Class 7 Sanskrit Chapter 4 Question Answer न लभ्यते चेत् आम्लं द्राक्षाफलम् | NCERT Solutions for Class 7 Sanskrit Deepakam दीपकम्

Class 7 Sanskrit Chapter 4 Question Answer न लभ्यते चेत् आम्लं द्राक्षाफलम् | NCERT Solutions for Class 7 Sanskrit Deepakam दीपकम्

Here are clearly discuss about Class 7 Sanskrit Chapter 4 Question Answer न लभ्यते चेत् आम्लं द्राक्षाफलम्

Sanskrit Class 7 Chapter 4 Question Answer न लभ्यते चेत् आम्लं द्राक्षाफलम्

कक्षा संस्कृत पाठ के प्रश्न उत्तर न लभ्यते चेत् आम्लं द्राक्षाफलम्

Class 7 Sanskrit Chapter 4 NCERT Solutions न लभ्यते चेत् आम्लं द्राक्षाफलम्


प्रश्न।1. एकः शृगालः इति गीतस्य साभिनयं कक्षायां गानं कुर्वन्तु -

('एक सियारगीत का अभिनय के साथ कक्षा में गान कीजिए।)


उत्तरम्- छात्राः स्वयं कुर्वन्तु ।

प्रश्न।2.  अधः प्रदत्तानां प्रश्नानाम् एकपदेन पदद्वयेन वा उत्तरं लिखन्तु -

(नीचे दिए प्रश्नों के उत्तर एक या दो पद में लिखिए।)

() कः वनं गच्छति ? …………………..
(
) शृगालः कां पश्यति? …………………..
(
) शृगालस्य मुखे किं जायते? …………………..
(
) शृगालः किं पश्यति? …………………..
(
) द्राक्षाफलं कुत्र दृश्यते ? …………………..
(
) किं शृगालः पुनः पुनः उत्पतति ? ………………….. (आम्/)
(
) किं शृगालः द्राक्षाफलं प्राप्नोति ? ………………….. (आम्/)

उत्तरम्-

() शृगालः
(
) द्राक्षालताम्
(
) रसः
(
) द्राक्षाफलम्
(
) लतासु उपरि
(
) आम्
(
)

 

प्रश्न।3.  अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु -

(नीचे दिए गए प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए।)

() शृंगालः कथं वनं गच्छति? …………………………
(
) वनं गत्वा शृगालस्य किं जायते ? …………………………
(
) शृगाल: द्राक्षाफलं कुंत्र पश्यति? …………………………
(
) द्राक्षाफलं दृष्ट्वा कस्य मुखे रसः जायते ? …………………………
(
) अन्ते शृगालः किं वदति ? …………………………

उत्तरम्-

() शृगालः पिपासया बुभुक्षया वनं गच्छति।
(
) वनं गत्वा शृगालः श्रान्तः जायते खिन्नः जायते ।
(
) शृगालः लतासु उपरि उपरि द्राक्षाफलं पश्यति ।
(
) द्राक्षाफलं दृष्ट्वा शृगालस्य मुखे रसः जायते ।
(
) अन्ते शृगालः वदति आम्लं द्राक्षाफलम्, आम्लं द्राक्षाफलम्।


अत्र इद अवधेयांश :

अस्मिन् पाठे जायते, लभते, पलायते इति एतादृशानि क्रियापदानि सन्ति ।

⇒  एतादृशानां क्रियापदानां रूपाणि लट्-लकारे कथं भवन्ति

प्रश्न।4.  उपरि प्रदत्तां मञ्जूषां दृष्ट्वा रिक्तस्थानेषु उचित क्रियापदानि लिखन्तु -

(ऊपर दिए गए मंजूषा को देखकर खाली स्थान में उचित क्रियापद को लिखिए।)

 (क) वन्दते 

 

 

 

वन्दथे  

 

 

 

वन्दामहे  

 (ख) पलायते 

 

 

 

 

 

 

 

 

 (ग) जायते 

 

 

 

 

 

 

 

 

उत्तरम्-

क) वन्दते 

 वन्देते 

वन्दन्ते  

     वन्दसे 

वन्दथे  

 वन्दध्वे 

     वन्दे 

 वन्दवहे 

वन्दामहे  

 (ख) पलायते 

 पालयेते 

पलायन्ते  

     पलायसे 

पलायेथे  

पलयाध्वे  

     पलाये 

पलावहे  

पलामहे  

 (ग) जायते 

 जायेते 

जायन्ते  

     जायसे 

जायेथे  

जायध्वे  

     जाये 

जायावहे  

जायामहे 

प्रश्न। 5.  उदाहरणानुसारं एकवचनरूपं दृष्ट्वा द्विवचन- बहुवचनरूपाणि लिखन्तु -

(उदाहरण के अनुसार एकवचन के रूप को देखकर द्विवचन और बहुवचन के रूप लिखिए।)

