Sanskrit conversation between two Friends

Sanskrit conversation between two Friends-
राजेश: -नमस्ते। सुप्रभातम्। कुशलम् किम् ?
Rajeśaḥ- Namaste. Suprabhātaṁ. Kuśalaṁ Kiṁ ?
Rajesh- Namaste. Good Morning. All Good.
विमल: -आम्। कुशलम्। भवान् कुशली किम् ?
Vimalaḥ- Āṁ. Kuśalaṁ. Bhavān Kuśalī Kiṁ ?
Vimal- Yes, I am All Right. Are you all right?
राजेश: -आम। एषः कः ?
Rajeśaḥ- Ām . Eṣaḥ Kaḥ?
Rajesh- Yes, Who is He?
विमल: -एषः मम स्नेहितः। एतस्य नाम अनूप।
Vimalaḥ- Eṣaḥ mama Snehitaḥ. Etasya Nāma Anūp.
Vimal- He is my good wisher. He is Anup.
अनूप: -नमस्ते। भवतः नाम कि्म ?
Anūpaḥ- Namaste. Bhavataḥ Nāma Kiṁ?
Anup- Namaste, What is your name?
राजेशः -मम नाम राजेशः। विमल! एषः मम सहोदरः। एतस्य नाम विशाल।
Rajeśaḥ- Mama Nāma Rājeśaḥ. Vimala! eṣaḥ mama sahodaraḥ. Etasya Nāma Viśāla.
Rajesh- My name is Rajesh. Vimal! He is my Brother. His name Vishal.
विमलः - मित्र ! किं तत् पुस्तकम् ?
Vimalaḥ- Mitra! kiṁ Tat pustakaṁ?
Vimal- Friend! What a book?
राजेशः - एतत् कथापुस्तकं।
Rājeśaḥ- Etat Kathāpustakaṁ.
Rajesh- This is Story Book.
अनुपः - राजेशवर्य ! तस्य लेखकः कः ?
Anupaḥ -Rājeśavarya! Tasya Lekhakaḥ Kaḥ?
Anupaḥ- Rajesh! Who is the author?
राजेशः - एतस्य लेखकः कृष्णशर्मा। विमल ! मम विलम्बः जातः। अहम् आगच्छामि। अनूप ! पुनः मिलाम।
Rājeśaḥ- Etasya Lekhakaḥ Kr̥ṣṇaśarmā. Vimal! Mama Vilambaḥ Jātaḥ. Ahaṁ Āgacchhāmi. Anūpa! Punaḥ Milām.
Rajesh- The author of this book is Krishnasharma. Vimal! I am Late. So I come. Anup! bye see you.
विशालः -अस्तु, पुनः मिलाम।
राजेशः - अस्तु, पुनः मिलाम।
Viśālaḥ- Astu, Punaḥ Milām.
Vishal- ok, By See you.
Essay In Sanskrit-
👉Essay on My Village in Sanskrit
👉Essay On mam Vidyalaya in Sanskrit
👉Essay in Sanskrit on my country India
Sanskrit conversation between two Friends
हिरामन: - पिन्टू: कथम् असि?
पिन्टू: - अहं कुशलम् अस्मि |
हिरामन: - किम् ह्य: त्वं विद्यालयम् अगच्छ:?
पिन्टू: - अहं रुग्ण: आसीत् तस्मात् कारणात् अहं विद्यालयं न अगच्छम् | किम् अभवत् विद्यालये? किम् तत्र विशेष: अभवत्?
हिरामन: - आम् | ह्य: विद्यालये सम्भाषणं प्रतियोगिता अभवत् | तत्र सर्वे छात्रा: सम्भाषणम् अददु: |
पिन्टू: - किम् गायनम् अपि आसीत् |
हिरामन: - आम् गायनम् अपि आसीत् |
पिन्टू: - अद्य विद्यालये किम् भविष्यति ?
हिरामन: - अद्य विद्यालये चित्र प्रतियोगिता भविष्यति |
Sanskrit conversation between two Friends, conversation between two Friends in Sanskrit, conversation between two Friends Sanskrit
Post a Comment
please do not enter any spam link in the comment box.