Essay on Library in Sanskrit
Essay on Library in Sanskrit
Here are mention-Essay on Library in Sanskrit, Sanskrit Essay on library for Class 10, Sanskrit Essay on library for Class 9,Sanskrit Essay on library for Class 6, Sanskrit Essay on library for Class 8, Sanskrit Essay on library for Class 7, 10 line essay on library in Sanskrit, Utility of library essay in Sanskrit.
Essay on Library in Sanskrit
(पुस्तकालय पर संस्कृत में निबंध )
ग्रंथागारं सकल मनीषाया कारणम्। पाठकाः ग्रन्थागारम् आश्रित्य ज्ञानविज्ञान शिक्षाम् लभन्ते। विद्यालयादि नानाविधे प्रतिष्ठाने यथा ग्रन्थागारम् विद्यते अधुना तथैव विद्यते ग्रामेषु, मण्डलेषु ग्रन्थागारम्। जनाः तेषां ज्ञानलाभाय ग्रन्थागारात् प्रयोजनानि पुष्तकानि गृहीत्वा पठन्ति। ये ये छात्राः सर्वान ग्रन्थान क्रेतुम् असमर्थाः भवन्ति ते ग्रन्थागारात् तानि पुष्तकानि संगृह्य पठन्ति। अतः ग्रन्थागारस्य प्रयोजनीयता अनस्वीकार्या एव।
Transliteration-
Granthāgāraṁ Sakala Manīṣāyā Kāraṇaṁ. Pāṭhakāḥ Granthāgāraṁ Āśritya Gyānavigyāna Śikṣām Labhante. Vidyālayādi Nānāvidhe Pratiṣṭhāne Yathā Granthāgāraṁ Vidyate Adhunā Tathaiva Vidyate Grāmeṣu, Maṇḍaleṣu Granthāgāraṁ. Janāḥ Teṣāṁ Gyānalābhāya Granthāgārāt Prayojanāni Puṣtakāni Gr̥hītvā Paṭhanti. Ye ye Chhātrāḥ Sarvān Granthān Ketuṁ Asamrthāḥ Bhavanti Te Granthāgārat Tāni Puṣtakāni Saṁgr̥hya Paṭhanti. Ataḥ Granṭhāgārasya Prayojaniyatā Anasvīkāryā Eva.
Read Also-
Utility of library essay in Sanskrit
ग्रन्थागारस्य उपयोगिता
ज्ञानार्जनेन एव मानवजीवनं सार्थकं भवति। तस्य ज्ञानागारस्य आश्रयो हि ग्रन्थागारम्। एकेकं गुरुमुखात् एकैका विद्या उपलभ्यते। किन्तु ग्रन्थागारात् विविधा विद्या उपलब्धं शक्यन्ते। शिक्षाप्रसारे अपि उपयोगिता वर्तते। ज्ञानपिपासूनाम् छात्राणाम् ज्ञानलाभाय ग्रन्थागारस्य महत्त्वं स्वीकृतम्।
Transliteration-
Gyānārjanena Eva Mānavajīvanaṁ Sārthakaṁ Bhavati. Tasya Gyānāgārasya Āśrayo Hi Granthāgāraṁ. Ekaikā Vidyā Upalabhyate. Kintu Granthāgarāt Vividhā Upalabdhaṁ Shakyante. Śikṣāprasāre Api Upayogitā Vartate. Gyānapipāsūnāṁ Chhātrāṇaṁ Gyānalābhāyāya Granthāgārasya Mahattvaṁ Svīkr̥taṁ.
Post a Comment
please do not enter any spam link in the comment box.