Class 7 Sanskrit Chapter 1 Question Answer वन्दे भारतमातरम् | NCERT Solutions for Class 7 Sanskrit Deepakam दीपकम्


Here are clearly discuss about Class 7 Sanskrit Chapter 1 Question Answer वन्दे भारतमातरम्

Class 7 Sanskrit Chapter 1 Question Answer वन्दे भारतमातरम्
NCERT Solutions for Class 7 Chapter 1 Sanskrit Deepakam दीपकम्

वन्दे भारतमातरम्
Chapter 1 
Class 7 Sanskrit 

प्रश्न। 1. अधः प्रदत्तानां प्रश्नानाम एकपदेन पदद्वयेन वा उत्तरं लिखन्तु।  

(क) पर्वतराजः कः ?

उत्तरम्‌-  हिमालयः।

(ख) समुद्रः कस्याः चरणौ प्रक्षालयति ?

उत्तरम्‌-
 भारतमातुः।

(ग) त्रिवर्णयुतः ध्वजः कुत्र विलसति ?

उत्तरम्‌- भारतमातुः हस्ते।

(घ) ध्वजस्थितः केशरवर्णः अस्मान् किं वक्तुं प्रेरयति ?

उत्तरम्‌- 
जयतु सैनिकः।

(ङ) कृषकबान्धवाः भारतभूमिं कैः सिञ्चन्ति ?

उत्तरम्‌-
 स्वेदबिन्दुभिः।

(च) केषां धवलं यशः राष्ट्रध्वजस्य मध्ये विलसति ?

उत्तरम्‌- 
वैज्ञानिकानाम्।

(छ) सूर्यः कं विना नित्यं सञ्चरति ?

उत्तरम्‌- विरामम्।
 

प्रश्न। 2. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु -

(क) पवित्राः नद्यः का : ?

उत्तरम्‌- गङ्गा, यमुना, सरस्वती, ब्रह्मपुत्र, गोदावरी, नर्मदा, कावेरी इत्यादयः नद्यः भारतभूमौ प्रवहन्ति।


(ख) विविधेभ्यः प्रदेशेभ्यः जनाः किमर्थम् आगच्छन्ति ?

उत्तरम्‌- तीर्थक्षेत्राणां धूलिं ललाटे स्थापयितुम् विविधेभ्यः प्रदेशेभ्यः असंख्याः जनाः आगच्छन्ति।


(ग) धर्मचक्रं कं भावं बोधयति ?

उत्तरम्‌- धर्मचक्रं एतद् भावं बोधयति —
“चलनीयं कर्तव्यपथे वै, न विरम सततं चल” अर्थात् कर्म के मार्ग पर निरंतर चलते रहो।


(घ) कृषकबान्धवानां परिश्रमेण भारतभूमिः कथं सञ्जाता ?

उत्तरम्‌- कृषकबान्धवानां परिश्रमेण भारतभूमिः हरितवर्णमयी, सस्यश्यामला, समृद्धा च सञ्जाता।


(ङ) विज्ञानस्य केषु क्षेत्रेषु भारतीयैः यशः प्राप्तम् ?

उत्तरम्‌- अणुशास्त्र, संगणकशास्त्र, चिकित्सा, अन्तरिक्ष, आयुधशास्त्र इत्यादिषु भारतीयैः महान् यशः प्राप्तम्।


(च) अन्ते सर्वे किं गीतं गायन्ति ?

उत्तरम्‌- अन्ते सर्वे गायतिः —
“वयं बालका भारतभक्ताः, वयं बालिका भारतभक्ताः, वयं हि सर्वे भारतभक्ताः, पृथ्वीं स्वर्गं जेतुं शक्ताः।”


प्रश्न। 3. रेखाङ्कितानि पदानि आश्रित्य उदाहरणानुसारं प्रश्ननिर्माणं कुर्वन्तु -

यथा -अस्माकं वत्सला भारतमाता। 
उत्तरम्‌- केषां वत्सला भारतमाता?

(क) समुद्रः भारतमातुः चरणौ प्रक्षालयति। 
उत्तरम्‌- समुद्रः कस्याः चरणौ प्रक्षालयति?

(ख) जनाः तीर्थक्षेत्राणां धूलिं ललाटे स्थापयन्ति। 
उत्तरम्‌- जनाः तीर्थक्षेत्राणां धूलिं कुत्र स्थापयन्ति?

(ग) वीराः भारतमातुः सर्वदा सेवां कृतवन्तः।  
उत्तरम्‌- के भारतमातुः सर्वदा सेवां कृतवन्तः?

