Sanskrit Essay on  Covid-19/ Coronavirus essay in Sanskrit language 

Essay on coronavirus in Sanskrit

Here are mention Essay on coronavirus in Sanskrit, 10 lines on coronavirus in Sanskrit, coronavirus essay in Sanskrit language, essay on coronavirus, essay on coronavirus 150 words in Sanskrit, 5 sentences about corona in Sanskrit.



Essay on coronavirus in Sanskrit

कोविड-19 :

कोरोना वायरस, सामान्यतः covid-19 इति उच्यते, संक्रामकरोगः अस्ति। मनुष्येषु श्वसनरोगान् जनयति । एषः नूतनः विषाणुः अस्ति यः समग्रं विश्वं दुर्गतिम् अयच्छति। संचारमाध्यमेन व्यक्तितः व्यक्तिं प्रति प्रसरति।

Covid-19 प्रथमवारं 2019 तमस्य वर्षस्य दिसम्बरमासे चीनदेशस्य वुहान-नगरे पहिचानः अभवत् । २०२० तमस्य वर्षस्य मार्चमासे WHO इत्यनेन Covid-19 महामारी इति घोषितम् । इदानीं सम्पूर्णे विश्वे प्रसृता अस्ति । संक्रमितस्य श्वासेन वा कासेन वा एषः विषाणुः प्रसृतः भवति ।

Covid-19 लक्षणं अत्यन्तं सौम्यतः तीव्रपर्यन्तं भवितुं शक्नोति। केषाञ्चन जनानां लक्षणं नास्ति । ज्वरः, शुष्ककासः, श्वासप्रश्वासयोः क्षयः च लक्षणं भवति । एतेषां लक्षणानाम् अतिरिक्तं १९ रोगिषु श्रान्तता, कण्ठवेदना, मांसपेशीवेदना, स्वादस्य हानिः, गन्धः च अपि दृष्टाः ।

वयं जानीमः यत् अस्य रोगस्य चिकित्सायै अद्यापि कोऽपि समुचितः औषधः (Vaccine) विकसितः नास्ति। निवारणमेव चिकित्सा, वयं किमपि न कर्तुं शक्नुमः।

नासिका मुखं च मुखौटं कृत्वा आच्छादयन्तु। साबुनेन सेनेटाइजरेण च नियमितरूपेण हस्तौ प्रक्षालयेत्। न्यूनातिन्यूनं ५ तः ६ पादपर्यन्तं दूरं स्थापयन्तु । नेत्र-नासिका-मुख-स्पर्शं वर्जयेत् ।

किमपि खादन्तु यत् भवतः रोगप्रतिरोधकशक्तिं वर्धयति। Covid-19 इत्यस्य श्रृङ्खलां भङ्गयितुं सर्वकारेण लॉकडाउनस्य घोषणा कृता। अस्य कारणात् जनानां अनेकानां समस्यानां सामना कर्तव्यः अभवत् । ये श्रमिकाः अर्जयन्ति, दुःखं प्राप्नुवन्ति, खादन्ति च तेषां भोजनं समाप्तं भवति। आर्थिक-सामाजिक-शैक्षिक-कार्यक्रमाः दीर्घकालं यावत् निरुद्धाः सन्ति इति कारणेन तेषां कार्यं नास्ति । एतेन अस्माकं शिक्षायां भृशः प्रभावः अभवत् । जनाः स्वकार्यं, स्वव्यापारं च त्यक्तवन्तः। कोरोनावायरसः अस्माकं समक्षं गम्भीरतमसमस्यासु अन्यतमः अस्ति। 

सम्पूर्णे विश्वे जनाः। अस्माभिः यथाशीघ्रम् अस्मात् स्थितिः बहिः गन्तुम् आवश्यकम्। वयं मिलित्वा एतस्य महामारीयाः समाप्तिम् कर्तुं शक्नुमः। सा प्रार्थना। 

Read Also:

10 lines on Spring season in Sanskrit

Tags:

Essay on coronavirus in Sanskrit, 10 lines on coronavirus in Sanskrit, coronavirus essay in Sanskrit language, essay on coronavirus, essay on coronavirus 150 words in Sanskrit, 5 sentences about corona in Sanskrit.

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post