10 lines on environment in Sanskrit

10 lines on environment in Sanskrit

10 essay lines on environment in Sanskrit, Essay on Environment in Sanskrit, save environment in Sanskrit, 5 essay lines on environment in Sanskrit, environment pollution in Sanskrit,10 lines on environment in Sanskrit

10 lines on environment in Sanskrit-

1.अधुना पर्यावरणस्य समस्या न केवलं भारतस्य वर्तते, अपितु समग्रविश्वस्य समस्या वर्तते।

2. नीलाकाशाद आरभ्य धरणी धूलिकाणान यावत् परिवेशः परिव्याप्तः। 

3.युगं यथा यथा अग्रेसरति तथा तथैव विशुद्धं जलं,शुद्धो वायुः, इत्यादयः सर्वे परिवेशधर्माः कुलुषतां यान्ति। 

4.अस्मान् परितः परिवेशस्य इयं अशुद्धिरेव परिवेश दूषणम् इति कथ्यते। 

5.वायुदूषणं ,शब्ददूषणं , जलदूषणं,दृश्यदूषणं इति भेदेन् परिवेशदूषणं चतुर्विधं। 

6.वायुदूषणेन् "ऒजन गैस" इत्यस्य विमाशः भवति।

7.शब्ददूषणेन् वहुविधानां व्यधिनाम् उत्पत्तिर्भवति।

8.जलदूषणेन् वहुविधाः चर्मरोगाः, उदररोगाश्च भवन्ति।

9.दृश्यदूषणेन् शिशुचित्तं किशोरचित्तं विलोड़ितं भवति। 

10.सर्वकारस्य जनानां च मिलित प्रयासेन् कलुषिता पृथिवी कलुषमुक्ता भवेत् इति।

Essay on Environment in Sanskrit

संस्कृत में पर्यावरण का निबंध/ परिवेश दूषणम् 

नीलाकाशाद आरभ्य धरणी धूलिकाणान यावत् परिवेशः परिव्याप्तः। युगं यथा यथा अग्रेसरति तथा तथैव विशुद्धं जलं,शुद्धो वायुः, इत्यादयः सर्वे परिवेशधर्माः कुलुषतां यान्ति। अस्मान् परितः परिवेशस्य इयं अशुद्धिरेव परिवेश दूषणम् इति कथ्यते। 

वायुदूषणं ,शब्ददूषणं , जलदूषणं,दृश्यदूषणं इति भेदेन् परिवेशदूषणं चतुर्विधं। वायुदूषणेन् "ऒजन गैस" इत्यस्य विमाशः भवति।  शब्ददूषणेन् वहुविधानां व्यधिनाम् उत्पत्तिर्भवति। जलदूषणेन् वहुविधाः चर्मरोगाः, उदररोगाश्च भवन्ति। दृश्यदूषणेन् शिशुचित्तं किशोरचित्तं विलोड़ितं भवति। 

सर्वकारस्य जनानां च मिलित प्रयासेन् कलुषिता पृथिवी कलुषमुक्ता भवेत् इति। 

10 essay  lines on environment in Sanskrit, Essay on Environment in Sanskrit, save environment in Sanskrit, 5 essay  lines on environment in Sanskrit

Transliteration-

Nīlākāśād Ārabhya Dharaṇī Dhūlikāṇān Yāvat Pariveśaḥ Parikhyāptaḥ. Yugaṁ Yathā Yathā Agresarati Tathā Tathā Tathaiva Viśuddhaṁ Jalaṁ, Śuddho Vāyuḥ, Ityādayaḥ Sarve Pariveśadhrmāḥ Kuluṣatāṁ

Yānti. Asmān Paritaḥ Pariveśasya Iyaṁ Aśuddhireva Pariveśa Dūṣaṇāṁ Iti kathyate.


Vāyudūṣaṇaṁ, Śabdadūṣaṇaṁ, Jalaḍūṣaṇaṁ Iti Bheden Pariveśa Dūṣaṇaṁ Charutvidhaṁ. Vāyudūṣaṇen "Ōjan Gas" Ityasya Vimāśaḥ Bhavati. Śabdaduṣaṇen Vahuvidhānāṁ Vyadhināṁ Utpattirbhavati. Jalduṣaṇen Vahuvidhāḥ Charmarogāḥ, Udarrogāśch Bhavanti. Dr̥śyadūṣaṇen Śiśuchittaṁ Kiśorachittaṁ Viloḍitaṁ Bhavati.

Sarvakārasya Janānāṁ Ca Milita Prayāsen Kaluṣitā Prithvi Kuluṣamuktā Bhavet Iti.


10 easy lines on environment in Sanskrit, Essay on Environment in Sanskrit, save environment in Sanskrit, 5 easy lines on environment in Sanskrit, environment pollution in Sanskrit,10 lines on environment in Sanskrit

Essay In Sanskrit-

👉Essay on My Village in Sanskrit

👉Essay On mam Vidyalaya in Sanskrit

👉Essay in Sanskrit on my country India

👉10 lines on myself in Sanskrit

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post