परोपकार पर निबंध संस्कृत में/Essay on Paropakar in Sanskrit 

परोपकार पर निबंध संस्कृत में/Essay on Paropakar in Sanskrit

Here are mention Paropkar par Nibandh Sanskrit mein 10 line, Essay on Paropkar in Sanskrit, 5 Sentences on Paropkar in Sanskrit, 10 Sentences on Paropkar in Sanskrit.

📌परोपकार पर वाक्य संस्कृत में:

परोपकारः (Paropakar) 

  • मनसा वाचा कर्मणा परेशां उपकारः परोपकारः कथ्यते। 
  • दृश्यते हि संसारे यत अचेतसः अपि उपकाररताः सन्ति। 
  • नद्यः परोपकाराय वहन्ति, वृक्षाः परोपकारर्थमेव फलन्ति। 
  • तर्हि मानवानां परोपकारे प्रवृत्तिः कथं न स्यात ? यः परोपकारं करोति, तस्य मानसं पवित्रं सरसं सदयं च जायते।
  • परोपकारिणः अन्येषां कष्टम स्वकीयं कष्टं मत्वा तत नाशाय चेष्टन्ते। 
  • महापुरुषाः सर्वदा परोपकारम एव कुर्वन्ति। 
  • तेषां जीवनं परोपकाराय भवति।  
  • अतः केनचित कविना कथयितं अस्ति ---"परोपकाराय सतां विभूतयः"।
  • भारतवर्षेSपि बहवः परोपकारिणः जाताः। 
  • अनेके महापुरुषाः परेषाम अर्थे निजजीवितं अपि व्यक्तवन्तः। 
  • अतः धन्याः  ते जनाः ये परोपकाराय जीवनं धार्यते।      

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post