Essay on Swami Vivekananda in Sanskrit

Short Sanskrit Essay on Swami Vivekananda

Here are mention Essay on Swami Vivekananda in Sanskrit, Sanskrit Essay on Swami Vivekananda, essay on Swami Vivekananda, short essay on Swami Vivekananda, short note on Swami Vivekananda in Sanskrit, Swami Vivekananda Jayanti.

 Essay on Swami Vivekananda in Sanskrit

1. अत्र युगे युगे महापुरुषाणां जन्म अभवत्। 

2. तेषु विवेकानन्दः अन्यतमः ऊनविंशतके पाश्चात्य प्रभावात् भारतसमाजे धर्मस्य जड़ता अभवत्। 

3. तदा स्वामी विवेकानन्द कम्बुकण्ठेन "उत्तिष्ठत जाग्रत प्राप्य वरान निबोधत" इति वेदान्तवाणीं प्रचारितवान्। 

4. विश्वधर्मसम्मेलने आमेरिकायां शिकागोनगरे वेदान्तस्य धर्मतत्वम् अघोषयत्। 

5. तत्र -च विश्व सुभ्रातृत्वं जागरयामास। 

6. शिवरूपेण जीवसेवां कर्तुम् आदेशयामास। 

7. एवं महापुरुषं भूयोभूयः नमाम्यहम्।   

 Essay on Swami Vivekananda in Sanskrit

स्वामी विवेकानंद पर संस्कृत में निबंध

अत्र युगे युगे महापुरुषाणां जन्म अभवत्। तेषु विवेकानन्दः अन्यतमः ऊनविंशतके पाश्चात्य प्रभावात् भारतसमाजे धर्मस्य जड़ता अभवत्। तदा स्वामी विवेकानन्द कम्बुकण्ठेन "उत्तिष्ठत जाग्रत प्राप्य वरान निबोधत" इति वेदान्तवाणीं प्रचारितवान। विश्वधर्मसम्मेलने आमेरिकायां शिकागोनगरे वेदान्तस्य धर्मतत्वम् अघोषयत्। तत्र -च विश्व सुभ्रातृत्वं जागरयामास। शिवरूपेण जीवसेवां कर्तुम् आदेशयामास। एवं महापुरुषं भूयोभूयः नमाम्यहम्।      

Transliteration- Essay on Swami Vivekananda in Sanskrit:

Atra Yuge Yuge Mahāpuruṣāṇāṁ Janma Abhavat. Teṣu Vivekānandaḥ Anyatamaḥ Ūnaviṅśatake Pāśchatya Prabhāvāt Bhāratasamāje Dharmasya Jaḍatā Abhavat. Tadā Svāmī Vivekānanda Kambukaṇṭhena "Uttiṣṭhata Jāgrata Prāpya Varān Nibodhata" Iti Vedāntavāṇīṁ Prachāritavān. Visvadharmasammelane Āmerikāyāṁ Śikāgonagare Vedāntasya Dharmatatvaṁ Aghoṣayat. Tatra ch Viśva Subhrātr̥tvaṁ Jāgarayāmāsa. Śivarupeṇa Jīvasevāṁ Kartuṁ Ādeśayāmāsa. Evaṁ Mahāpuruṣaṁ Bhūyobhūyaḥ Namāmyahaṁ.

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post