Class 7 Sanskrit Chapter 3 Question Answer मित्राय नमः | NCERT Solutions for Class 7 Sanskrit Deepakam दीपकम्
Class 7 Sanskrit Chapter 3 Question Answer मित्राय नमः
NCERT Solutions for Class 7 Chapter 3 Sanskrit Deepakam दीपकम्
मित्राय नमः
Chapter 3
Class 7 Sanskrit
प्रश्न। 1. अधोलिखितानि प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु —
(क) “शुभं भवतु” इति कः वदति?
उत्तरम्- आचार्या
(ख) योगिता आचार्यां किं शिक्षयतु इति वदति?
उत्तरम्- सूर्यनमस्कारं
(ग) सूर्यनमस्कारः कतीनाम् आसनानां समाहारः अस्ति?
उत्तरम्- द्वादशानाम्
(घ) केषु सूर्यनमस्कारः श्रेष्ठः?
उत्तरम्- आसनक्रमः
(ङ) सूर्यनमस्कारेण जनाः कीदृशं शरीरं प्राप्नुवन्ति?
उत्तरम्- स्वस्थं
प्रश्न। 2. अधोलिखितानि प्रश्नानाम् उत्तराणि पूर्णवाक्येन उत्तर लिखन्तु —
(क) सर्वे छात्राः आचार्यां किं पृच्छन्ति?
उत्तरम्- सर्वे छात्राः आचार्या पृच्छन्ति यत्-किम् अद्य भवान् अस्मान् योगासनं शिक्षयति।
(ख) वयं सूर्यनमस्कारः किमर्थं कर्त्तव्यं?
उत्तरम्- सूर्यनमस्कारेण स्वस्थं शरीरं स्वस्थं मनः च प्राप्तवान।
(ग) आचार्या कं श्लोकं पाठयति?
उत्तरम्- आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने-दिने आयुः प्रज्ञा बलं वीर्यं तेजस्तेषां च जायते।
(घ) सूर्यनमस्कारस्य प्रथमः मन्त्रः कः?
उत्तरम्- "ॐ मित्राय नमः" सूर्यनमस्कारस्य प्रथमः मन्त्रः।
(ङ) सूर्यनमस्कारेण कीदृशं बलं वर्धते?
उत्तरम्- सूर्यनमस्कारेण शारीरिकं, मानसिकम्, अध्यात्मिकम् बलं वर्धते।
प्रश्न। 3. पाठात् समुचितं पदं चित्वा अधः रिक्तस्थानानि पूरयन्तु —
(क) प्रत्येकस्मात् __________ पूर्वम् एकः मन्त्रः भवति।
(ख) वयं प्रतिदिनं __________ करवाम।
(ग) स्वस्थं __________, स्वस्थं __________ च प्राप्नवाम।
(घ) एकेन __________ सूर्यनमस्कारस्य बहूनि प्रयोजनानि वदामि।
(ङ) आदित्यस्य __________ ये कुर्वन्ति दिने दिने।
उत्तराणि-
(ग) स्वस्थं __________, स्वस्थं __________ च प्राप्नवाम।
(घ) एकेन __________ सूर्यनमस्कारस्य बहूनि प्रयोजनानि वदामि।
(ङ) आदित्यस्य __________ ये कुर्वन्ति दिने दिने।
उत्तराणि-
(क) प्रत्येकस्मात् सूर्यनमस्कारात् पूर्वम् एकः मन्त्रः भवति।
(ख) वयं प्रतिदिनं सूर्यनमस्कारं करवाम।
(ग) स्वस्थं शरीरं , स्वस्थं मनः च प्राप्नवाम।
(घ) एकेन श्लोकेन् सूर्यनमस्कारस्य बहूनि प्रयोजनानि वदामि।
(ङ) आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने।
(ग) स्वस्थं शरीरं , स्वस्थं मनः च प्राप्नवाम।
(घ) एकेन श्लोकेन् सूर्यनमस्कारस्य बहूनि प्रयोजनानि वदामि।
(ङ) आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने।
यथा -मित्राय नमः।
(क) .....................................
