Class 7 Sanskrit Chapter 5 Question Answer सेवा हि परमो धर्मः| NCERT Solutions for Class 7 Sanskrit Deepakam दीपकम्

Class 7 Sanskrit Chapter 5 Question Answer सेवा हि परमो धर्मः| NCERT Solutions for Class 7 Sanskrit Deepakam दीपकम्

Here are clearly discuss about Class 7 Sanskrit Chapter 5 Question Answer सेवा हि परमो धर्मः

Sanskrit Class 7 Chapter 5 Question Answer सेवा हि परमो धर्मः

कक्षा संस्कृत पाठ के प्रश्न उत्तर सेवा हि परमो धर्मः

Class 7 Sanskrit Chapter 5 NCERT Solutions सेवा हि परमो धर्मः


प्रश्न। 1.  अधोलिखितानां प्रश्नानाम् एकपदेन पदद्वयेन वा उत्तराणि लिखन्तु -

(निम्नलिखित प्रश्नों के उत्तर एक या दो पदों में लिखिए।)

() कः प्रसिद्ध: चिकित्सकः आसीत्?

उत्तरम्-  नागार्जुनः

() अन्यस्मिन् दिवसे कौ आगतौ ?

उत्तरम्-  द्वौ युवकौ

() कः खिन्नः आसीत्?

उत्तरम्- द्वितीयः युवक:

() रुग्णस्य परिस्थितिः कथम् आसीत्?

उत्तरम्- शोचनीया

() नागार्जुनः सहायकरूपेण कं चितवान्?

उत्तरम्- द्वितीयम्

() कां विना चिकित्सकः न भवति ?

उत्तरम्- सेवाभावनाम्


(
) नागार्जुनः युवकौ केन मार्गेण गन्तुं सूचितवान्?

उत्तरम्- राजमार्गेण

प्रश्न। 2.अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु -

(निम्नलिखित प्रश्नों के उत्तर पूर्णवाक्य में लिखिए।)

() अहोरात्रं नागार्जुनः कुत्र कार्यं करोति स्म ?

उत्तरम्- अहोरात्रं नागार्जुनः प्रयोगशालायां कार्यं करोति स्म ।

() नागार्जुन: महाराजं किं निवेदितवान्?

उत्तरम्- नागार्जुनमहाराजं निवेदितवान्- “महाराज मम चिकित्साकार्याय एकसहायकआवश्यकइति ।

() प्रथमः युवकः कथं कार्यं कृतवान्?

उत्तरम्- प्रथमः युवकः स्वनिष्ठां दर्शयितुं स्वगृहस्य समस्याः वर्णितवान्– “पितुः उदरवेदनामातुः ज्वरः च आसीत्। तथापि अहं सर्वं परित्यज्य औषधं निर्मितवान्” इति उक्त्वा नागार्जुनाय रसायनं दत्तवान्।

() द्वितीयः युवक: राजमार्गे रोगिणं दृष्ट्वा किं कृतवान्?

उत्तरम्- द्वितीयः युवकः राजमार्गे रोगिणं दृष्ट्वा तं स्वगृहं नीतवान् दिनद्वयस्य तस्य एव सेवायां निरतः आसीत्।

() सेवायाः भावनां विना किं न भवेत् ?

उत्तरम्- सेवायाः भावनां विना चिकित्सकः न भवेत्।


प्रश्न। 3. उदाहरणानुसारम् अधोलिखितानां पदानां स्त्रीलिङ्ग रूपाणि लिखन्तु -

(उदाहरण के अनुसार निम्नलिखित पदों के स्त्रीलिंग रूप लिखिए।)

 ग 

 एकवचनम् 

 बहुवचनम् 

 (क) पठितवान् 

पठितवती  

पठितवत्यः  

 (ख) गतवान् 

 

 

 (ग) लिखितवान् 

 

 

 (घ) खादितवान् 

 

 

 (ङ) क्रीडितवान् 

 

 

 (च) हसितवान् 

 

 

 (छ) निवेदितवान् 

 

 

 (ज) सुचितवान् 

 

 

उत्तरम्-

 एकवचनम् 

 बहुवचनम् 

 (क) पठितवान् 

पठितवती  

पठितवत्यः  

 (ख) गतवान् 

 गतवती 

गतवत्यः  

 (ग) लिखितवान् 

 लिखितवती 

लिखितवत्यः  

 (घ) खादितवान् 

 खादितवती 

खादितवत्यः   

 (ङ) क्रीडितवान् 

 क्रीडितवती 

क्रीडितवत्यः  

 (च) हसितवान् 

 हसितवती 

हसितवत्यः  

 (छ) निवेदितवान् 

 निवेदितवती 

निवेदितवत्यः  

 (ज) सुचितवान् 

 सूचितवती 

सूचितवत्यः  

प्रश्न। 4. उदाहरणानुसारम् अधोलिखितानां पदानां पुंलिङ्गरूपाणि लिखन्तु -

(उदाहरण के अनुसार निम्नलिखित पदों के पुल्लिंग रूप लिखिए।)


