Guru Mantra-Here are some of Guru Mantras:


Guru Mantra-Sanskrit Verse-

गुरुर्ब्रह्मा ग्रुरुर्विष्णुः गुरुर्देवो महेश्वरः ।

गुरुः साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः ॥

English Transliteration-

Gururbrahmā Gururviṣṇuḥ Gururdevo Maheśvaraḥ

Guruḥ Sākṣat Paraḥ Brahma Tasmai Śrī Gurabe Namaḥ । ।

 Guru Mantra-Sanskrit Verse-

धर्मज्ञो धर्मकर्ता च सदा धर्मपरायणः ।

तत्त्वेभ्यः सर्वशास्त्रार्थादेशको गुरुरुच्यते ॥

English Transliteration-

Dharmajño Dharmakartā Cha Sadā Dharmaparāyaṇaḥ

Tattvebhyaḥ Sarvaśāstrārthādeśako Gururuchyate । ।

Guru Mantra-Sanskrit Verse-

 प्रेरकः सूचकश्वैव वाचको दर्शकस्तथा ।

शिक्षको बोधकश्चैव षडेते गुरवः स्मृताः ॥

English Transliteration-

Prerakaḥ Sūchakaśchaiva Vāchako Darśakastathā ।

Śikṣako Bodhakaśchaiva Ṣaḍete Guruvaḥ Smr̥tāḥ । ।

निवर्तयत्यन्यजनं प्रमादतः स्वयं च निष्पापपथे प्रवर्तते ।

गुणाति तत्त्वं हितमिच्छुरंगिनाम् शिवार्थिनां यः स गुरु र्निगद्यते ॥

English Transliteration-

Nivartayanyajanaṁ Pramādataḥ Svayaṁ cha Niṣpāpapathe Pravartate

Guṇāti Tatvaṁ Hitamicchuraṁgināṁ Śivārthināṁ Yaḥ Sa Guru Nirgadyate

Guru Mantra-Sanskrit Verse-

नीचं शय्यासनं चास्य सर्वदा गुरुसंनिधौ ।

गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥

English Transliteration-

Nīchaṁ Śayyāsanaṁ Chāsya Sarvadā GUrusaṁnidhau

Gurostu Chakṣurviṣaye Na Yatheṣthāsano Bhavet । ।

 Guru Mantra-Sanskrit Verse-

किमत्र बहुनोक्तेन शास्त्रकोटि शतेन च ।

 दुर्लभा चित्त विश्रान्तिः विना गुरुकृपां परम् ॥

English Transliteration-

Kimatra Bahunoktena Śāstrakoti Śatena Cha

Durlabhā Chitta Viśrāntiḥ Vinā Gurukripaṁ Paraṁ । ।

Guru Mantra-Sanskrit Verse-

गुकारस्त्वन्धकारस्तु रुकार स्तेज उच्यते ।

अन्धकार निरोधत्वात् गुरुरित्यभिधीयते ॥

English Transliteration-

Gukārastvandhakarastu Rukāra Steja Ucchate

Andhakāra Nirodhatvat Gururityabhidhīyate । ।

 Guru Mantra-Sanskrit Verse-

शरीरं चैव वाचं च बुद्धिन्द्रिय मनांसि च ।

नियम्य प्राञ्जलिः तिष्ठेत् वीक्षमाणो गुरोर्मुखम् ॥

English Transliteration-

Śariraṁ Chaiva Vāchaṁ Cha Buddhindriya Manaṁsi Cha

Niyamya Prāñjaliḥ Tiṣṭḥet Vīkṣamāṇo Gurormurkhaṁ । ।

Guru Mantra-Sanskrit Verse- 

विद्वत्त्वं दक्षता शीलं सङ्कान्तिरनुशीलनम् ।

शिक्षकस्य गुणाः सप्त सचेतस्त्वं प्रसन्नता ॥

English Transliteration-

Vidvattvaṁ Dakṣtā Śīlam Saṁkāntiranuśīlanaṁ,

Śikṣakasay Gunāḥ Saptaḥ Sachetastvaṁ Prasannatā । ।

Guru Mantra-Sanskrit Verse- 

अज्ञान तिमिरान्धस्य ज्ञानाञ्जन शलाकया ।

 चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः ॥

English Transliteration-

Ajñāna Timirāndhasya Jñānāñjana Śalākayā

Chakṣurunmīlitaṁ Yena Tasmai Srī Gurave Namaḥ । ।

Guru Mantra-Sanskrit Verse-

दुग्धेन धेनुः कुसुमेन वल्ली शीलेन भार्या कमलेन तोयम् ।

गुरुं विना भाति न चैव शिष्यः शमेन विद्या नगरी जनेन ॥

English Transliteration-

Dugdhena Dhenuḥ Kusumena Vallī Śīlena Bhāryā Kamalena Toyam ।

Guruṁ Vinā BHāti Na Chaiva Śiṣyaḥ Śamena Vidyā Nagarī Janena । ।

Guru Mantra-Sanskrit Verse-  

गुरोर्यत्र परीवादो निंदा वापिप्रवर्तते ।

कर्णौ तत्र विधातव्यो गन्तव्यं वा ततोऽन्यतः ॥

English Transliteration-

Guroryatra Parīvādo Ninda Vāpipravartate

Karṇau Tatra Vidhātavyo Gantavyaṁ Vā Tatoanyataḥ । ।

Guru Mantra-Sanskrit Verse- 

विनय फलं शुश्रूषा गुरुशुश्रूषाफलं श्रुत ज्ञानम् ।

 ज्ञानस्य फलं विरतिः विरतिफलं चाश्रव निरोधः ॥

English Transliteration-

Vinaya Falaṁ Śuśrūṣā Guruṣuṣrūṣāfalaṁ Śruta Jñānaṁ

Jñānasya Falaṁ Viratiḥ Viratifalaṁ Chāśrava Nirodhaḥ । ।

Guru Mantra-Sanskrit Verse- 

यः समः सर्वभूतेषु विरागी गतमत्सरः ।

जितेन्द्रियः शुचिर्दक्षः सदाचार समन्वितः ॥

English Transliteration-

Yaḥ Samaḥ Sarvabhūteṣu Virāgī Gatamtasaraḥ

Jitendriyaḥ Śuchirdakṣaḥ Sadāchāra Samanvitaḥ । ।

 Guru Mantra-Sanskrit Verse-

बहवो गुरवो लोके शिष्य वित्तपहारकाः ।

क्वचितु तत्र दृश्यन्ते शिष्यचित्तापहारकाः ॥

English Transliteration-

Bahuvo Gurabo Loke Śiṣya Vittapahārakā

Kvachitu Tatra Dr̥śyante Śiṣyachittāpahārakā । ।

Guru Mantra-Sanskrit Verse- 

सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः ।

अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥

English Transliteration-

Sarvābhilāṣiṇaḥ Sarvabhojinaḥ Saparigrahāḥ

Abrahyachāriṇo Mithyopadeśā Guravo Na tu । ।

 Guru Mantra-Sanskrit Verse-

एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् ।

पृथिव्यां नास्ति तद् द्रव्यं यद्दत्वा ह्यनृणी भवेत् ॥

English Transliteration-

Ekamapyakṣaraṁ Yastu Guruḥ Śiṣye Nivedayet ।

Pr̥thivyāṁ Nāsti Tad Dravyaṁ Yaddatvā Hyanr̥ṇī Bhavet । ।

More know Click Here--below the links-👇👇👇


👉 Chala chala purato Sanskrit Songs lyrics


👉  Nature related words


👉 Foods and drinks name in Sanskrit


👉  Numbers in Sanskrit


👉 Disease names in Sanskrit


👉 Jewels names in Sanskrit


👉  Vegetables names in Sanskrit


👉 Flowers names in Sanskrit


👉 Five Famous Mathematician of Ancient India.


Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post