Essay on rainy season in Sanskrit

Essay on rainy season in Sanskrit

Here are mention -Essay on rainy season in Sanskrit, Rainy season Essay 10 Lines, 5 lines on rainy season in Sanskrit.

1.भारतवर्षेषु  षटऋतवः सन्ति। 

2.तेषु वर्षाकालः द्वितीयः। 

3.प्रचण्ड मार्तण्डक्लिष्टा वसुधा वर्षागमे पुलकिता भवति। 

4.वर्षगगनम् प्रायशः मेघावृतं तिष्ठति। 

5.कदाचित् मेघगम्भीर घोषेण प्राणिनः सचकिता भवन्ति। 

6.अविरत वृष्टिपातेन नदीतड़ागादयः जलपूर्णा भवन्ति। 

7.तेषु कुमुदकमलानि प्रस्फुटन्ति। 

8.स्थलेSपि कदम्बकेतकी प्रभृतीनि कुसुमानि विकशन्ति। 

9.जम्बूफलानि रसनातृप्ति विदधति। 

10.कृषिकर्मणि कुर्वन्ति। 

11.भेकाः सानन्दं शब्दायन्ते। 

12.मयूरा मेघदर्शनेन नृत्यन्ति। 

13.अस्मिन् काले रथयात्रा, जन्मष्टमी प्रभृतयः उत्सवा भवन्ति। 

14.यद्यपि अस्मिन् काले काचित् असुविधा अनुभूयन्ते तथापि कालोSयं सर्वथा एव अस्माभिरभिनन्दन योग्य इति।       

Essay on rainy season in Sanskrit, Rainy season Essay 10 Lines, वर्षा ऋतु पर निबंध, 5 lines on rainy season in Sanskrit.

वर्षा ऋतु पर निबंध संस्कृत में 

भारतवर्षेषु  षटऋतवः सन्ति। तेषु वर्षाकालः द्वितीयः। प्रचण्ड मार्तण्डक्लिष्टा वसुधा वर्षागमे पुलकिता भवति। वर्षगगनम् प्रायशः मेघावृतं तिष्ठति। कदाचित् मेघगम्भीर घोषेण प्राणिनः सचकिता भवन्ति। अविरत वृष्टिपातेन नदीतड़ागादयः जलपूर्णा भवन्ति। तेषु कुमुदकमलानि प्रस्फुटन्ति। स्थलेSपि कदम्बकेतकी प्रभृतीनि कुसुमानि विकशन्ति। जम्बूफलानि रसनातृप्ति विदधति। कृषिकर्मणि कुर्वन्ति। भेकाः सानन्दं शब्दायन्ते। मयूरा मेघदर्शनेन नृत्यन्ति। अस्मिन् काले रथयात्रा, जन्मष्टमी प्रभृतयः उत्सवा भवन्ति। यद्यपि अस्मिन् काले काचित् असुविधा अनुभूयन्ते तथापि कालोSयं सर्वथा एव अस्माभिरभिनन्दन योग्य इति।  

Transliteration-

Bhāratavarṣeṣu Ṣaṭar̥tavaḥ Santi. Teṣu Varṣākālaḥ Dvitīyaḥ. Prāchaṇḍa Mārtaṇḍakliṣṭā Vasudhā Varṣāgame Pulakitā Bhavati. Varṣagaganaṁ Prāyaśaḥ Meghāvr̥taṁ Tiṣṭhati. Kadāchit Meghagambhīra Ghoṣeṇa Prrāṇinaḥ Sachakitā Bhavanti. Avirata Vr̥ṣṭipātena Nadītadagādayaḥ Jalapūrṇā Bhavanti. Teṣu Kumudakamalāni Prasfuṭanti. Sthale'pi Kadambaketakī Prabhr̥tīni Kusumāni Vikaśanti. Jambūfalāni Rasanātr̥ipti Vidadhati. Kr̥ṣikarmaṇi Kurvanti. Bhekāḥ Sānandaṁ Śabdāyante. Mayūrā Meghadarśanena Nr̥tyanti. Asmin Kāle Rathayātrā, Janmaṣṭamī Prabhr̥tayaḥ Utsavā Bhavanti. Yadyapi Asmin Kāle Kāchit Asuvidhā Anubhūyante Tathāpi Kālo'yaṁ Sarvathā Eva Asmābhirabhinandan Yogya Iti

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post