतुतैजसी।
पादाङ्गुलीषुश्रीरक्षेत्पादाधस्तलवासिनी॥३२॥

नखान्दंष्ट्राकरालीचकेशांशचैवोर्ध्वकेशिनी।
रोमकूपेषुकौबेरीत्वचंवागीश्वरीतथा॥३३॥

रक्तमज्जावसामांसान्यस्थिमेदांसिपार्वती।
अन्त्राणिकालरात्रिश्चपित्तंचमुकुटेश्वरी॥३४॥

पद्मावतीपद्मकोशेकफेचूडामणिस्तथा।
ज्वालामुखीनखज्वालामभेद्यासर्वसन्धिषु॥३५॥

शुक्रंब्रह्माणीमेरक्षेच्छायांछत्रेश्वरीतथा।
अहङ्कारंमनोबुद्धिंरक्षेन्मेधर्मधारिणी॥३६॥

प्राणापानौतथाव्यानमुदानंचसमानकम्।
वज्रहस्ताचमेरक्षेत्प्राणंकल्याणशोभना॥३७॥

रसेरूपेचगन्धेचशब्देस्पर्शेचयोगिनी।
सत्वंरजस्तमश्चैवरक्षेन्नारायणीसदा॥३८॥

आयूरक्षतुवाराहीधर्मंरक्षतुवैष्णवी।
यशःकीर्तिंचलक्ष्मींचधनंविद्यांचचक्रिणी॥३९॥

गोत्रमिन्द्राणिमेरक्षेत्पशून्मेरक्षचण्डिके।
पुत्रान्रक्षेन्महालक्ष्मीर्भार्यांरक्षतुभैरवी॥४०॥

पन्थानंसुपथारक्षेन्मार्गंक्षेमकरीतथा।
राजद्वारेमहालक्ष्मीर्विजयासर्वतःस्थिता॥४१॥

रक्षाहीनंतुयत्स्थानंवर्जितंकवचेनतु।
तत्सर्वंरक्षमेदेवीजयन्तीपापनाशिनी॥४२॥

पदमेकंनगच्छेतुयदिच्छेच्छुभमात्मनः।
कवचेनावृतोनित्यंयत्रयत्रैवगच्छति॥४३॥

तत्रतत्रार्थलाभश्चविजयःसर्वकामिकः।
यंयंचिन्तयतेकामंतंतंप्राप्नोतिनिश्चितम्।
परमैश्वर्यमतुलंप्राप्स्यतेभूतलेपुमान्॥४४॥

निर्भयोजायतेमर्त्यःसङ्ग्रामेष्वपराजितः।
त्रैलोक्येतुभवेत्पूज्यःकवचेनावृतःपुमान्॥४५॥

इदंतुदेव्याःकवचंदेवानामपिदुर्लभम्।
य: पठेत्प्रयतोनित्यंत्रिसन्ध्यंश्रद्धयान्वितः॥४६॥

दैवीकलाभवेत्तस्यत्रैलोक्येष्वपराजितः।
जीवेद्वर्षशतंसाग्रमपमृत्युविवर्जितः॥४७॥

नश्यन्तिव्याधय: सर्वेलूताविस्फोटकादयः।
स्थावरंजङ्गमंचैवकृत्रिमंचापियद्विषम्॥४८॥

अभिचाराणिसर्वाणिमन्त्रयन्त्राणिभूतले।
भूचराःखेचराशचैवजलजाश्चोपदेशिकाः॥४९॥

सहजाकुलजामालाडाकिनीशाकिनीतथा।
अन्तरिक्षचराघोराडाकिन्यश्चमहाबला:॥५०॥

ग्रहभूतपिशाचाश्चयक्षगन्धर्वराक्षसा:।
ब्रह्मराक्षसवेतालाःकूष्माण्डाभैरवादयः॥५१॥

नश्यन्तिदर्शनात्तस्यकवचेहृदिसंस्थिते।
मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरंपरम्॥५२॥

यशसावर्धतेसोऽपीकीर्तिमण्डितभूतले।
जपेत्सप्तशतींचण्डींकृत्वातुकवचंपूरा॥५३॥

यावद्भूमण्डलंधत्तेसशैलवनकाननम्।
तावत्तिष्ठतिमेदिन्यांसन्ततिःपुत्रपौत्रिकी॥५४॥

देहान्तेपरमंस्थानंयात्सुरैरपिदुर्लभम्।
प्राप्नोतिपुरुषोनित्यंमहामायाप्रसादतः॥५५॥

लभतेपरमंरूपंशिवेनसहमोदते॥ॐ॥॥५६॥

॥ इति श्रीदेव्याः कवचं सम्पूर्णम् ॥

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post