Shiva Tandava stotram lyrics
The story of the origin of the Shiva Tandava Stotram-
There is a doctrine about Shiva Tandava that Ravana lifted Mount Kailash by his own strength, when he was ready to take the whole Mount Kailash to his capital Lanka, pride was born in his mind. In this arrogance of Ravana, Lord Shiva left Shankara very much, so he pressed a little with the help of his toes, in which Mount Kailash was re-established in its place. As a result, the hand of Ravana, a devoted devotee of Shiva, was crushed on Mount Kailash. That is why Ravana starts screaming - Shankara - Shankara says. That means forgive me. The hymn that then comes out of his mouth is known as Shiva Tandava Stotram. Its language is very difficult and complex which is a momentary composition of Ravan. This shows how great a scholar Ravan was. Shiva Shankara was very happy to hear such a hymn from Ravana and gave him a boon.
Shiva Tandava Stotram (slok-1) |
English Transliteration-
Jatā Tabī Galajjalapravāha Pāvitasthale Galeava
Lambyalambitāṁ Bhujaṇgatuṇga Mālikāṁ .
Damad damad damad damannināda Vaddamarvayaṁ
Chkārachaṇdatāndavaṁ Tanotu Nah Shivah Shivaṁ .
Shiva Tandava Stotram (slok-2) |
English Transliteration-
Jatākatā Hasaṁbhrama Bhramanniliṁpanirjharī
Vilolavīchivallarī Virajamanamūrdhani.
Jagaddhagaddhgajjvala Llalātapattapavake
Kishorachaṇdrashekhare Ratih Pratiksañaṁ mamah.
Shiva Tandava Stotram (slok-3) |
English Transliteration-
Dharādhareṇdranaṇdinī Vilāsabandhura
Sfuraddigaṇtasaṇtati Pramoda Mānasānase.
Kripākatāksadhoranī Niruddhadurdharāpadi
Kvachitvigambare Manovinodametu Vastuni .
Shiva Tandava Stotram (slok-4) |
English Transliteration -
Jatābhujaṇgapiṇgala Sfuratafanamanipravā
Kadaṁbakuṁkumadrava Praliptadigava Dhūmukhe.
Madāṁsiṁdhu Rasfuratatvaguttarīyamedure
Manovinodadbhutaṁ Biṁbhurtubhūta Bhartari.
Shiva Tandava Stotram (slok-5) |
English Transliteration-
Sahasralochane Prabhrityasheṣalekhashekhara
Prasūnadhūlidhoranī Vidhūsarāṁ Gripīthabhūh.
Bhujaṇgarājamālayā Nibaddhajātajūtakah
Shiyaichirāyajāyataṁ Chakorabandhushekharah.
Shiva Tandava Stotram (slok-6) |
English Transliteration-
Lalātachatvarajvala Ddhanaṇjayasfuliṇgabhā
Nipītapaṇcha Sāyakoṇnama Nniliṁpanāyakaṁ.
Sudhāmayūkhalekhaya Virājamansekharaṁ
Mahākpalisaṁpade Shirojatālmastunah.
Shiva Tandava Stotram (slok-7) |
English Transliteration-
Karālabhālapattikā Dhagaddhagaddhagajjvala
Ddhanaṇjayā Dharīkritaprachaṇda Paṇchasāyake.
Dharādhareṇdranandinī Kuchagrachitrapatra
Kaprakalpanaikashilpinī Trilochaneratirmam.
Shiva Tandava Stotram (slok-8) |
English Transliteration-
Navīnameghamaṇḍalī Niruddhadurdharasfura
Tkuhunishīthanitamah Prabaddhabaddhakandharah .
Nilimpanirjharīdharastanotu Krittisindhurah
Kalānidhānabandurah Shriyaṁ Jagaṇddhuraṇdharah.
Shiva Tandava Stotram (slok-9) |
English Transliteration-
Prafullinīlapaṇkaja Prapanchakālimaprabhā
Viḍaṁbi Kaṇthakṇdha Raruchi Prabaṇdhakaṇdharam.
Smaracchidaṁ Puracchiṇda Bhavacchidaṁ Makhacchidaṁ
Gajacchidaṇdhakacchitaṁ Tamaṇtakacchidaṁ Bhaje.
Shiva Tandava Stotram (slok-10) |
English Transliteration-
Akharvasarvamaṇgalā Kalākadambamaṇjarī
Rasapravāha Mādhurī Vijriṁbhana MadhuVrataṁ.
Smarāṁtakaṁ Purātakaṁ Bhavaṇtakaṁ Makhāṇtakaṁ
Gajāṇtakāṇdhakāṇtakaṁ Tamaṇtakaṁ Bhaje.
Shiva Tandava Stotram (slok-11) |
English Transliteration-
Jayatvadabhravibhrama Bhramadbhujaṇgamasfuraddha
Gaddhagadvinirgamatkarāla Bhala Hatyavat.
Dhimiddhimiddhi Midhvananmridanga Tuṇgamaṇgala
dhvanikramapravartitah Prachanda Tandavah Shivah.
Shiva Tandava Stotram (slok-12) |
English Transliteration-
Driṣdvichitratalpayoh Bhujaṇgamouktikamsra
Jorgariṣtharatnalośthayoh Suhridvipaksapaksayoh.
Trināraviṇdachaksuṣoh Prajāmahimahendrayoh
Samaṁ Pravartyanmanah Kadā Sadāshivaṁ Bhaje.
Shiva Tandava Stotram (slok-13) |
English Transliteration-
Kadā Niliṁpanirjharī Nikuṇjakotare Vasan
Vimuktadurmatih Sadā ShirahSthamaṇjaliṁ Vahan.
Vimuktalolalochano Lalāmbhālalagnakah Shiveti
Mantramuccharan Kadā Sukhī Bhavāmyahaṁ.
Shiva Tandava Stotram (slok-14) |
English Transliteration-
Nāthanagarī kadamba Moulamallikā
-Nigumfanirbhaksaranma Dhuṣnikāmanoharah.
Tanotu No Manomudaṁ Vinodinīmahanishaṁ
Parishraya Paraṁ Padaṁ Tadaṁgajatviśaṁ Chayah.
English Transliteration -
Prachanda Vanḍavānala Prabhashubhaprachāranī
Mahaṣtasiddhikaminī Janavahuta Jalpanā.
Vimukta Vām Lochano Vivahakālika Dhvanih
Shiveti Mantrabhuṣago Jagajjayaya Jāyatām.
Shiva Tandava Stotram (slok-16) |
English Transliteration-
Iyaṁ Hi Nityameva Muktamuktamottama Stavaṁ
Pathansmaran Bruvannaro Vishuddhmeti Saṇtataṁ.
Hare Gurou Subhaktimāshu Yāti Nānyathagatiṁ
Vimohanaṁ Hi Dehinaṁ Sushaṁkarasya Chiṇtanaṁ.
Shiva Tandava Stotram (slok-17) |
English Transliteration-
PujāAvasānasamoye Dashavakratrageetaṁ
Yah Shambhūpūjanaparaṁ Pathati Pradose.
Tasya Striraṁ Rathagajendraturangayuktaṁ
Laxmī sadaiva Sumukhīṁ Pradadāti Shmbhuh.
The Shiva Tandava Stotram(Hymn) composed by Ravana ends here.
Post a Comment
please do not enter any spam link in the comment box.