 एकवचनम् 

बहुवचनम्  

 (क) पठितवती 

पठितवान्  

पठितवन्त  

 (ख) कृतवती 

 

 

 (ग) दृष्टवती 

 

 

 (घ) दत्तवती 

 

 

 (ङ) प्रक्षालितवती 

 

 

 (च) धावितवती 

 

 

उत्तरम्-


 एकवचनम् 

बहुवचनम्  

 (क) पठितवती 

पठितवान्  

पठितवन्त  

 (ख) कृतवती 

 कृतवान् 

कृतवन्तः  

 (ग) दृष्टवती 

 दृष्टवान् 

दृष्टवन्तः 

 (घ) दत्तवती 

 दत्तवान् 

 दत्तवन्तः  

 (ङ) प्रक्षालितवती 

 प्रक्षालितवान् 

प्रक्षालितवन्तः  

 (च) धावितवती 

 धावितवान् 

 धावितवन्तः 

प्रश्न। 5. उदाहरणानुसारं वाक्यानि परिवर्तयन्तु -

(उदाहरणानुसार वाक्यों को बदलिए ।)

यथा- पिता कषायं पिबति । पिता कषायं पीतवान् ।
अहं पुस्तकं नयामि। अहं पुस्तकं नीतवान् / नीतवती ।

(क) युवकः आपणं गच्छति। 

(ख) सः रोटिकां खादति। 

(ग) महिला वस्त्रं ददाति। 

(घ)  बालकः द्विचक्रिकातः पतति।

(ङ) पितामही चलचित्रं पश्यति। 

(च) अहं गृहपाठं लिखामि। 

(छ) त्वं कुत्र गच्छसि? 

(ज) अश्वाः वने धावति। 

(झ) बालिकाः शीघ्रम् आगच्छन्ति। 

(ञ) वयं समुद्रतीरे पयोहिमं खादामः। 

उत्तरम्-


(
) युवक: आपणं गतवान् ।
(
) सः रोटिकां खादितवान्।
(
) महिला वस्त्रं दत्तवती ।
(
) बालकः द्विचक्रिकातः पतितवान् ।
(
) पितामही चलचित्रं दृष्टवती ।
(
) अहं गृहपाठं लिखितवान्/लिखितवती ।
(
) त्वं कुत्र गतवान् / गतवती ?
(
) अश्वाः वने धावितवन्तः ।
(
) बालिकाः शीघ्रम् आगतवत्यः ।
(
) वयं समुद्रतीरे पयोहिमं खादितवन्तः ।


अत्र इदम् अवधेयम्

वर्तमानकाल-क्रियापदेन सहस्मइति अव्ययस्य योजनेन भूतकालस्य अर्थः भवति ।
यथा- सः बाल्ये पुस्तकानि पठति ।
सः बाल्ये पुस्तकानि पठति स्म (अपठत्)

प्रश्न। 6. अनुच्छेदे कोष्ठकेषु केचन धातवः दत्ताः सन्ति । उपरि दत्तम् अवधेयांशं पठित्वा स्मइति अव्ययपदम् उपयुज्य अनुच्छेदं पुनः लिखन्तु -



(अनुच्छेद में कोष्ठकों में कुछ धातुएँ दी गई हैं। उपर दिए हुए अवधेयांश को पढ़कर ‘स्म’ अव्ययपद को जोड़कर अनुच्छेद पुन: लिखिए।)

……….. ( शीर्षकंलिखन्तु )

कृषक : प्रतिदिनं कृषिक्षेत्रं …………… (गच्छ्)। जलसेचनं’ ………… (कृ) । कीटानां निवारणार्थं जैवौषधं ………… ‘(स्थापय्)। सः कृषिकार्यं सम्यक् ……..(ज्ञा) । अतः अन्ये कृषकाः संशयेन …….. ‘(पृच्छ्)। सः स्वाभिमानेन ……. (जीव्)। अतः ‘अहं कृषकः भूमिपुत्रः’ इति साभिमानं …….. (वद्)। सः क्षेत्रे गोमयं ……… (योजय्), न तु कृतकान् पदार्थान्। अतः व्रीहेः गुणवत्ता अधिका …….. (भव्)। जनाः जालपुटमाध्यमेन तस्य तण्डुलं …….. (क्रीण) । एवं तस्य परिवारस्य सर्वे जनाः कृषिकार्येण ससुख ……… (जीव्) । सः सर्वान् ………. (वद्) “कृषकः न दीनः न च दरिद्रः, परं सर्वेषां पोषकः” इति ।

