Srinu sadhaka tava jivanapatha song lyrics

Srinu sadhaka tava jivanapatha song lyrics-
शृणु साधक तव जीवनपथ प्रेरकवाणीम्
वद शिक्षक जनपाठशसुकरां सुरवाणीम्
पठ छात्रक नवनिर्मित सुपरिष्कृत पाठान्
लिख नूतनविषयेषु हि बहु संस्कृत लेखान्
Śr̥ṇu Sādhaka Tava Jīvanapatha Prerakavāṇīṁ
Vada Śikṣaka Janapāṭhaśasukarāṁ Suravāṇīṁ
Paṭha Chhātraka Navanirmita Supariṣkr̥ta Pāṭhān
मा क्ष्रावय निजशंसनपरदूषणवाक्यम्
ननु गापय कृतिबोधकमतिप्रेरकगीतम्
त्यज लेखक! भयमिक्ष्रितगतिरोधकभावम्
हृदि धारय नवसर्जनबहुलेखनध्येयम्
Mā Kṣrāvaya Nijaśamsanaparaduṣaṇavākyaṁ
Nanu Gāpaya Kr̥tibodhakamatiprerakagītaṁ
Tyaja Lekhaka! Bhayamikṣritagatirodhakabhavaṁ
Hr̥di Dharaya Navasarjanabahulekhandhyeyaṁ
सहगन्तुक सहवाचकसहवेदकचित्तम्
अभिमन्त्रय किल वैदिक समुपासितत्तवम्
सरलात्मक नियमाहत सुरसंस्कृत भाषाम्
कुरू लेखक निजलेखन कृति साधन भूताम्
Sahagantuka Sahavāchakasahavedakachittaṁ
Abhimantraya Kila Vaidik samupāsitattavaṁ
Saralatmaka Niyamāhata Surasankrita Bhaṣaṁ
Kurū Lekhaka Nijalekhana Kr̥ti Sādhan Bhūtāṁ
पठनेन हि पदसड्ग्रह मभिवर्धय नित्यम्
मननेन च पदशोधनमवधारय सर्वम्
समकालिकरचनासु तु सुतरां चिनु गद् यम्
लिख संस्कृत मनुवादक नितरां परिशुद्धम्
Paṭhanen Hi Padasaṅgraha Mabhivardhaya Nityam
Mananena Cha Padaśodhanamvadhāraya Sarvaṁ
Samakālikaraachanāsu Tu Sutarāṁ Chinu Gad Yaṁ
Likha Sanskrita manuvādaka Nitarāṁ Pariśuddhaṁ
धनकामनपद लालसरहितं कुरु कार्यम्
अभिप्रेरण गुणपूजनसहितं कुर्ऋ काव्यम्
चल सन्ततमनिशं पथि नियतं कुर्ऋ सेवाम्
लिख लेखक पठ पाठक सततं स्मर ध्येयम्
Dhanakāmanapada Lālasarahitaṁ Kurū Kāryaṁ
Abhipreraṇa Guṇapūjanasahitaṁ Kurr̥a Kāvyaṁ
Chala Santatamaniśaṁ Pathi Niyataṁ Kurr̥a Sevāṁ
Likha Lekhaka Paṭha Pāṭhaka Satataṁ Smarah Dhyeyaṁ
More songs lyrics-
Desh bhakti songs in Sanskrit lyrics
Post a Comment
please do not enter any spam link in the comment box.