Class 7 Sanskrit Chapter 4 Question Answer न लभ्यते चेत् आम्लं द्राक्षाफलम् | NCERT Solutions for Class 7 Sanskrit Deepakam दीपकम्
Here are clearly discuss about Class 7 Sanskrit Chapter 4 Question Answer न लभ्यते चेत् आम्लं द्राक्षाफलम्
Sanskrit Class 7 Chapter 4 Question Answer न लभ्यते चेत् आम्लं द्राक्षाफलम्
कक्षा 7 संस्कृत पाठ 4 के प्रश्न उत्तर न लभ्यते चेत् आम्लं द्राक्षाफलम्
Class 7 Sanskrit Chapter 4 NCERT Solutions न लभ्यते चेत् आम्लं द्राक्षाफलम्
प्रश्न।1. एकः शृगालः इति गीतस्य साभिनयं कक्षायां गानं कुर्वन्तु -
('एक सियार’ गीत का अभिनय के साथ कक्षा में गान कीजिए।)
उत्तरम्- छात्राः स्वयं कुर्वन्तु ।
प्रश्न।2. अधः प्रदत्तानां प्रश्नानाम् एकपदेन पदद्वयेन वा उत्तरं लिखन्तु -
(नीचे दिए प्रश्नों के उत्तर एक या दो पद में लिखिए।)
(क) कः वनं गच्छति ? …………………..
(ख) शृगालः कां
पश्यति? …………………..
(ग) शृगालस्य मुखे
किं जायते? …………………..
(घ) शृगालः किं
पश्यति? …………………..
(ङ) द्राक्षाफलं
कुत्र दृश्यते ? …………………..
(च) किं शृगालः
पुनः पुनः उत्पतति ? ………………….. (आम्/न)
(छ) किं शृगालः
द्राक्षाफलं प्राप्नोति ? ………………….. (आम्/न)
उत्तरम्-
(क) शृगालः
(ख) द्राक्षालताम्
(ग) रसः
(घ) द्राक्षाफलम्
(ङ) लतासु उपरि
(च) आम्
(छ) न
प्रश्न।3. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु -
(नीचे दिए गए प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए।)
(क) शृंगालः कथं वनं गच्छति?
…………………………
(ख) वनं गत्वा
शृगालस्य किं जायते ? …………………………
(ग) शृगाल: द्राक्षाफलं कुंत्र
पश्यति? …………………………
(घ) द्राक्षाफलं
दृष्ट्वा कस्य मुखे रसः जायते ? …………………………
(ङ) अन्ते शृगालः
किं वदति ? …………………………
उत्तरम्-
(क) शृगालः
पिपासया बुभुक्षया वनं गच्छति।
(ख) वनं गत्वा
शृगालः श्रान्तः जायते खिन्नः जायते ।
(ग) शृगालः लतासु
उपरि उपरि द्राक्षाफलं पश्यति ।
(घ) द्राक्षाफलं
दृष्ट्वा शृगालस्य मुखे रसः जायते ।
(ङ) अन्ते शृगालः
वदति आम्लं द्राक्षाफलम्, आम्लं द्राक्षाफलम्।
अत्र इद अवधेयांश :
⇒ अस्मिन् पाठे जायते, लभते, पलायते इति एतादृशानि क्रियापदानि सन्ति ।
⇒ एतादृशानां क्रियापदानां रूपाणि लट्-लकारे कथं भवन्ति
प्रश्न।4. उपरि प्रदत्तां मञ्जूषां दृष्ट्वा रिक्तस्थानेषु उचित – क्रियापदानि लिखन्तु -
(ऊपर दिए गए मंजूषा को देखकर खाली स्थान में उचित क्रियापद को लिखिए।)
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
उत्तरम्-
जायामहे |
प्रश्न। 5. उदाहरणानुसारं एकवचनरूपं दृष्ट्वा द्विवचन- बहुवचनरूपाणि लिखन्तु -
(उदाहरण के अनुसार एकवचन के रूप को देखकर द्विवचन और बहुवचन के रूप लिखिए।)
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
उत्तरम्-
वर्धेते | |||
प्रश्न।6. उदाहरणानुसारं वाक्यद्वयं लिखन्तु -
(उदाहरण के अनुसार दो वाक्य लिखिए ।)
यथा- शत्रुः (पलाय) शत्रुः पलायते
चोराः (पलाय) चोराः पलायन्ते
(क) वृक्षः (वर्ध) ________________
बालाः (वर्ध) ________________
(ख) छात्रः (वन्द)______________
भक्ताः (वन्द)______________
(ग) वैद्यः (वीक्ष)______________
प्रेक्षकाः (वीक्ष)______________
(घ) कर्मचारी (सेव) ______________
महिलाः (सेव) ______________
उत्तरम्-
(क) वृक्षः (वर्ध) वर्धते
बालाः (वर्ध) वर्धन्ते
(ख) छात्रः (वन्द) वन्दते
भक्ताः (वन्द) वन्दन्ते
(ग) वैद्यः (वीक्ष) वीक्षते
प्रेक्षकाः (वीक्ष) वीक्ष्यन्ते
(घ) कर्मचारी (सेव) सेवते
महिलाः (सेव) सेवन्ते
प्रश्न।7. उदाहरणं दृष्ट्वा वाक्यानि उचितरूपैः पूरयन्तु -
(उदाहरण देखकर वाक्यों को उचित रूप से पूरा कीजिए।)
(क) शुनकं दृष्ट्वा बालकस्य भयं ………. । (जाय्)
• शुनकं दृष्ट्वा बालकस्य भयं जायते ।
(ख) मूषकः
मार्जारं दृष्ट्वा ………. । (पलाय्)
(ग) रात्रिकाले
मार्गदीपाः ……. । (प्रकाश्)
(घ) अहं देवं ……. । (वन्द्)
(ङ) त्वं किमर्थं ……… । (लज्ज्)
(च) वयं देशं ……..। (सेव्)
उत्तरम्-
(ख) मूषकः
मार्जारं दृष्ट्वा पलायते।
(ग) रात्रिकाले
मार्गदीपाः प्रकाशन्ते ।
(घ) अहं देवं
वन्दे ।
(ङ) त्वं किमर्थं
लज्जसे ?
(च) वयं देशं
सेवामहे ।
Post a Comment
please do not enter any spam link in the comment box.