Human body parts name in Sanskrit

Here are various body parts name in Sanskrit Language.

Human body parts name in Sanskrit

Sanskrit

 English

Transliteration 

कशः

Arm pit

Kaśaḥ

घुटिका

Ankle joint

Ghuṭikā

धमनी

Artery

Dhamanī

उदरगह्वरम

Abdominal cavity

Udargahvaraṁ

मलद्वारम

Anus

Maladvāraṁ

शरीरम

Body

Śarīraṁ

मस्तिष्कम

Brain

Mastiṣkaṁ


नासादण्डः

Bridge of the nose

Nāsādaṇḍaḥ

बाहु

Arm

Bāhu

श्मश्रु

Beard

Śmaśru

पृष्ठः

Back

Pr̥śṭhaḥ

पृष्ठपार्शः

Back side

Pr̥ṭhapārśaḥ

स्तनः

Breast

Stanah

जठरः

Belly

Jaṭharaḥ

नितम्बः

Buttock

Nitambāḥ


 Sanskrit

 English

Transliteration 

रक्तम

Blood

Raktaṁ

कृष्णकेशः

Black hair

Kr̥ṣṇakeśaḥ

व्यकेशः

Bald head

Vyakeśaḥ

अस्थि

Bone

Asthi

पीतम

Bile

Pītaṁ

अस्थिपंजरः

Bone marrow

Asthipanjaraḥ

करोटिका

Brain box

Karoṭikā



 Sanskrit

English 

Transliteration 

गर्तवर्तुलगुल्फः

Ball and socket joint

Gartavartulagulfaḥ

गल्लः

Cheek

Gallaḥ

चिबुकम

Chin

Cibukaṁ

वक्षः

Chest

Vakṣaḥ

उपास्थि

Cartilage

Upāsthi

कर्परः

Cranium

Karparaḥ

पुच्छकशेरुका

Coccyx

Pucchakaśerukā


Human body parts name in Sanskrit

 Sanskrit

English 

Transliteration 

अक्षकास्थि

Collar bone

Akṣakāsthi

परिपाकविभागः

Digestive system

Paripākavibhāgaḥ

मध्यच्छदः

Diaphragm

Madhyacchadaḥ

शवः

Dead body

Śavaḥ

गण्डिः

Trunk

Gaṇḍiḥ

अङ्गप्रत्यङ्गम

Limbs

Angapratyangaṁ

मुण्डः

Head

Muṇḍaḥ


 Sanskrit

English 

Transliteration 

बालः

Hair

Bālaḥ

शिखा

Pigtail

Śikhā

जटा

Matted hair

Jaṭa

कर्पर

Skull

Karpar

मज्जा

Marrow

Majjā

कर्ण

Ear

Karṇ

कर्णगह्वरम

Ear-hole

Karṇagahvaraṁ

 Human body parts name in Sanskrit

कर्णमूलम

Ear-root

Karṇamūlaṁ

अक्षि

Eye

Akṣi

नेत्रच्छदः

Eye lid

Netracchadaḥ

भ्रूः

Eyebrow

Bhrūḥ

कपालपार्श्वद्वयम

Temple

Kapālapārśvadvayaṁ

ललाटम   

Fore head

Lalāṭam

इन्द्रियम

Senses

Indriyaṁ

कर्णपटहः

Ear-drum

Karṇapaṭahaḥ


ओष्ठः

Lip

Auṣṭhaḥ

उर्ध्वोष्ठः

Upper lip

Urdhvoṣṭhaḥ

अधरः

Lower lip

Adharaḥ

तुण्डम

Mouth

Tuṇḍaṁ

मुखमण्डलम

Face

Mukhamaṇḍalaṁ

नासाग्रहः

Tip of the nose

Nāsāgraḥ

नासापुटः

Nostrils

Nāsāputaḥ

नासिका

Nose

Nāsikā


अश्रु

Tear

Aśru

अक्षिगह्वरम

Socket of the eye

Akṣigahvaraṁ

अक्षिबालः

Eyelash

Akṣibālaḥ

तारक

Pupil

Tāraka

अक्षिगोलकम

Eyeball

Akṣigolakaṁ

तुण्डास्थि 

Jaw

Tuṇḍāsthi

उर्ध्वतुण्डास्थि

Upper jaw

Urdhvatuṇḍāsthi

अधःतुण्डास्थि

Lower jaw

Adhaḥtuṇḍāsthi


जिह्वा

Tongue

Jihvā

तालुः

Palate

Tāluḥ

दन्तः

Tooth

Dantaḥ

दन्तमूलम

Gum

Dantamūlaṁ

श्मश्रुः

Moustache

Śmaśruḥ

चर्वणदन्तः

Molar-tooth

Carvaṇdantaḥ

ग्रीवा

Neck

Grīvā

कण्ठः

Throat

Kaṇṭhaḥ


Human body parts name in Sanskrit

कण्ठस्वरः

Voice

Kaṇṭhasvaraḥ

पार्श्वः

Side

Pārśvaḥ

पञ्जरास्थि

Rib

Panjarāsthi

चुचुकः

Nipple

Cucukaḥ

हृत्पिण्डम

Heart

Hr̥tpiṇḍaṁ

