Vishnu Panjar Stotram Lyrics/ विष्णु पंजर स्तोत्र 

Vishnu Panjar Stotram Lyrics/ विष्णु पंजर स्तोत्र

Here are mention Vishnu Panjar Stotra Lyrics, Vishnu Panjar Stotra Benefits.

Benefits of Vishnu Panjar Stotra:
दुःख नाशक, सुख, शांति, धन देने वाला होता है। 


श्रीविष्णुपञ्जर स्तोत्रम् 
।।हरिरुवाच।। 

प्रवक्ष्याम्यधुना ह्येतद्वेषणवं पञ्जरं शुभम्। 
नमोनमस्ते गोविन्द चक्रं गुह्य सुदर्शनम्।।1।। 

प्राच्यं रक्षस्व मां विष्णो! त्वामहं शरणं गतः। 
गदां कौमोदकीं गृह्ण पद्मनाभ नमोsस्तु ते।।2।। 

याम्यां रक्षस्व मां विष्णो! त्वामहं शरणं गतः। 
हलमादाय सौनन्दे नमस्ते पुरुषोत्तम्।।3।। 

प्रतीच्यां रक्ष मां विष्णो! त्वामहं शरणं गतः। 
मुसलं शातनं गृह्य पुण्डरीकाक्ष रक्ष माम्।।4।। 

 उत्तरस्याम् जगन्नाथ! भवन्तं शरणं गतः। 
खङ्गमादाय चर्माथ अस्त्रशस्त्रादिकं हरे! ।। 5।। 

नमस्ते रक्ष रक्षोघ्न! ऐशान्यां शरणं गतः। 
पाञ्चजन्यं महाशङ्खमनुघोष्यं च पङ्कजम्।।6।।

प्रगृह्य रक्ष मां विष्णो आग्न्येय्यां रक्ष सूकर। 
चन्द्रसूर्यं समागृह्य खङ्गं चान्द्रमसं तथा।।7।। 

नैर्ऋत्यां मां च रक्षस्व दिव्यमूर्ते नृकेसरिन्। 
वैजयन्तीं सम्प्रगृह्य श्रीवत्सं कण्ठभूषणम्।।8।। 
वायव्यां रक्ष मां देव हयग्रीव नमोSस्तु ते। 
वैनतेयं समारुह्य त्वन्तरिक्षे जनार्दन!।।9।।

मां रक्षस्वाजित सदा नमस्तेSस्त्वपराजित। 
विशालाक्षं समारुह्य रक्ष मां त्वं रसातले।।10।। 

अकूपार नमस्तुभ्यं महासीन नमोSस्तु ते। 
करशीर्षाद्यङ्गुलीषु सत्य त्वं बाहुपञ्जरम्।।11।। 

कृत्वा रक्षस्व मां विष्णो नमस्ते पुरुषोत्तम्। 
एतदुक्तं शङ्कराय वैष्णवं पञ्जरं महत।।12।। 

 पुरा रक्षार्थमीशान्याः कात्यायन्या वृषध्वज। 
नशायामास सा येन चामरान्महिषासुरम्।।13।। 

दानवं रक्तबीजं च अन्यांश्च सुरकण्ठकान्। 
एतज्जपन्नरो भक्त्या शत्रून्विजयते सदा।।14।।  

।।इति श्रीगारुडे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपञ्जरस्तोत्रं सम्पूर्णम्।।

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post