सत्य पर संस्कृत निबंध / Essay on truth in Sanskrit
Here are 15 lines essay on truth in Sanskrit language, Essay on truth in Sanskrit, Satya par Sanskrit Nibandh, Sanskrit essay truth, Sanskrit Essay.
15 lines essay on truth in Sanskrit language
सत्यम्
१. यद् वस्तु यथा विद्यते, तस्य तेन एव रूपेण कथनं सत्यम् इति कथ्यते।
२. संसारे सत्यस्य महती आवश्यकता अस्ति।
३. सत्येन एव सामजस्य स्थितिः अस्ति।
४. सत्यस्य एव एष महिमा अस्ति, यद् वयं समाजे मनुष्येषु विश्वासं कुर्मः।
५. सत्यभाषणेन मनुषः निर्भीकः भवति।
६. सत्यभाषणेन तस्य तेजः यशः कीर्तिः गौरवं च वर्धन्ते।
७. य सत्यम् वदति, स सदा सर्वेभ्यः पापेभ्यः निवृत्तः भवति।
८. सा सत्कर्मसु प्रवर्तते, सद्गुणान आश्रयति, धर्मे मतिं करेति, अधर्म न प्रवर्तते, यशः इच्छति, प्रतिष्ठां प्रिय मन्यते, अप्रतिष्ठाम् च मृत्युं गणयति।
९. सत्यभाषणं सर्वोत्कृष्टं तपः विद्यते।
१०. सत्यभाषणस्य अभ्यासेन एव मनुष्यः महात्मा, त्यागी तपस्वी च भवति।
११. सत्यस्य प्रतिष्ठया एव संसारस्य कल्याणम् भवति।
१२. सत्यस्य व्यवहारेण एव देशः समाजः जातिः च उन्नतिं प्राप्नुवन्ति।
१३. असत्य भाषणम् पापानां मूल्यम् अस्ति एतएव उच्यते ---नहि सत्यात परो धर्मो नानृतात् पातकं परम्। असत्य भाषणेन नरस्य पतनं भवति।
१४. सत्यस्य प्रभावेण एव राजा युधिष्ठिरः विजयम् अलभत्।
१५. सर्वेषाम् एतत कर्तव्यं अस्ति यत् ते उन्नत्यै सदा सत्यं वदेयुः।
Tags:
10 lines essay on truth in Sanskrit, 5 lines essay on truth in Sanskrit, 15 lines essay on truth in Sanskrit language, Essay on truth in Sanskrit, Satya par Sanskrit Nibandh, Sanskrit essay truth, Sanskrit Essay.
Post a Comment
please do not enter any spam link in the comment box.