Sanskrit conversation between two Friends

Sanskrit conversation between two Friends

 Sanskrit conversation between two Friends-

राजेश: -नमस्ते। सुप्रभातम्। कुशलम् किम् ?

Rajeśaḥ- Namaste. Suprabhātaṁ. Kuśalaṁ Kiṁ ?

Rajesh- Namaste. Good Morning. All Good.


विमल: -आम्।  कुशलम्। भवान् कुशली किम् ?

Vimalaḥ- Āṁ. Kuśalaṁ. Bhavān Kuśalī Kiṁ ?

Vimal- Yes, I am All Right. Are you all right?


राजेश: -आम। एषः कः ?

Rajeśaḥ- Ām . Eṣaḥ Kaḥ?

Rajesh- Yes, Who is He?


विमल: -एषः मम स्नेहितः। एतस्य नाम अनूप। 

Vimalaḥ- Eṣaḥ mama Snehitaḥ. Etasya Nāma Anūp.

Vimal- He is my good wisher. He is Anup.


अनूप: -नमस्ते।  भवतः नाम कि्म ?

Anūpaḥ- Namaste. Bhavataḥ Nāma Kiṁ?

Anup- Namaste, What is your name?


राजेशः -मम नाम राजेशः। विमल! एषः मम सहोदरः। एतस्य नाम विशाल। 

Rajeśaḥ- Mama Nāma Rājeśaḥ. Vimala! eṣaḥ mama sahodaraḥ. Etasya Nāma Viśāla.

Rajesh- My name is Rajesh. Vimal! He is my Brother. His name Vishal.


विमलः - मित्र ! किं तत् पुस्तकम् ?

Vimalaḥ- Mitra! kiṁ Tat pustakaṁ?

Vimal- Friend! What a book?


राजेशः - एतत् कथापुस्तकं। 

Rājeśaḥ- Etat Kathāpustakaṁ.

Rajesh- This is Story Book.


अनुपः - राजेशवर्य ! तस्य  लेखकः कः ?

Anupaḥ -Rājeśavarya! Tasya Lekhakaḥ Kaḥ?

Anupaḥ- Rajesh! Who is the author?


राजेशः - एतस्य लेखकः कृष्णशर्मा। विमल ! मम विलम्बः जातः। अहम् आगच्छामि। अनूप ! पुनः मिलाम। 

Rājeśaḥ- Etasya Lekhakaḥ Kr̥ṣṇaśarmā. Vimal! Mama Vilambaḥ Jātaḥ. Ahaṁ Āgacchhāmi. Anūpa! Punaḥ Milām.

Rajesh- The author of this book is Krishnasharma. Vimal! I am Late. So I come. Anup! bye see you.


विशालः -अस्तु, पुनः मिलाम। 

राजेशः - अस्तु, पुनः मिलाम। 

Viśālaḥ- Astu, Punaḥ Milām.

Vishal- ok, By See you.


Essay In Sanskrit-

👉Essay on My Village in Sanskrit

👉Essay On mam Vidyalaya in Sanskrit

👉Essay in Sanskrit on my country India

 

Sanskrit conversation between two Friends 

हिरामन: - पिन्टू: कथम् असि?

पिन्टू - अहं कुशलम् अस्मि |

हिरामन:  - किम् ह्य: त्वं विद्यालयम् अगच्छ:?

पिन्टू- अहं रुग्ण: आसीत् तस्मात् कारणात् अहं विद्यालयं न अगच्छम् | किम् अभवत् विद्यालये? किम् तत्र विशेष: अभवत्?

हिरामन: - आम् | ह्य: विद्यालये सम्भाषणं प्रतियोगिता अभवत् | तत्र सर्वे छात्रा: सम्भाषणम् अददु: |

पिन्टू - किम् गायनम् अपि आसीत् |

हिरामन: - आम् गायनम् अपि आसीत् |

पिन्टू - अद्य विद्यालये किम् भविष्यति ?

हिरामन: - अद्य विद्यालये चित्र प्रतियोगिता भविष्यति |

Sanskrit conversation between two Friends, conversation between two Friends in Sanskrit, conversation between two Friends Sanskrit

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post