Class 7 Sanskrit Chapter 2 Question Answer नित्यं पिबामः सुभाषितरसम् | NCERT Solutions for Class 7 Sanskrit Deepakam दीपकम्

Here are clearly discuss about Class 7 Sanskrit Chapter 2 Question Answer नित्यं पिबामः सुभाषितरसम्

Class 7 Sanskrit Chapter 2 Question Answer नित्यं पिबामः सुभाषितरसम्
NCERT Solutions for Class 7 Chapter 2 Sanskrit Deepakam दीपकम्


नित्यं पिबामः सुभाषितरसम्
Chapter 2
Class 7 Sanskrit 

प्रश्न। 1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु -

(क) नरः कतिभिः वकारैः पूजितः भवति?

उत्तरम्-  पञ्चभिः 

(ख) पुरुषेण कति दोषाः हातव्याः?

उत्तरम्-  षड् दोषा 

(ग) बुद्धिः केन शुध्यति?

उत्तरम्-  ज्ञानेन 

(घ) जलबिन्दुनिपातेन क्रमशः कः पूर्यते?

उत्तरम्-  घटः 

(ङ) आलस्यं केषां महान् रिपुः अस्ति ?

उत्तरम्- मनुष्याणां 


प्रश्न। 2. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु-

(क) नरः कथं पूजितो भवति?

उत्तरम्- नरः वस्त्रं, वपुः, वाक्, विद्या, विनयः इत्येतैः युक्तः पूजितो भवति। 

(ख) पुरुषेण के दोषाः हातव्याः?  

उत्तरम्-  निद्रा, तन्द्रा, भयं, क्रोधं, आलस्यं, दीर्घसूत्रता पुरुषेण षड दोषाः हातव्याः। 
   
(ग) कस्य बुद्धिः विस्तरिता भवति? 

उत्तरम्- यः पठति, लिखति, पश्यति, परिपृच्छति, पण्डितान् उपाश्रयति च तस्य बुद्धिः विस्तरिता भवति।   

(घ) किं कृत्वा मनुष्यः नवासीदति? 

उत्तरम्- उद्यमः कृत्वा मनुष्यः नावसीदति। 

(ङ) व्यासस्य वचनद्वयं किम्? 

उत्तरम्- परोपकारः पुण्याय पापाय परपीड़नम् व्यासस्य वचनद्वयं।  


प्रश्न। 3. उदहारणानुसारं श्लोकांशान् यथोचितम् योजयन्तु-  


उत्तरम्- 

(ख) निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता। 
(ग) विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति। 
(घ) वर्षं तद् भारतं नाम भारती यत्र सन्तति। 
(ङ) स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च। 

प्रश्न। 4. अधोलिखितानां वाक्यानां समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखन्तु - 

(क) मधुरवाण्या सर्वे प्रसन्नाः भवन्ति।   
(ख) परिश्रमेण तुल्यः बान्धवः नास्ति। 
(ग) परोपकारेण मानवस्य पुर्ण्यार्जनं भवति। 
(घ) हिंदमहासागरात् हिमालयपर्यन्तं भारतवर्षं। 

उत्तरम्- 

(क) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः। 
(ख) नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।   
(ग) परोपकारः पुण्याय पापाय परपीडनम्। 
(घ) उत्तरं यत समुद्रस्य हिमाद्रेश्चैव दक्षिणं वर्षं तद भारतं नाम। 

प्रश्न। 5. अधोलिखितानां शब्दानाम् उदाहरणानुसारं पर्यायपदानि लिखन्तु-

यथा - वपुः         = शरीरम् 
(क) जलम्         =..............................
(ख) लोचनम्     =..............................
(ग) धनम्          =..............................
(घ) बुद्धिः          =..............................
(ङ)  रिपुः          =..............................

उत्तरम्-

(क) जलम्         = अद्भिः  
(ख) लोचनम्     = चक्षुः 
(ग) धनम्          =  वित्तं 
(घ) बुद्धिः          =  धी 
(ङ)  रिपुः          =  शत्रुः 

प्रश्न। 6. अधः रिक्तस्थानानि तृतीयाविभक्तेः समुचितरूपैः पूरयन्तु -


 एकवचनम्     

द्विवचनम्  

बहुवचनम्  

 सुधाखण्डेन 

 सुधाखंडाभ्याम् 

 सुधाखण्डैः  

 वृक्षेण 

 

 

 

 लताभ्याम् 

 लताभिः 

 

 देशाभ्याम् 

 देशैः 

 पुण्येन 

 

 

 

 

विनयैः  

 
उत्तरम्-

 एकवचनम्     

द्विवचनम्  

बहुवचनम्  

 सुधाखण्डेन 

 सुधाखंडाभ्याम् 

 सुधाखण्डैः  

 वृक्षेण 

 वृक्षाभ्याम् 

 वृक्षैः 

 लतया 

 लताभ्याम् 

 लताभिः 

 देशेन 

 देशाभ्याम् 

 देशैः 

 पुण्येन 

 पुण्याभ्याम्  

 पुण्यैः 

 विनयेन 

 विनयाभ्याम् 

विनयैः  


प्रश्न। 7. कोष्ठके पदानि विलिख्या सुभाषितं पूरयन्तु -

 उत्तरम् 

यत्  

 

हिमाद्रेश्चैव  

 

 

 तद्भारतं 

 

भारती यत्र  

 

 

 

 सर्वे 

तुष्यन्ति  

 

 तस्मात् 

 

वक्तव्यम्  

वचने का  

 


उत्तरम्-

उत्तरम् 

यत्  

 समुद्रस्य 

हिमाद्रेश्चैव  

 दक्षिणम् 

 वर्षं 

 तद्भारतं 

 नाम 

भारती यत्र  

 सन्ततिः  

 प्रियवाक्य 

 प्रदानेन 

 सर्वे 

तुष्यन्ति  

 जन्तवः 

 तस्मात् 

 तदेव 

वक्तव्यम्  

वचने का  

 दरिद्रता 



प्रश्न। 8. उपर्युक्तानि सुभाषितानि पठित्वा रिक्तस्थानानि पूरयन्तु -

(क) आलस्यं हि मनुष्याणां शरीरस्थो ......................... रिपुः। 
(ख) ..................... वचने का दरिद्रता। 
(ग) यः पठति लिखति पृच्छति........................ 
(घ) स हेतुः सर्वविद्यानां  ..................... धनस्य च। 
(ङ) ............................बुद्धिर्ज्ञानेन शुध्यति। 

उत्तरम्-

(क) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः। 
(ख) तस्मात् तदेव वक्तव्यं  वचने का दरिद्रता। 
(ग) यः पठति लिखति पृच्छति पण्डितानुपाश्रयति   
(घ) स हेतुः सर्वविद्यानां  धर्मस्य च  धनस्य च। 
(ङ) विद्यातपोभ्याम् भूतात्मा  बुद्धिर्ज्ञानेन शुध्यति। 

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post