उत्तरम्-

कृषक : प्रतिदिनं कृषिक्षेत्रं गच्छति स्म जलसेचनं करोति स्म। कीटानां निवारणार्थं जैवौषधं स्थापयति स्म । सः कृषिकार्यं सम्यक् जानाति स्म। अतः अन्ये कृषकाः संशयेन पृच्छन्ति स्म । सः स्वाभिमानेन जीवति स्म । अतः अहं कृषक : भूमिपुत्रःइति साभिमानं वदति स्म । सः क्षेत्रे गोमयं योजयति स्म, न तु कृतकान् पदार्थान् । अतः व्रीहेः गुणवत्ता अधिका भवति स्म । जनाः जालपुटमाध्यमेन तस्य तण्डुलं क्रीणाति स्म । एवं तस्य परिवारस्य सर्वे जनाः कृषिकार्येण ससुखं जीवन्ति स्म । स सर्वान् वदति स्म कृषकः न दीनः न च दरिद्रः । परं सर्वेषां पोषकः इति ।

शीर्षक:- सर्वेषां पोषकः कृषकः


NCERT Class 7 Sanskrit Chapter 5 more Questions and Answers सेवा हि परमो धर्मः

प्रश्न 1.अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत -

() नागार्जुन: प्रसिद्ध : रसायनशास्त्रज्ञः चिकित्सकः च आसीत्। सः अहोरात्रं प्रयोगशालायां कार्यं करोति स्म । एकदा सः महाराजं निवेदितवान्- “महाराज ! मम चिकित्साकार्याय एक: सहायक : आवश्यकःइति । राजा एतद् अङ्गीकृतवान् उक्तवान् च- ‘अस्तु, अहं व्यवस्थां करोमि । श्वः केचन योग्याः युवकाः आगमिष्यन्ति । भवान् परीक्षां कृत्वा तेषु युवकेषु कमपि योग्यं स्वीकरोतुइति । अन्यस्मिन् दिने द्वौ युवकौ आगतवन्तौ । नागार्जुनः द्वयोः विद्याभ्यासविषये पृष्टवान् । द्वयोः अपि विद्याभ्यासविषयः समानः एव आसीत्। तदा नागार्जुनः तौ एक विशिष्टं रसायनं निर्माय आगच्छताम् इति सूचितवान् । तदर्थं दिनद्वयस्य अवसरं दत्तवान् । गमनसमये राजमार्गेण गच्छताम्इत्यपि सूचितवान् ।

दिनद्वयानन्तरं नागार्जुनस्य समीपे प्रथमः युवकः आगतवान्। औषधनिर्माणे किमपि कष्टं न अभवत् खलु ?” इति नागार्जुनः पृष्टवान् । युवकः स्वनिष्ठां दर्शयितुं स्वगृहस्य समस्याः वर्णितवान्- “ पितुः उदरवेदना, मातुः ज्वरः च आसीत्। तथापि अहं तत्सर्वं परित्यज्य औषधं निर्मितवान् इति उक्त्वा नागार्जुनाय रसायनं दत्तवान् ।

क. एकपदेन उत्तरत।
(i)
चिकित्सकः कः आसीत्?
उत्तरम्नागार्जुनः

(ii) सः कदा प्रयोगालायां कार्यं करोति स्म ? –
उत्तरम्: अहोरात्रं

(iii) द्वौ कौ आगतवन्तौ ?
उत्तरम्युवकौ

ख. पूर्णवाक्येन उत्तरत -

(i) नागार्जुनः युवकौ किं पृष्टवान् ?
उत्तरम्: नागार्जुन : द्वयोः विद्याभ्यासविषये पृष्टवान्।

(ii) द्वयोः युवकयोः किं समानः एव आसीत् ?
उत्तरम्: द्वयोः युवकयोः विद्याभ्यासविषयः समानः एव आसीत् ।

ग. भाषिककार्यम् ।

(i) ‘अहः च रात्रिः चइति अर्थे किं समानपदं प्रयुक्तम् ?
उत्तरम्: अहोरात्रं

(ii) ‘अपृच्छत्इति अर्थे किं समानपदं प्रयुक्तम् ?
उत्तरम्पृष्टवान्

(iii) ‘त्यक्त्वाइति अर्थे किं पर्यायपदं अत्र प्रयुक्तम् ?

उत्तरम्: परित्यज्य

(iv) “एकदा सः महाराजं निवेदितवान् अत्र क्रियापदं किं प्रयुक्तम् ?
उत्तरम्: निवेदितवान्


Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post