Class 7 Sanskrit Chapter 6 Question Answer क्रीडाम वयं श्लोकान्त्याक्षरीम् | NCERT Solutions for Class 7 Sanskrit Deepakam दीपकम्

Class 7 Sanskrit Chapter 6 Question Answer क्रीडाम वयं श्लोकान्त्याक्षरीम् | NCERT Solutions for Class 7 Sanskrit Deepakam दीपकम्

Here are clearly discuss about Class 7 Sanskrit Chapter 6 Question Answer क्रीडाम वयं श्लोकान्त्याक्षरीम्

कक्षा संस्कृत पाठ के प्रश्न उत्तर क्रीडाम वयं श्लोकान्त्याक्षरीम्

Sanskrit Class 7 Chapter 6 Question Answer क्रीडाम वयं श्लोकान्त्याक्षरीम्

Class 7 Sanskrit Chapter 6 NCERT Solutions क्रीडाम वयं श्लोकान्त्याक्षरीम्


प्रश्न. 1. अधः प्रदत्तानां प्रश्नानाम् एकेन पदेन उत्तरं लिखन्तु -

(नीचे दिए गए प्रश्नों के उत्तर एक पद में दीजिए।)

() विद्याहीनाः कीदृशाः किंशुकाः इव न शोभन्ते ?

() धीमतां कालः कथं गच्छति ?

() केषां कालः निद्रया कलहेन वा गच्छति ?

() खलस्य विद्या किमर्थम् ?

() सज्जनस्य विद्या किमर्थम् ?

() चन्द्रः केषां भूषणम् अस्ति ?

() सर्वधनप्रधानं किम् ?

उत्तराणि-

() निर्गन्धाः

() काव्यशास्त्रविनोदेन

() मूर्खाणां

() विवादाय

() ताराणाम्

() विद्या

() ज्ञानाय

प्रश्न. 2. अद्यः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु -

(नीचे दिए गए प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)

() निर्गन्धाः किंशुकाः इव के न शोभन्ते ?

() मूर्खाणां कालः कथं गच्छति?

() दुर्जन: विद्यायाः धनस्य शक्तेः च उपयोगं कथं करोति?

() कीदृशाः मनुष्याः भुवि भारभूताः भवन्ति ?

() शनैः शनैः कानि साधनीयानि ?

उत्तराणि-

() निर्गन्धाः किंशुकाः इव विद्याहीनाः न शोभन्ते ।

() मूर्खाणां कालः निद्रया कलहेन वा गच्छति।

() दुर्जनः विद्याया: उपयोगं कलहार्थं करोति, धनस्य उपयोगं अहङ्कारार्थं करोति शक्तेः च उपयोगम् अन्येषां पीडनार्थं च करोति ।

() ये जनाः विद्यां न अर्जयन्ति कठिनव्रतं न आचरन्ति, दानं न कुर्वन्ति ज्ञानं न अर्जयन्ति, सम्यक् न आचरन्ति, गुणवन्तः न सन्ति धर्माचरणं न कुर्वन्ति, ते अस्यां भूमौ भारभूताः भवन्ति ।

() पन्थाः शनैः, कन्था शनैः पर्वत लङ्घनं शनैः, विद्या शनैः, वित्तं शनैः च एतानि पञ्च कार्याणि शनैः-शनैः
साधनीयानि ।


प्रश्न. 3उचितान् वाक्यांशान् परस्परं संयोजयन्तु -

(उचित वाक्यांशों को आपस में जोड़िए ।)

उत्तराणि-

(क) तदा वृत्तिश्च कीर्तिश्च -यदा विद्या भवेत्तव्य।

(ख) खलस्य साधोर्विपरितमेतत् - ज्ञानाय दानाय च रक्षणाय। 

(ग) शनैर्विद्या शनैर्वित्तं -पञ्चैतानि शनैः-शनैः। 

(घ) विद्याहीना न शोभन्ते - निर्गन्धा इव किंशुकाः। 

(ङ) न चोरहार्यं न च राजहार्यं - न भातृभाज्यं न च भारकारि। 

(च) विद्या राजसु पूज्यते - न हि धनम्। 

(छ) अतो धर्मार्थमोक्षेभ्यः - विद्याभ्यासं समाचरेत्।       


प्रश्न. 4. उदाहरणानुसारम् अधः रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुर्वन्तु-

(उदाहरण के अनुसार नीचे रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए ।)


(
) राजा पृथिव्याः भूषणं भवति ।

प्रश्न- राजा कस्याः भूषणं भवति ?

() साधोः विद्या ज्ञानाय भवति ।

() विद्या गुरूणां गुरुः ।

() ते मर्त्यलोके भुवि भारभूताः भवन्ति ।

() विद्याहीनाः न शोभन्ते ।

() सर्वस्य लोचनं शास्त्रम् 

() विद्या राजसु पूज्यते ।

() काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।

उत्तराणि-


(
) कस्य विद्या ज्ञानाय भवति ?

() विद्या केषां गुरु ?

() ते मर्त्यलोके के भवन्ति ?

() कीदृशाः न शोभन्ते ?

() सर्वस्य लोचनं किम् ?