श्वासकोषः

Lungs

Śvāsakoṣaḥ

उदरः

Abdomen

Udaraḥ

यकृत

Liver

Yakr̥ta


पाकस्थलिः

Stomach

Pākasthaliḥ

भ्रूणः

Embryo

Bhrūṇaḥ

गर्भाशयः

Womb

Garbhāśayaḥ

प्लीहा

Spleen

Plīhā

जरायुः

Uterus

Jarāyuḥ

नाभिः

Navel

Nābhiḥ

मलम

Stool

Malaṁ

मलकोषः

Rectum

Malakoṣaḥ


ग्रन्थिः 

Gland

Granthiḥ

मूत्रम

Urine

Mūtraṁ

मूत्रग्रन्थिः

Kidney

Mūtragranthiḥ

मूत्रनलम

Urethra

Mūtranalaṁ

मूत्राशयः

Urinary bladder

Mūtrāśayaḥ

अंगुली

Finger

Angulī

अंगुष्ठः

Thumb

Anguṣṭhaḥ

तर्जनी

Fore finger

Tarjanī

Human body parts name in Sanskrit

मध्यमाङ्गुली

Middle finger

Madhyamānlulī

अनामिकांगुली

Ring-finger

Anāmikāngulī

कनिष्ठांगुली

Little-finger

Kaniṣṭhāngulī

अञ्जलिः

Folded-palm

Anjaliḥ

पादः

Leg

Pādaḥ

चरणः

Foot

Caraṇaḥ

जानु

Knee

Jānu

जङ्घः

Thigh

Janghaḥ


वक्षोगह्वरम

Thoracic cavity

Vakṣogahvaraṁ

जङ्घापिण्डः

Calf

Jangāpiṇḍaḥ

अग्रजंघः

Chin

Agrajanghaḥ

पार्ष्णिः

Heel

Pārṣṇiḥ

पादतलः

Sole

Pādatalaḥ

पादांगुली

Toe

Pādangulī

अण्डाशयः

Ovary

Āṇḍāśayaḥ

योनिः

Vagina

Yoniḥ

Human body parts name in Sanskrit

 Sanskrit

English 

Transliteration 

अण्डकोषः

Testicle

Aṇḍakoṣaḥ

कटिः

Waist

Kaṭiḥ

नितम्बः

Hip

Nitambaḥ

कटिदेशः

Loin

Kaṭideśaḥ

हस्तः

Hand

Hastaḥ

वामहस्तः

Left-hand

Vāmahastaḥ

करतलः

Palm

Karatalaḥ


कफोलिः

Elbow

Kafoliḥ

मुष्टिः

Fist

Muṣṭiḥ

नखः

Nail

Nakhaḥ

ग्रन्थिः

Joint

Granthiḥ

मणिबन्धः

Wrist

Maṇibandhaḥ

मांसपेशी

Muscle

Māsapeśī

नाडी

Pulse

Nāḍī

शिरः

Vein

Śiraḥ


स्नायुः

Nerve

Snāyuḥ

मांसम

Flesh

Mansaṁ

चर्म

Skin

Carma

रोम

Hair on the body

Roma

रोमकूपः

Porse

Romakūpaḥ

रोमशः

Hairy

Romaśaḥ

स्वेदः

Sweat

Svedaḥ

लाल

Saliva

Lāla


कृष्णबालः

Black hair

Kr̥ṣṇabālaḥ

पक्वकेशः

Grey hair

Pakvakeśaḥ

अन्त्रम

Intestine

Antraṁ

क्षुद्रान्त्रम

Small Intestine

Kṣudrāntraṁ

बृहदन्त्रम

Large intestine

Br̥hadtantraṁ

तन्तुकोषः

Tissue

Tantukoṣaḥ

स्नायुकोषः

Nerve cell

Snāyukoṣaḥ

रक्तकोषः

Blood cell

Raktakoṣaḥ


Human body parts name in Sanskrit

आच्छादककोषः

Epithelial cell

Acchādakakoṣaḥ

अस्थिकोषः

Bone cell

Asthikoṣaḥ

कोषाणुकेन्द्रम

Nucleus

Koṣāṇukendram

अस्थिविभागः

Skeleton system

Asthivibhagaḥ

पेशीविभागः

Muscular system

Peśīvibhāgaḥ

परिपाकविभागः

Digestive system

Paripākavibhagaḥ

रक्तसंचालन विभागः

Circulatory system

Raktasancālana Vibhāgaḥ

श्वासविभागः

Respiratory system

Śvāsavibhāgaḥ


गलः

Trachea

Galaḥ

निष्कासनविभागः

Excretory system

Niṣkāsanavibhagaḥ

स्नायुविभागः

Nervous system

Snāyuvibhāgaḥ

उपजिह्वा

Epiglottis

Upajihvā

घण्टिका

Unula

Ghaṇṭikā

गलग्रन्थिः

Tonsil

Galagranthiḥ

गलनलम

Pharynx

Galanalaṁ

श्वासनल

Warynx

Śvāsanala

 More know-Nature related words

Foods and drinks name in Sanskrit

Numbers in Sanskrit


Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post