Newspaper Essay in Sanskrit
Here are mentions Newspaper Essay in Sanskrit, Newspaper Essay, Essay on Newspaper in Sanskrit, Essay in Sanskrit.
समाचारपत्रं
1.देश-देशान्तराणाम् वार्ता ज्ञापयति आस्मान् संवादपत्रं।
2.अधुना इदं मानवसभ्यतायाः महदेकम् अवलम्वनम्।
3.देशस्य विश्वस्य च राजनीतिः, समाजनीतिः, वाणिज्यकीवार्ता, क्रीड़ासंवादं च समाचारपत्र-पाठेन ज्ञायते।
4.गनमाध्यमरूपेण जनमत गठने अस्य भूमिका गुरूत्वपूर्णा एव।
5.मानवाधिकार रक्षणे समाचारपत्रस्य अवदानम् अनस्वीकार्यं।
6.जनमतं प्रावलीकृत्य राष्ट्रभावना सम्यग नियमयति समाचारपत्रमिदम्।
7.अतः समाचारपत्रं अधुना सर्वेषां समीपे अपरिहार्यमिति।
समाचार पत्र पर संस्कृत में निबन्ध -
देश-देशान्तराणाम् वार्ता ज्ञापयति आस्मान संवादपत्रं। अधुना इदं मानवसभ्यतायाः महदेकम् अवलम्वनम्। देशस्य विश्वस्य च राजनीतिः, समाजनीतिः, वाणिज्यकी वार्ता, क्रीड़ासंवादं च समाचारपत्र-पाठेन ज्ञायते। गनमाध्यमरूपेण जनमत गठने अस्य भूमिका गुरूत्वपूर्णा एव। मानवाधिकार रक्षणे समाचारपत्रस्य अवदानम् अनस्वीकार्यं। जनमतं प्रावलीकृत्य राष्ट्रभावना सम्यग नियमयति समाचारपत्रमिदम्। अतः समाचारपत्रं अधुना सर्वेषां समीपे अपरिहार्यमिति।
Transliteration-
Deśa-Deśāntarāṇāṁ Vārtā Gyāpayati Āsmāna Samvādapatraṁ. Addhunā Idaṁ Mānavasabhyatāyāḥ Mahadekaṁ avalamvanaṁ. Deśasya Viśvasya Cha Rājanitiḥ, Samājanītiḥ, VAṇijyakīvārtā, Kr̥īḍāsaṁvādaṁ Cha Samāchārapatra-Pāṭhena Gyāyate. Ganamādhyamarupeṇa Janamata Gaṭhane Asya Bhūmikā Gurutvapūrnā Eva. Mānavādhikāra Rakṣaṇe Samāchārapatrasya Avadānaṁ Anasvīkāryaṁ. Janamata Prāvalīkr̥tya Rāṣṭrabhāvanā Samyaga Niyamayati Samāchārapatramidaṁ. Ataḥ Samāchārapatraṁ Adhunā Samīpe Aparihāryamiti.
Read Also-
Post a Comment
please do not enter any spam link in the comment box.