परोपकार पर निबंध संस्कृत में/Essay on Paropakar in Sanskrit
Here are mention Paropkar par Nibandh Sanskrit mein 10 line, Essay on Paropkar in Sanskrit, 5 Sentences on Paropkar in Sanskrit, 10 Sentences on Paropkar in Sanskrit.
📌परोपकार पर वाक्य संस्कृत में:
परोपकारः (Paropakar)
- मनसा वाचा कर्मणा परेशां उपकारः परोपकारः कथ्यते।
- दृश्यते हि संसारे यत अचेतसः अपि उपकाररताः सन्ति।
- नद्यः परोपकाराय वहन्ति, वृक्षाः परोपकारर्थमेव फलन्ति।
- तर्हि मानवानां परोपकारे प्रवृत्तिः कथं न स्यात ? यः परोपकारं करोति, तस्य मानसं पवित्रं सरसं सदयं च जायते।
- परोपकारिणः अन्येषां कष्टम स्वकीयं कष्टं मत्वा तत नाशाय चेष्टन्ते।
- महापुरुषाः सर्वदा परोपकारम एव कुर्वन्ति।
- तेषां जीवनं परोपकाराय भवति।
- अतः केनचित कविना कथयितं अस्ति ---"परोपकाराय सतां विभूतयः"।
- भारतवर्षेSपि बहवः परोपकारिणः जाताः।
- अनेके महापुरुषाः परेषाम अर्थे निजजीवितं अपि व्यक्तवन्तः।
- अतः धन्याः ते जनाः ये परोपकाराय जीवनं धार्यते।
Post a Comment
please do not enter any spam link in the comment box.