(घ) जयतु कृषकः इति वक्तुम् अस्मान् प्रेरयति। 
उत्तरम्‌- जयतु कृषकः इति वक्तुम् कान् प्रेरयति?

(ङ) नदी कष्टानि सहमाना प्रवहति। 
उत्तरम्‌- का कष्टानि सहमाना प्रवहति?

(च)  वयं गौरववर्धनार्थं प्रयत्नं कुर्मः। 
उत्तरम्‌- वयं गौरववर्धनार्थं किम् कुर्मः?


प्रश्न। 4. अधः प्रदत्तानां शब्दानाम् उदाहरणानुसारं रिक्तस्थानेषु रूपाणि लिखन्तु -

 एकवचनम्

 द्विवचनम्

 बहुवचनम्

 

 (क)     चरणम्     

 चरणौ  

  ....................

  (द्वितीय विभक्तिः)

 (ख)     नदी     

 ....................

   नद्यः   

 (प्रथमा विभक्तिः)

 (ग)     ललाटे   

 ....................

.................... 

 (सप्तमी विभक्तिः)

 (घ)      देशाय 

 ....................

.................... 

 (चतुर्थी विभक्तिः) 

 (ङ)     चक्रम्   

 ....................

 चक्राणि  

 (प्रथमा विभक्ति) 

 (च)      ..................

 ....................

 वैज्ञनिकैः

 (तृतीया विभक्तिः) 

 (छ)     अहम्         

 ....................

.................... 

  (प्रथमा विभक्तिः)

 (ज)     विज्ञानस्य

 ....................

.................... 

  (षष्ठी विभक्तिः) 


उत्तरम्‌-

 एकवचनम्

 द्विवचनम्

 बहुवचनम्

 

 (क)     चरणम्     

 चरणौ  

  चरणान्

  (द्वितीय विभक्तिः)

 (ख)     नदी     

 नद्यौ           

   नद्यः   

 (प्रथमा विभक्तिः)

 (ग)     ललाटे   

 ललाटयोः           

 ललाटेषु             

 (सप्तमी विभक्तिः)

 (घ)      देशाय 

 देशाभ्याम्           

 देशेभ्यः              

 (चतुर्थी विभक्तिः) 

 (ङ)     चक्रम्   

 चक्रे              

 चक्राणि  

 (प्रथमा विभक्ति) 

 (च)   वैज्ञनिकाभ्यां   

 वैज्ञनिकाभ्यां       

 वैज्ञनिकैः

 (तृतीया विभक्तिः) 

 (छ)     अहम्         

 आवाम्              

 वयम्                        

  (प्रथमा विभक्तिः)

 (ज)     विज्ञानस्य

 विज्ञानयोः           

 विज्ञानाम्             

  (षष्ठी विभक्तिः) 



प्रश्न। 5. अधः प्रदत्तानि वाक्यानि पठित्वा मातृभाषायां / प्रान्तीयभाषायां / आंगलभाषायां वा अनुवादं कुर्वन्तु -

(क) भारतभूमौ पवित्राः नद्यः प्रवहन्ति। 
(ख) भारतस्य मस्तके हिमालयः मुकुटरूपेण शोभते। 
(ग) भारतभूमौ श्रेष्ठाः पर्वताः विराजन्ते। 
(घ) राष्ट्रध्वजे केशरः, श्वेतः, हरितः च वर्णाः सन्ति।  
(ङ) वयं भारते जन्म प्राप्तवन्तः। 

उत्तरम्‌- 
(क) भारत भूमि में पवित्र नदियाँ बहती हैं।
(ख) हिमालय भारत के मस्तक पर मुकुट की तरह सुशोभित है।
(ग) भारत भूमि में सर्वोत्तम पर्वत हैं।
(घ) राष्ट्रीय ध्वज के रंग केसरिया, सफेद और हरा हैं।
(ङ) हमारा जन्म भारत में हुआ है।

प्रश्न। 6. अधः प्रदत्तानां शब्दानां उदाहरणानुसारं विभक्तिं वचनं च लिखन्तु -

            

 शब्दः     

   विभक्तिः   

  वचनम् 

 (क) भारतमाता   

  प्रथमा विभक्ति

  एकवचनम् 

 (ख) नद्यः     

 

 

 (ग) ललाटे     

 

 

 (घ) तीर्थक्षेत्राणां    

 

 

 (ङ) देशस्य  

 

 

 (च) बलिदानं   

 

 

 (छ) कृषीवलबान्धवाः  

 

 

 (ज) अस्मान      

 

