Sanskrit Essay on Character is the Strength/चरित्रमेव बलम् 

Sanskrit Essay on Character is the Strength

Here are mention Sanskrit Essay on Character is the Strength.

चरित्रमेव बलम् 

1. चरित्रं मनुष्योचित-धर्मस्य परिचयं। 

2. चरित्रहीनो जनो वन्यः पशुरेव। 

3. अतो वाल्योदारभ्य शीलोमार्जनायम्। 

4. यत्र शीलं वर्तते असाध्यं वै शिलवताम् चरित्रमेव सुमहत बलम्। 

5. तदेव प्रभवति लोके। 

6. ये नाम जगतीतले पुज्योः, ते सर्वे चारित्र-बलेनैव बलवत्तमाः।  

7. चरित्रं सर्वोपरि वर्तते। 

8. न केवलमात्मनः,समग्रस्य च सामजस्य अभ्युदयः चरित्रं उपजीव्यैव प्रवर्तते।  

9. तदुच्यते -'शीतलेन हि त्रयो लोकाः शक्या जेतुं न संशयः'।     

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post