Sanskrit Shlokas on Daan With Hindi Meaning/Sanskrit Slokas on Donation/Sanskrit Shlokas
Here are mention Some Sanskrit slokas those are based on Donation.
दाता प्रतिगृहीता च शुद्धि र्देयं च धर्मयुक् ।
देशकालौ च दानानामङ्गन्येतानि षड् विदुः ॥
Transliteration:
Dātā Pratigr̥hītā Cha Śuddhirdeyaṁ CHa Dhrmayuk
Deśakālō Cha Dānānāmṅganyetāni Ṣad Viduḥ
Meaning (English):
Giver, taker, purity, thing to be given, place and time – these are the six parts of donation.आनन्दाश्रूणि रोमाञ्चो बहुमानः प्रियं वचः ।
तथानुमोदता पात्रे दानभूषणपञ्चकम् ॥
Transliteration:
Ānandāśrūṇi Romāñcho Bahumānaḥ Priyaṁ Vachaḥ
Tathānumodatā Pātre Dānabhūṣaṇapañchakaṁ
अनादरो विलम्बश्च वै मुख्यं निष्ठुरं वचः ।
पश्चात्तापश्च पञ्चापि दानस्य दूषणानि च ॥
Transliteration:
Anādaro Vilambaścha Vē Mukhyaṁ Niṣṭhuraṁ Vachaḥ.
Paśchāttāpaścha Pañchāpi Dānasya Dūṣaṇāni Cha.
यद् दत्त्वा तप्यते पश्चादपात्रेभ्यस्तथा च यत् ।
अश्रद्धया च यद्दानं दाननाशास्त्रयः स्वमी ॥
Transliteration:
Yad Dattvā Tapyate Paśchādapātrebhyastathā Cha Yat
Aśraddhayā Cha Yaddānaṁ Dānanāśāstrayaḥ Svamī
लब्धानामपि वित्तानां बोद्धव्यौ द्वावतिक्रमौ ।
अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् ॥
Transliteration:
Labdhānāmapi Vittānāṁ Boddhavyō Dvāvatikramō
Apātre Pratipattiścha Pātre Chāpratipādanaṁ
द्वाविमौ पुरुषौ लोके न भूतौ न भविष्यतः ।
प्रार्थितं यश्च कुरुते यश्च नार्थयते परम् ॥
Transliteration:
Dvāvimō Puruṣō Loke Na bhūtō Na Bhaviṣyataḥ
Prārthitaṁ Yaścha Kurute Yaścha Nārthayate Paraṁ
Meaning (English):It's hard to have two types of people; One who fulfills the prayers of others, and who does not ask for help from others.
अनुकूले विधौ देयं एतः पूरयिता हरिः ।
प्रतिकूले बिधौ देयं यतः सर्वं हरिष्यति ॥
Transliteration:
Anukūle Vidhō Deyaṁ Etaḥ Pūrayitā Hariḥ
Pratikūle Bidhō Deyaṁ Yataḥ Sarvaṁ Hariṣyati
बोधयन्ति न याचन्ते भिक्षाद्वारा गृहे ।
दीयतां नित्यमदातुः फलमीदृशम् ॥
Transliteration:
Bodhayanti Na Yāchante Bhikshādvārā Gr̥he
Dīyatāṁ Nityamadātuḥ Falamīdr̥śaṁ
दानेन भूतानि वशी भवन्ति दानेन वैराण्यपि यान्ति नाशम् ।
परोऽपि बन्धुत्वभुपैति दानैर्दानं हि सर्वेव्यसनानि हन्ति ॥
Transliteration:
Dānena Bhūtāni Vaśī Bhavanti Dānena Vērāṇyapi Yānti Nāśaṁ
Paro'pi Bandhutvabhupēti Dānērdānaṁ Hi Sarvevyasanāni Hanti
Meaning (English):
All beings are subjugated by charity; Hatred ends with charity. Through charity even an enemy becomes a brother; All troubles can be resolved only through charity.Read Also:
➤ Aigiri Nandini Mahishasura Mardini Lyrics
Post a Comment
please do not enter any spam link in the comment box.