Essay on Summer Season in Sanskrit
Here are mention-Essay on Summer Season in Sanskrit, Summer Season Essay in Sanskrit, Grishmakal Nibhandha in Sanskrit, Sanskrit Nibandha summer season.
ग्रीष्मकालः (Summer Season)
1.भारतवर्षेषु षट् ऋतवः सन्ति।
2.तेषु ग्रीष्मकालो हि प्रथमः।
3.वैशाखज्यैष्ठ मासद्वयं व्याप्य अस्य स्थितिः।
4.मध्याकाशे सूर्य अवस्थित्य अग्नितापम् उदवमति।
5.तापक्लिष्टाः पथिकाः परिश्रान्ताः वृक्षछायासु विश्रमाम् लभन्ते।
6.विदसाः परिणामरमणीयाः भवन्ति।
7.जलाषयेषु जलाभावः दृश्यते।
8.कदाचित् कालबैशाखि प्रभावेन् वात्यावृष्टिर्भवति।
9.अस्मिन् काले आम्रं, जम्बु, पनसं इत्यादीनि फलानि जायन्ते।
10.ग्रीष्मे विद्यालये, महाविद्यालये, न्यायालये च अवकाशो दीयते।
11.कुत्रापि च आन्त्रिकरोगस्य प्रादुर्भावो भवति।
Read Also-
👉 Essay on Importance of Sanskrit Language
ग्रीष्मकालः (Summer Season)
भारतवर्षेषु षट् ऋतवः सन्ति। तेषु ग्रीष्मकालो हि प्रथमः। वैशाखज्यैष्ठ मासद्वयं व्याप्य अस्य स्थितिः। मध्याकाशे सूर्य अवस्थित्य अग्नितापम् उदवमति। तापक्लिष्टाः पथिकाः परिश्रान्ताः वृक्षछायासु विश्रमाम् लभन्ते। विदसाः परिणामरमणीयाः भवन्ति। जलाषयेषु जलाभावः दृश्यते। कदाचित् कालबैशाखि प्रभावेन् वात्यावृष्टिर्भवति। अस्मिन् काले आम्रं, जम्बु, पनसं इत्यादीनि फलानि जायन्ते। ग्रीष्मे विद्यालये, महाविद्यालये, न्यायालये च अवकाशो दीयते। कुत्रापि च आन्त्रिकरोगस्य प्रादुर्भावो भवति।
Transliteration-
Bhāratavarṣeṣu Ṣaṭ R̥tavaḥ Santi. Teṣu Gr̥iṣmakālo Hi Prathamaḥ. Vaiśākhjyaiṣṭha Māsadvayaṁ Vyāpya Asya Sthitiḥ. Madhyākāśe Sūrya Avasthitya Agnitāpaṁ Udavamati. Tāpakliṣṭāḥ Pathikā Pariśrāntāḥ Vr̥ikṣāchhāyāsu Viśraṁāṁ Labhante.Vidasāḥ Pariṇāmaramaṇīyāḥ Bbhavanti. Jalāṣayeṣu Jalābhāvaḥ Dr̥śyate. Kadāchit Kālabaiśākhi Prabhāvena Vātyāvr̥ṣtirbhavati. Aśmin Kāle Āmraṁ, Jambu, Panasaṁ Ityādīni Falāni Jāyante. Grīṣme Vidyālaye, Mahāvidyālaye, Nyāyālaye cha Avakāśo Dīyate. Kutrāpi Cha Āntrikarogsya Prādurbhāvo Bhavati.
Post a Comment
please do not enter any spam link in the comment box.