Essay on Vidya in Sanskrit

Essay on Vidya in Sanskrit

Here are mention-Essay on Vidya in Sanskrit, 10 lines on vidya in Sanskrit. विद्या निबंध संस्कृत में

1.ज्ञानं नराणां  वलम्। 

2.विद्यायाः ज्ञानस्य उत्पत्तिः। 

3.मानवधर्मस्य प्रकाशो विद्यया सम्भवति। 

4.विद्या विनयं यशश्च ददाति। 

5.अधुना विज्ञानविद्या प्रभावेण नराः ग्रहान्तरमपि गन्तुं शक्नुवन्ति। 

6.चौरः अपहर्तुं न पारयति। 

7.ज्ञातिभिर्नैव वण्ट्यते। 

8.दानेन विद्या न क्षयं न गच्छति। 

9.विद्यया अमृतत्वमपि लभ्यते। 

10.तेन सुष्ठुक्तम् -"विद्यारत्नं महाधनम्" इति। 

Essay on Vidya in Sanskrit

Transliteration-

Gyānaṁ Narāṇāṁ Valaṁ. Vidyāyāḥ Gyānasya Utpattiḥ. Mānavadharmāsya Prakāśo Vidyayā Sambhavati. Vidyā Vinayaṁ Yaśaścha Dadāti. Adhuṇa Vigyānavidyā Prabhāveṇā Narāḥ Grahantaramapi Gantuṁ Śaknuvanti. Chauraḥ Apahartuṁ Na Pārayati. Gyātibhirnaiva Vaṇṭyate. Dānena Vidyā Na Kṣayaṁ Na Gachchati. Vidyayā Na Kṣayaṁ Na Gachchati. Vidyayā Amritatvamapi Labhyate. Ten SUṣṭhuktaṁ-" Vidyāratnaṁ Ṁahādhanaṁ" Iti.

Read Also-

Essay on my country

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post