Birthday Wishes in Sanskrit । संस्कृत में जन्मदिन की सामान्य शुभकामनाएँ
सरल संस्कृत जन्मदिन शुभकामनाएँ:
- जन्मदिनस्य हार्दिकाः शुभाशयाः।
- दीर्घायुर्भव, सुखी भव।
- भगवान् त्वां सदैव रक्षतु।
- शतायुर्भव, शतायुष्मान् भव।
- आरोग्यं धनसंपत्तिं च लभस्व।
बालकों के लिए मधुर शुभकामनाएँ :
- विद्यावान् भव, यशस्वी भव।
- क्रीडायां कुशलः, विद्यायां निपुणः भव।
संस्कृत शुभकामनाएँ बच्चों में संस्कारों का बीज बोती हैं।
🤝 संस्कृत जन्मदिन शुभकामनाएँ – मित्रों के लिए
दोस्ती से भरी शुभकामनाएँ :
- मित्र, तव जीवनं सदैव आनंदपूर्णं भवतु।
- सफलता त्वां अनुगच्छतु।
- सदा अग्रे गच्छ, विजयी भव।
माता के लिए :
पिता के लिए :
- मातः, तव आयुः दीर्घा भवतु, स्वास्थ्यं च उत्तमं भवतु।
- पितः, तव जीवनं यशसा कीर्त्या च पूर्णं भवतु।
💑 पति/पत्नी के लिए संस्कृत जन्मदिन शुभकामनाएँ
दाम्पत्य जीवन की मंगलकामनाएँ :
- सहजीवनं सुखमयं भवतु।
- प्रेम विश्वासयोः वर्धनं भवतु।
प्रसिद्ध श्लोक :
- आयुष्मान् भव सौभाग्यं
- यशो धर्मं च वर्धय।
ईश्वर तुम्हें दीर्घायु, सौभाग्य, यश और धर्म प्रदान करें।

Post a Comment
please do not enter any spam link in the comment box.