Sanskrit conversation between teacher and student

sanskrit conversation between teacher and student

Sanskrit conversation between teacher and student-

आचार्य:- सर्वेभ्यः स्वागतम्। नमस्कारः। 

मम नाम विशालः । भवतः नाम किम् ?

सुजय:- मम नाम सुजयः। 

आचार्य:- भवत्याः  नाम किम् ? 

रीता -  मम नाम रीता। 

आचार्यः :- मम नाम किम् ?

छात्राः -भवतः नाम अरुणः। 

आचार्य: -मम पुस्तकम्। मम शाला । मम मुखम्। मम पादः। एवं  सर्वे वदन्तु। शाला, गृहम्, लेखनी, हस्त, चित्रम, बृक्षः, मित्रम्। 

छात्राः -मम शाला मम गृहम् मम लेखनी मम हस्तः मम चित्रम्। मम बृक्षः। 

आचार्य :- भवतः पुस्तकम्। भवतः शाला इत्येव क्रमेण वदन्तु। 

छात्राः - भवतः शाला। भवतः गृहम् भवत लेखनी 

आचार्य: -भवत्याः पुस्तकम्।  भवत्याः शाला   इत्येवं क्रमेण वदन्तु। 

छात्राः -भवत्याः शाला। भवत्याः गृहम्। भवत्याः लेखनी। 

Sanskrit conversation between teacher and student

Āchāryaḥ- Sarvebhyaḥ Svāgataṁ. Namaskāraḥ.

Mama Nāma Viśālaḥ. Bhavataḥ Nāma Kiṁ?

Sujayaḥ-Mama Nāma Sujayaḥ.

Āchāryaḥ- Bhavatyāḥ Nāma Kiṁ?

Rītā-Mama Nāma Rītā.

Ācharyaḥ- Mama Nāma Kiṁ?

Chhātrāḥ- Bhavataḥ Nāma Arunaḥ.

Āchāryaḥ- mama Pustakaṁ. Mama Śālā. Mama Mukhaṁ. Mama Pādaḥ. Evaṁ Sarve Vadantu. Śālā, Gr̥haṁ, Lekhanī, Hasta, Chitraṁ, Br̥kṣaḥ, Mitraṁ.

Chhātrāḥ- mama Śalā, Mama Gr̥haṁ, mama lekhanī, mama Hastaḥ, Mama Chitraṁ. Mama Br̥kṣaḥ.

Āchāryaḥ- Bhavataḥ Pustakaṁ. Bhavataḥ Śālā ityeva Krameṇa Vadantu.

Chhātrāḥ- Bhvataḥ Śālā. Bhavataḥ Gr̥haṁ Bhavata Lekhanī.

Āchāryaḥ- Bhavataḥ Pustakaṁ. Bhavataḥ Śālā ityevaṁ vadantu.

Chhātrāḥ - Bhavatyāḥ Śālā. Bhavatyāḥ Gr̥haṁ . Bhavatyaḥ Lekhanī


Essay In Sanskrit-

👉Essay on My Village in Sanskrit

👉Essay On mam Vidyalaya in Sanskrit

👉Essay in Sanskrit on my country India

1 Comments

please do not enter any spam link in the comment box.

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post