10 lines on Ishwar Chandra Vidyasagar in Sanskrit

10 lines on Ishwar Chandra Vidyasagar in Sanskrit


Here are mentions 10 lines on Ishwar Chandra Vidyasagar in Sanskrit, Essay on Ishwar Chandra Vidyasagar in Sanskrit, Essay on Ishwar Chandra Vidyasagar, Sanskrit  Essay on Ishwar Chandra Vidyasagar.
1.युगे युगे वहवः महात्मनः अजायन्त। 
2.तेषु विद्यासागरः अन्यतमः प्रतिस्मरणीयः महात्मा। 
3.अतीव दरिद्रपरिवारे अभवत् तस्य जन्म। 
4.परतु कठोर परिश्रमेण सः पण्डितप्रवरः अजायत्। 
5.तस्य पाण्डितम् आलोक्य सर्वे पण्डिताः तस्मै विद्यासागर आईटीआई उपाधिम् अयच्छन्। 
6.कालेन सः संस्कृतमहाविद्यालयस्य अध्यक्ष पदम् समलङ्कृतवान्। 
7.विद्यासागरः आसीत् दयायाः अपि सागरः। 
8.विधवाविवाह प्रचलनार्थं बाल्यविवाह निरोधार्यं च सः आन्दोलनं कृतवान्। 
9.नारीशिक्षा प्रसारे आसीत् तस्य महान आग्रहः। 
10.संस्कृत शिक्षार्थिनाम् कृते सः व्याकरणकौमुदीति ग्रन्थं विरचितवान्। 
11.आसीत्तस्य मातृभक्तिरतुलनीया।   

Essay on Ishwar Chandra Vidyasagar in Sanskrit
युगे युगे वहवः महात्मनः अजायन्त। तेषु विद्यासागरः अन्यतमः प्रतिस्मरणीयः महात्मा। अतीव दरिद्रपरिवारे अभवत् तस्य जन्म। परतु कठोर परिश्रमेण सः पण्डितप्रवरः अजायत्। तस्य पाण्डितम् आलोक्य सर्वे पण्डिताः तस्मै विद्यासागर आईटीआई उपाधिम् अयच्छन। कालेन सः संस्कृतमहाविद्यालयस्य अध्यक्ष पदम् समलङ्कृतवान्। विद्यासागरः आसीत् दयायाः अपि सागरः। विधवाविवाह प्रचलनार्थं बाल्यविवाह निरोधार्यं च सः आन्दोलनं कृतवान्। नारीशिक्षा प्रसारे आसीत तस्य महान आग्रहः। संस्कृत शिक्षार्थिनाम् कृते सः व्याकरणकौमुदीति ग्रन्थं विरचितवान्। आसीत्तस्य मातृभक्तिरतुलनीया। 

Essay on Ishwar Chandra Vidyasagar in Sanskrit
Transliteration-
 Yuge Yuge vahavaḥ Mahātmanaḥ Ajāyanta. Teṣu Vidyāsāgaraḥ Anyatamaḥ Pratismaraṇīyaḥ Mahātmā. Atīva Daridraparivāre Abhavat Tasya Janma. Paratu Kathor Parishramena Saḥ Paṇḍitpravaraḥ Ajāyat. Tasya Pāṇḍitaṁ Ālokya Sarve Pāṇḍitāḥ Tasmai Vidyasāgara Āiṭīāī Upādhiṁ Ayachchan. Kālena Saḥ Sankritmahāvidyālayasya Adhykṣa Padaṁ Samalaṅkr̥tavān. Vidyāsāgaraḥ Āsīt Dayāyāḥ Api Sāgaraḥ. Vidhavāvivāh Prachalanārthaṁ Bālyavivah Nirodhāryaṁ Ca Sāḥ Āndolanenaṁ Kr̥tavān. Nārīśikṣa Prasāre Āsīt Tasya Mahān Āgrahaḥ. Sanskrit Śikṣārthināṁ Kr̥te Saḥ Vyākaraṇkaumudīti Granthaṁ Virachitavān. Āsīttasya Mātr̥bhaktiratulanīyā.


Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post