() का राजसु पूज्यते ?

() केन धीमतां कालो गच्छति ?


प्रश्न. 5. मञ्जूषातः समुचितानि पदानि स्वीकृत्य रिक्तस्थानानि पूरयन्तु-

(मञ्जूषा के समुचित पदों से रिक्त स्थान भरिए।)


उत्तराणि -

 

 सज्जनस्य 

दुर्जनस्य  

 शक्तिः 

रक्षणाय  

परपीडनाय  

 विद्या 

ज्ञानाय  

विवादाय  

 धनम् 

दानाय  

मदाय  

प्रश्न 6.  उदाहरणानुसारम् अधोलिखितानां पदानां विभक्तिं वचनं च लिखन्तु -

(उदाहरणानुसार नीचे लिखे पदों की विभक्ति और वचन लिखिए।)

 यथा -ताराणाम् 

षष्ठी विभक्तिः  

बहुवचनम्  

 (क) विद्याम् 

 

 

 (ख) धनस्य 

 

 

 (ग) कलहेन 

 

 

 (घ) नराणाम् 

 

 

 (ङ) मर्त्यलोके 

 

 

 (च) ज्ञानाय 

 

 

 (छ) राजसु 

 

 

उत्तराणि -

 यथा - ताराणाम् 

षष्ठी विभक्तिः  

बहुवचनम्  

 (क) विद्याम् 

 द्वितीय विभक्तिः  

एकवचनम् 

 (ख) धनस्य 

 षष्ठी विभक्तिः  

 एकवचनम् 

 (ग) कलहेन 

 तृतीया विभक्तिः  

 एकवचनम् 

 (घ) नराणाम् 

 षष्ठी विभक्तिः  

 बहुवचनम्  

 (ङ) मर्त्यलोके 

 सप्तमी विभक्तिः  

 एकवचनम् 

 (च) ज्ञानाय 

 चतुर्थी विभक्तिः  

 एकवचनम् 

 (छ) राजसु 

 सप्तमी विभक्तिः  

 बहुवचनम्  


Here are mentions NCERT Class 7 Sanskrit Chapter 6 More Questions and Answers क्रीडाम वयं श्लोकान्त्याक्षरीम्

प्रश्न 1. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत -

(निम्नलिखित पद्यांशों को पढ़कर प्रश्नों के उत्तर लिखिए |)

(I) रूपयौवनसम्पन्ना विशालकुलसम्भवाः । 

विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥

क. एकपदेन उत्तरत-

(i) कीदृशाः पुत्राः न शोभन्ते ?

उत्तरः विद्याहीनाः

(ii) किंशुकाः कीदृशाः भवन्ति ?

उत्तरः निर्गन्धाः

ख. पूर्णवाक्येन उत्तरत -

(i) विशालकुलसम्भवाऽपि कीदृशाः पुत्राःन शोभन्ते ?

उत्तरः विशालकुलसम्भवाऽपि विद्याहीनाः पुत्राः न शोभन्ते।

(ii) रूपयौवन-सम्पन्नाऽपि कीदृशाः न शोभन्ते ?

उत्तरः रूपयौवनसम्पन्नाऽपि विद्याहीनाः न शोभन्ते ।

ग. भाषिककार्यम्-

(i) ‘विशालकुलसम्भवाःअत्र विशेषणपदं किं प्रयुक्तम् ?
(
) विशालः
(
) कुल:
(
) सम्भवः

उत्तरः () विशाल:

(ii) ‘गन्धरहिता:’ इति पदस्य समानपदं किं प्रयुक्तम् ?
(
) किंशुकाः
(
) रहिताः
(
) निर्गन्धाः

उत्तरः () निर्गन्धाः

(iii) ‘विद्याहीनाः न शोभन्तेअस्मिन् वाक्ये क्रियापदं किं आगतम् ?
(
) शोभन्ते
(
)
(
) विद्याहीनाः

उत्तरः () शोभन्ते

(II) काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन च मूर्खाणां निद्रया कलहेन वा ॥

क. एकपदेन उत्तरत-

(i) केषां समयः काव्यशास्त्र विनोदेन गच्छति ?

उत्तरः धीमताम्

(ii) केषां समयः व्यसनेन गच्छति ?

उत्तरः मूर्खाणाम्

ख. पूर्णवाक्येन उत्तरत -

(i) निद्रया कलहेन वा केषां कालो गच्छति ?

उत्तरः निद्रया कलहेन वा मूर्खाणां समयः गच्छति ।

(ii) धीमतां कालः कीदृशेन गच्छति ?

उत्तरः धीमताम् कालः काव्यशास्त्रविनोदेन गच्छति।

(iii) मूर्खाणां समयः कीदृशेन गच्छति ?

