10 lines on Autumn Season in Sanskrit

10 lines on autumn season in Sanskrit

Here are mention -Sanskrit essay, Sanskrit Nibandha, 10 lines on autumn season in Sanskrit, Few lines on autumn season in Sanskrit, 10 Lines on autumn season Sanskrit.

शरत् कालः (Autumn Season)

1.भारतवर्षेषु विद्यन्ते षट ऋतवः। 
2. तेषु शरत् कालस्तृतीयः। 
3. वर्षावासने अस्य आविर्भावः भवति। 
4. भाद्रमासाद् आरभ्य आश्विनं यावत् अस्य अवस्थितिः। 
5. वर्षावसानात्  नभः सुनिर्मलं भाति। 
6. जलाशयेषु शोभन्ते विकचकमलानि। 
7. स्थलभागे शोभन्ते प्रस्फुटितानि स्थलपद्मानि। 
8. शोभन्ते तदा शेफालिकाः यूथिकाश्च। 
9. शुभ्रकाशकुसुमैः अपरूपाम् सुषमां विधत्ते वसुधा। 
10. कविमानसेSपि अस्य प्रभावः दृश्यते।     

Read Also-

शरत् कालः (Autumn Season)

भारतवर्षेषु विद्यन्ते षट ऋतवः। तेषु शरत् कालस्तृतीयः। वर्षावासने अस्य आविर्भावः भवति। भाद्रमासाद् आरभ्य आश्विनं यावत् अस्य अवस्थितिः। वर्षावसानात्  नभः सुनिर्मलं भाति। जलाशयेषु शोभन्ते विकचकमलानि। स्थलभागे शोभन्ते प्रस्फुटितानि स्थलपद्मानि। शोभन्ते तदा शेफालिकाः यूथिकाश्च। शुभ्रकाशकुसुमैः अपरूपाम् सुषमां विधत्ते वसुधा। कविमानसेSपि अस्य प्रभावः दृश्यते।     

Tranaliteration-
Bhāratavarṣeṣu Vidyante Ṣaṭa R̥tavaḥ . Teṣu Śarat Kālastr̥tiyaḥ. Varṣāvāsane Asya Āvirbhāvaḥ Bhavati. Bhādramāsād Ārabhya Āśvina Yāvat Āsya Āvasthitiḥ. Varṣāvasānāt Nābhaḥ Sunirmalaṁ Bhāti. Jalāśayeṣu Śobhante Vikachakamalāni. Sthalabhāge Śobhante Prasfuṭitāni Sthalapadmāni. Śobhante Tadā Śefālikāḥ Yūthikāścha. Śubhrakāśakusumaiḥ Aparupāṁ Suṣamāṁ Vidhatte Vasudhā. Kavimānase'pi Asya Prabhāvaḥ Dr̥śyate.

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post