(ख) .....................................
(ग) .....................................
(घ) .....................................
(ङ) .....................................
(च) .....................................
(छ) .....................................
(ज) .....................................
(झ) .....................................
(ञ) .....................................
(ट) .....................................
उत्तराणि-
(क) ॐ रवये नमः।
(ख) ॐ सूर्याय नमः।
(ग) ॐ भानवे नमः।
(घ) ॐ खगाय नमः।
(ङ) ॐ पूष्णे नमः।
(च) ॐ हिरण्यगर्भाय नमः।
(छ) ॐ मारीचये नमः।
(ज) ॐ आदित्याय नमः।
(झ) ॐ सवित्रे नमः।
(ञ) ॐ अर्काय नमः।
(ट) ॐ भास्कराय नमः।
प्रश्न। 5. उदाहरणानुसारं कोष्ठकात् पदानि स्वीकृत्य वाक्यानि रचयन्तु-
|
यथा -अग्नये नमः।
(क) .....................................
(ख) .....................................
(ग) .....................................
(घ) .....................................
(ङ) .....................................
(च) .....................................
(छ) .....................................
(ज) .....................................
(झ) .....................................
(ञ) .....................................
उत्तराणि-
(क) आचार्या विद्यां प्रददाति।
(ख) अस्माकं देशस्य त्रिवर्णध्वजः इति।
(ग) सीतया पिता जनकः आसीत।
(घ) वृक्षः जीवनस्य आधारः भवति।
(ङ) अहम् देवी-भक्तिं करोमि।
(च) मम भगिनी रम्या रमणीया च।
(छ) मातामही जगतस्य आधारः अस्ति।
(ज) जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।
(झ) पृथिवी विशालः ग्रहं अस्ति।
(ञ) गंगायाः नदी जले स्नानं पुण्यजनक मन्यते।
यथा -सैनिकः (देश) जीवनं प्रयच्छति। सैनिकः देशाय जीवनं प्रयच्छति।
प्रश्न। 7. उदाहरणानुसारं माता कस्मै / कस्यै धनं ददाति इति कोष्ठकात् पदानि उपयुज्य लिखन्तु-
(क) माता (याचक) वस्त्रं ददाति।
(ख) पौत्रः (पितामही) औषधं ददाति।
(ग) अहम् (भगिनी) उपायनं ददामि।
(घ) पिता (सेविका) वेतनं ददाति।
(ङ) त्वं (मित्र) पुष्पं ददासि।
(च) देवः (भक्त) अशीर्वादं ददाति।
(छ) आरक्षकः (चौर) दण्डं ददाति।
उत्तराणि-
(क) माता याचकाय वस्त्रं ददाति।
(ख) पौत्रः पितामह्यै औषधं ददाति।
(ग) अहं भगिन्यै उपायनं ददामि।
(घ) पिता सेविकायै वेतनं ददाति।
(ङ) त्वं मित्राय पुष्पं ददासि।
(च) देवः भक्ताय अशीर्वादं ददाति।
(छ) आरक्षकः चोराय दण्डं ददाति।
प्रश्न। 7. उदाहरणानुसारं माता कस्मै / कस्यै धनं ददाति इति कोष्ठकात् पदानि उपयुज्य लिखन्तु-
(क) माता पुत्र्यै धनं ददाति।
(ख) .....................................
(ग) .....................................
(घ) .....................................
(ङ) .....................................
(च) .....................................
उत्तराणि-
(ख) माता पुत्राय पुस्तकं ददाति।
(ग) माता पाचिकाय भोजनं ददाति।
(घ) माता आपणिकाय वस्त्रं ददाति।
(ङ) माता याचकाय अन्नं ददाति।
(च) माता पितामहै दुग्धं ददाति।
प्रश्न। 8. उदाहरणानुसारं रिक्तस्थानानि पूरयन्तु-
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
उत्तराणि-
Post a Comment
please do not enter any spam link in the comment box.