Morning Prayer in Sanskrit

Morning Prayer in Sanskrit

Here are mention morning mantra in Sanskrit, morning mantra in Sanskrit lyrics, morning prayer in Sanskrit.

प्रातः स्मरामि हृदि संस्फुरादात्मतत्त्वं सच्चित्सुखं परमहंसगतिं तुरीयं। 
यत्स्वप्नजागरसुषुप्तिमवैति नित्यं तद्ब्रह्म निष्कलमहं न च भूतसंघः।।1।।

Transliteration:
Prātaḥ Smarāmi Hr̥di  Saṅsfurādātmatattvaṁ Saccitsukhaṁ paramahaṅsasagatiṁ Turīyaṁ.
Yatsvapnajāgarasuṣuptimavēti Nityaṁ Tadbhahya Niṣkalamahaṁ Na Ca Bhūtasaṅghaḥ.


प्रातर्भजामि मनसा वचसामगम्यं वाचो विभान्ति निखिला यदनुग्रहेण।
यन्नेतिनेतिवचनैर्निगमा अवोचं-स्तं देवदेवमजमच्युतमाहुरग्रय्म।।2।।

Transliteration:
Prātarbhajāmi Manasā Vacasāmagamyaṁ Vāco Vibhānti Nikhilā Yadanugraheṇa.
Yannetinetivacanērnigamā Avocaṁ-Staṁ Devadevamajamacyutamāhuragrayma.

प्रातर्नमानि तमसः परमर्कवर्णं पूर्णं सनातनपदम् पुरुषोत्तमाख्यं। 
यस्मिन्निदं जगदशेषमशेषमूर्तौ रज्ज्वां भुजंगम इव प्रतिभासितं वै।।3।। 

Transliteration:
Pratarnamāni Tamasaḥ Paramarkavarṇaṁ Pūrṇaṁ Sanātanapadaṁ Puruṣottamākhyaṁ.
Yasminnidaṁ Jagadaṣemaśeṣamūrtō Rajjvāṁ Bhujaṅgama Iva Pratibhāsitaṁ Vē.


Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post