My aim of life essay in Sanskrit
Here are mention-My aim of life essay in Sanskrit, my ambition in life, Sanskrit essay on my aim of life, 10 line on my aim of life in Sanskrit.
1.लक्ष्यं विना जीवने कदापि साफल्यम् न लभते।
2.यदि कोSपि सफल्यम् लघुं इच्छेत।
3.तर्हि सत्य जीवनस्य लक्ष्यम् अवश्यमेव स्यात्।
4.अस्ति मे संस्कृत शिक्षायां अतीव आग्रहः।
5.यतः भारतीयसंस्कृतेर्मूलं हि संस्कृतम्।
6.भरतवर्षस्य यत् किञ्चिद् ऐतिह्यं गौरवावहम् तत्सर्वं संस्कृताधीनमेव।
7.ज्ञानविज्ञानादिनानाविषयेषु अस्याः समृद्धिः प्रसिद्धा।
8.इयं भाषा प्रचीनतमा, भारतीयभाषाणाम् च जननी।
9.विदेशिका अपि एनाम् मानयन्ति।
10.तेन हि संस्कृतस्य अध्ययनम् अध्यापणं गवेषणाम् च मम जीवनस्य लक्ष्यमिति शम्।
Read Also-
10 lines on myself in Sanskrit
तव जीवनस्य लक्ष्यम्
लक्ष्यं विना जीवने कदापि साफल्यम् न लभते। यदि कोSपि सफल्यम् लघुं इच्छेत, तर्हि सत्य जीवनस्य लक्ष्यम् अवश्यमेव स्यात्। अस्ति मे संस्कृत शिक्षायां अतीव आग्रहः। यतः भारतीयसंस्कृतेर्मूलं हि संस्कृतम्। भरतवर्षस्य यत् किञ्चिद् ऐतिह्यं गौरवावहम् तत्सर्वं संस्कृताधीनमेव। ज्ञानविज्ञानादिनानाविषयेषु अस्याः समृद्धिः प्रसिद्धा। इयं भाषा प्रचीनतमा, भारतीयभाषाणाम् च जननी। विदेशिका अपि एनाम् मानयन्ति। तेन हि संस्कृतस्य अध्ययनम् अध्यापणं गवेषणाम् च मम जीवनस्य लक्ष्यमिति शम्।
Transliteration-
Lakṣyaṁ Vinā Jīvane Kadāpi Sāfalyaṁ Na labhate. Yadi Ko'pi Sāfalyaṁ Laghuṁ Ichchet, Tarhi Satya Jīvanasya Lakṣyaṁ Avaśyameva Syāt. Asti Me Sanskrit Śikṣāyāṁ Atīva Āgrahaḥ. YAtaḥ Bhāratīya Sanskritermūlaṁ Hi Sanskritaṁ. Bhāratvarṣāsya Yat Kinchit Aitihyaṁ GAuravāvahaṁ Tatsarvaṁ Sanskritādhīnameva. Gyānavigyānānāviṣayeṣu Asyaḥ Samr̥ddhiḥ Prāsiddhā. Iyaṁ Bhāṣā Prachīnataṁa, Bhāratīyabhāṣāṇāṁ Cha Jananī. Videśikā Api Enāṁ Manayanti. Tena Hi Sanskritasya Adhyayanaṁ Adhyāpaṇaṁ Gaveṣaṇāṁ Cha Mama Jīvanasya Lakṣyamiti Śaṁ.
Post a Comment
please do not enter any spam link in the comment box.