10 lines on Spring Season in Sanskrit
Here are Mention- Essay on spring season in Sanskrit, 10 lines on spring season in Sanskrit, Spring season in Sanskrit, Spring season Sanskrit essay, Essay on Vasant Ritu in Sanskrit.
1. भारतवर्षेषु षट् ऋतवः सन्ति।
2. तेषु वसन्तकालोSन्तिमः शीतापगमे अस्य आविर्भावः भवति।
3. न विद्यते तदा शीतस्य जड़ता, न वा विद्यते ग्रीष्मस्य खरतापः।
4. ऋतुषु उपभोग्यतया सर्वैः वसन्तकालः समाद्रियते।
5. पिककूजनं अस्य आविर्भावं सूचयति।
6. नवपुष्पकिशलयैः विटपादयः वर्धयन्ति अस्य शोभाम्, तेन अयं ऋतुराज इति कथ्यते।
7. आम्रमुकुलोदगमेन आम्राः मनोहराः भवन्ति।
8. वसन्तपञ्चम्याम् वाग्देव्याः आराधना भूयते।
9. होलिकोत्सवो नाम वसंतोत्सवः अस्मिन् मधुमासे अनुष्ठीयते।
10. तेनोक्तम् भगवत गीतायाम् - "अहमस्मि ऋतुषु कुसुमाकरः " इति।
Read Also-
👉 Essay on Importance of Sanskrit Language
वसंत ऋतु पर संस्कृत निबन्ध
वसंतकालः
भारतवर्षेषु षट् ऋतवः सन्ति। तेषु वसन्तकालोSन्तिमः शीतापगमे अस्य आविर्भावः भवति। न विद्यते तदा शीतस्य जड़ता, न वा विद्यते ग्रीष्मस्य खरतापः। ऋतुषु उपभोग्यतया सर्वैः वसन्तकालः समाद्रियते। पिककूजनं अस्य आविर्भावं सूचयति। नवपुष्पकिशलयैः विटपादयः वर्धयन्ति अस्य शोभाम्। तेन अयं ऋतुराज इति कथ्यते। आम्रमुकुलोदगमेन आम्राः मनोहराः भवन्ति। वसन्तपञ्चम्याम् वाग्देव्याः आराधना भूयते। होलिकोत्सवो नाम वसंतोत्सवः अस्मिन् मधुमासे अनुष्ठीयते। तेनोक्तम् भगवत गीतायाम् - "अहमस्मि ऋतुषु कुसुमाकरः " इति।
Transliteration-
Bhāratavarṣeṣu Ṣaṭ R̥tavaḥ Santi. Teṣu Vasantakālo'ntimaḥ Śītāpagame Asya Āvirbhāvaḥ Bhavati. Na Vidyate Tadā Śītasya Jaḍata, Na Vā Vidyate Gr̥iṣmasya Kharatāpaḥ. R̥tuṣu Upabhogyatayā Sarvaiḥ Vasantakālaḥ Samādriyate. Pikakūjanaṁ Asya Āvirbhāvaṁ Sūchayati. Navapuṣpakiśalayaiḥ Viṭapādayaḥ Vardhayanti Asya Śobhāṁ. Tena Ayaṁ R̥turāja Iti Kathyate. Āmr̥mukulodagamena Āmrāḥ Manoharāḥ Bhavanti. Vasantapaṅchamyāṁ Vāgdevyāḥ Ārādhanā Bhūyate. Holikotsavo Nāma Vasantotsavaḥ Asmin Madhumāse Anuṣthīyate. Tenoktaṁ Bhagavata Gītāyāṁ-"Ahamasmī R̥tuṣu Kusumākaraḥ" Iti.
Post a Comment
please do not enter any spam link in the comment box.