 

 (झ) क्षेत्रेषु 

 

 



उत्तरम्‌-        
    

 शब्दः     

   विभक्तिः   

  वचनम् 

 (क) भारतमाता   

  प्रथमा विभक्ति

  एकवचनम् 

 (ख) नद्यः     

 प्रथमा  विभक्ति

 बहुवचनम्

 (ग) ललाटे     

 सप्तमी विभक्ति

 एकवचनम् 

 (घ) तीर्थक्षेत्राणां    

 षष्ठी विभक्ति 

 बहुवचनम् 

 (ङ) देशस्य  

 षष्ठी विभक्ति

 एकवचनम्

 (च) बलिदानं   

 द्वितीया विभक्ति

एकवचनम् 

 (छ) कृषीवलबान्धवाः  

  प्रथमा विभक्ति

 बहुवचनम्

 (ज) अस्मान      

 द्वितीया विभक्ति

 बहुवचनम्

 (झ) क्षेत्रेषु 

 सप्तमी विभक्ति 

 बहुवचनम्


प्रश्न। 7. पाठे प्रयुक्तानि क्रियापदानि रिक्तस्थानेषु लिखन्तु -

शृणोतु          ............             .................             .....................         ................... 
.............       ............             .................             .....................         ................... 
............         ............             .................             .....................         ...................
............         ............             .................             .....................         ...................
 
उत्तरम्‌-   
शृणुमः, करोमि, गायन्ति, जानीमः, विराजन्ते, प्रवहन्ति, आगच्छन्ति, प्रयच्छन्ति,
भवामः, सञ्जाता, प्रेरयति, सिञ्चन्ति, कुर्मः, गायामः, बोधयति, सञ्चरति।         
 
प्रश्न। 8. अधः प्रदत्तानां क्रियापदानां त्रिषु पुरुषेषु त्रिषु वचनेषु च लट् लकरास्य रूपाणि लिखन्तु -

(1) पुरुष 

एकवचनम्   

द्विवचनम्  

बहुवचनम्  

 प्रथम पुरुषः 

 भवति 

 

 

 मध्यम पुरुषः 

 

 

 

 उत्तम पुरुषः 

 

 

 


(2) पुरुष 

एकवचनम्   

द्विवचनम्  

बहुवचनम्  

 प्रथम पुरुषः 

 अस्ति 

 

 

 मध्यम पुरुषः 

 

 

 

 उत्तम पुरुषः 

 

 

 


(3) पुरुष 

एकवचनम्   

द्विवचनम्  

बहुवचनम्  

 प्रथम पुरुषः 

 

 

 

 मध्यम पुरुषः 

 

 

 

 उत्तम पुरुषः 

 

 

इच्छामः   



(4) पुरुष 

एकवचनम्   

द्विवचनम्  

बहुवचनम्  

 प्रथम पुरुषः 

 

 

 आगच्छन्ति 

 मध्यम पुरुषः 

 

 

 

 उत्तम पुरुषः 

 

 

 


उत्तरम्‌-        

(1) पुरुष 

एकवचनम्   

द्विवचनम्  

बहुवचनम्  

 प्रथम पुरुषः 

 भवति 

 भवतः 

भवन्ति  

 मध्यम पुरुषः 

 भवसि 

भवथः  

भवथ  

 उत्तम पुरुषः 

 भवामि 

भवावः   

भवामः  


(2) पुरुष 

एकवचनम्   

द्विवचनम्  

बहुवचनम्  

 प्रथम पुरुषः 

 अस्ति 

 स्तः 

सन्ति  

 मध्यम पुरुषः 

 असि 

स्थः  

स्थ  

 उत्तम पुरुषः 

 अस्मि 

स्वः  

स्मः  


(3) पुरुष 

एकवचनम्   

द्विवचनम्  

बहुवचनम्  

 प्रथम पुरुषः 

 इच्छति 

इच्छतः  

इच्छन्ति  

 मध्यम पुरुषः 

 इच्छसि 

इच्छथः  

इच्छथ  

 उत्तम पुरुषः 

 इच्छामि 

इच्छावः  

इच्छामः   



(4) पुरुष 

एकवचनम्   

द्विवचनम्  

बहुवचनम्  

 प्रथम पुरुषः 

 आगच्छति 

आगच्छतः  

 आगच्छन्ति 

 मध्यम पुरुषः 

 आगच्छसि 

आगच्छथः  

 आगच्छथः  

 उत्तम पुरुषः 

 आगच्छामि 

आगच्छावः  

आगच्छामः  

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post