 धातुः 

एकवचनम्  

द्विवचनम्  

बहुवचनम्  

 कम्प् 

कम्पते  

कम्पेते  

कम्पन्ते  

 वर्ध् 

वर्धते  

 

 

 वर्त् 

वर्तसे  

 

 

 प्र+काश् 

प्रकाशते  

 

 

 वन्द् 

वन्दे  

 

 

 याच् 

याचते  

 

 

 लज्ज्

लज्जसे  

 

 

 वीक्ष् 

वीक्षते  

 

 

 सेव् 

सेवे  

 

 

 वन्द् 

वन्दसे  

 

 

 शुभ् 

शोभते  

 

 


उत्तरम्-

धातुः 

एकवचनम्  

द्विवचनम्  

बहुवचनम्  

 कम्प् 

कम्पते  

कम्पेते  

कम्पन्ते  

 वर्ध् 

वर्धते  

वर्धेते 

वर्धन्ते  

 वर्त् 

वर्तसे  

 वर्तेथे 

वर्तध्वे  

 प्र+काश् 

प्रकाशते  

 प्रकाशेते 

प्रकाशन्ते  

 वन्द् 

वन्दे  

 वन्दावहे 

 वन्दामहे 

 याच् 

याचते  

 याचेते 

याचन्ते  

 लज्ज्

लज्जसे  

 लज्जथे 

लज्जाध्वे  

 वीक्ष् 

वीक्षते  

 वीक्षेते 

वीक्षन्ते  

 सेव् 

सेवे  

 सेवावहै 

सेवामहै  

 वन्द् 

वन्दसे  

 वन्दथे 

वन्दध्वे  

 शुभ् 

शोभते  

 शोभेते 

शोभन्ते  

 

प्रश्न।6. उदाहरणानुसारं वाक्यद्वयं लिखन्तु -

(उदाहरण के अनुसार दो वाक्य लिखिए ।)
यथा- शत्रुः (पलाय) शत्रुः पलायते 

चोराः (पलाय) चोराः पलायन्ते   

(क) वृक्षः (वर्ध) ________________ 

बालाः  (वर्ध) ________________

(ख) छात्रः (वन्द)______________

भक्ताः (वन्द)______________

(ग) वैद्यः (वीक्ष)______________

प्रेक्षकाः (वीक्ष)______________

(घ) कर्मचारी (सेव) ______________

महिलाः  (सेव) ______________

(ङ) वृक्षः (कम्प) ______________ 

रुग्णाः (कम्प) ______________ 

उत्तरम्-

(क) वृक्षः (वर्ध) वर्धते 

बालाः  (वर्ध) वर्धन्ते 

(ख) छात्रः (वन्द) वन्दते 

भक्ताः (वन्द) वन्दन्ते 

(ग) वैद्यः (वीक्ष) वीक्षते 

प्रेक्षकाः (वीक्ष) वीक्ष्यन्ते 

(घ) कर्मचारी (सेव) सेवते 

महिलाः  (सेव) सेवन्ते 

(ङ) वृक्षः (कम्प) कप्मते 

रुग्णाः (कम्प) कम्पन्ते 

प्रश्न।7. उदाहरणं दृष्ट्वा वाक्यानि उचितरूपैः पूरयन्तु -

(उदाहरण देखकर वाक्यों को उचित रूप से पूरा कीजिए।)

() शुनकं दृष्ट्वा बालकस्य भयं ………. (जाय्)
शुनकं दृष्ट्वा बालकस्य भयं जायते ।
(
) मूषकः मार्जारं दृष्ट्वा ………. (पलाय्)
(
) रात्रिकाले मार्गदीपाः ……. (प्रकाश्)
(
) अहं देवं ……. (वन्द्)
(
) त्वं किमर्थं ……… (लज्ज्)
(
) वयं देशं ……..(सेव्)

उत्तरम्-

() मूषकः मार्जारं दृष्ट्वा पलायते।
(
) रात्रिकाले मार्गदीपाः प्रकाशन्ते ।
(
) अहं देवं वन्दे ।
(
) त्वं किमर्थं लज्जसे ?
(
) वयं देशं सेवामहे ।

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post