उत्तरः मूर्खाणां समयः व्यसनेन, निद्रया कलहेन वा गच्छति।

ग. भाषिक कार्यम् -

(i) ‘बुद्धिमताम्इति पदस्य समानपदं किम् आगतम् ?
(
) मूर्खाणां
(
) धीमताम्
(
) गच्छताम्

उत्तरः () धीमताम्

(ii) ‘धीमताम्इति पदस्य विपरीतं पदं किम् आगतम् ?
(
) मूर्खाणां
(
) कालः
(
) काव्यशास्त्राणाम् 

उत्तरः () मूर्खाणां

(iii) ‘मूर्खाणां समयः व्यसनेन गच्छतिअस्मिन् वाक्ये क्रियापदं किम् ?
(
) व्यसनेन
(
) गच्छति
(
) मूर्खाणां 

उत्तरः () गच्छति

(iv) “ धीमतां काव्यशास्त्रविनोदेन कालः गच्छति।अस्मिन् वाक्ये कर्तृपदं (कर्ता) कः अस्ति ?
(
) कालः
(
) काव्यशास्त्र
(
) धीमताम्

उत्तरः () कालः

(III) विद्या विवादाय धनं मदाय
शक्तिः परेषां परिपीडनाय ।
खलस्य साधोर्विपरीतमेतत
ज्ञानाय दानाय च रक्षणाय ॥

I. एकपदेन उत्तरत-

(i) साधोः शक्तिः किमर्थं भवति ?

उत्तररक्षणाय

(ii) कस्य धनं दानाय भवति ?

उत्तरसाधोः

(iii) कस्य शक्तिः परेषां परिपीडनाय भवति ?

उत्तरखलस्य

II. पूर्णवाक्येन उत्तरत-

(i) कस्य विद्या ज्ञानाय भवति ?

उत्तरसाधोः विद्या ज्ञानाय भवति ।

(ii) खलस्य धनं किमर्थं भवति ?

उत्तर:खलस्य धनं मदाय भवति ।

(iii) कस्य विद्या विवादाय भवति ?

उत्तरखलस्य विद्या विवादाय भवति ।

III. भाषिककार्यम् -

(i) ‘अभिमानायइति पदस्य पर्यायपदं श्लोके किं आगतम् ?
(
) मदाय
(
) ज्ञानाय
(
) रक्षणाय

उत्तर() मदाय

(ii) ‘सज्जनस्यइति पदस्य अर्थे किं पदं आगतम् ?
(
) खलस्य
(
) साधोः
(
) शक्तिः

उत्तर() साधोः

(iii) ‘दुष्टजनस्यइति पदस्य अर्थे किं पदं आगतम् ?
(
) दानस्य
(
) साधोः
(
) खलस्य

उत्तर() खलस्य

(iv) ‘रक्षणायइति पदस्य विपरीत पदं किं आगतम् ?
(
) पीडनाय
(
) मदाय
(
) विवादाय

उत्तर() पीडनाय

(IV) येषां न विद्या नतपो न दानं
ज्ञानं न शीलं न गुणो न धर्मः ।
ते मर्त्यलोके भुवि भारभूता ।
मनुष्यरूपेण मृगाश्चरन्ति ॥

I. एकपदेन उत्तरत-

(i) गुणहीनाः जनाः कुत्र भारभूताः भ्रमन्ति ।

उत्तरमर्त्यलोके !

(ii) मनुष्यरूपेण के चरन्ति ?

उत्तरमृगाः


II. पूर्णवाक्येन उत्तरत -

(i) मनुष्यरूपेण मृगाः इव के भ्रमन्ति ?

उत्तरयेषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः ते मर्त्यलोके भुवि भारभूताः मनुष्यरूपेण मृगाश्चरन्ति ।

III. भाषिककार्यम्-

(i) ‘मनुष्यरूपेण मृगाश्चरन्तिअत्र क्रियापदं किं अस्ति ?
(
) मृगाः
(
) मनुष्यरूपेण
(
) चरन्ति

उत्तर() चरन्ति

(ii) ‘पशवःइति पदस्य समानपदं किं प्रयुक्तम् ?
(
) मृगाः
(
) तपः
(
) धर्म:

उत्तर() मृगाः

(iii) ‘येषांपदं कस्मै प्रयुक्तम् ?
(
) मनुष्याय
(
) धर्माय
(
) ज्ञानाय

उत्तर() मनुष्याय

(iv) ‘तेपदं कस्मै प्रयुक्तम् ?
(
) गुणाय
(
) गुणहीनजनाय
(
)धर्माय

उत्तर() गुणहीनजनाय

(V) तदा वृत्तिश्च कीर्तिश्च लक्ष्मीर्वाणी यशस्विनी ।
तत्त्वज्ञानं परा शान्तिर्यदा विद्या भवेत्तव ॥

I. एकपदेन उत्तरत-

(i) वाणी यशस्विनी कथं भवेत्

उत्तरविद्या अर्जनेन

(ii) पराशान्ति कदा भवेत् ?

उत्तरविद्या अर्जनेन

II. पूर्णवाक्येन उत्तरत-

(i) विद्या ज्ञानेन किं किं भवति ?

उत्तरविद्या ज्ञानेन वृत्तिः कीर्तिः, लक्ष्मीः, यशस्विनीवाणी, तत्त्वज्ञानं, पराशान्तिः, भवति।

(ii) त्वया निरन्तरं किं करणीयम् ?

उत्तरत्वया निरन्तरं विद्यार्जनं करणीयम् ।

III. भाषिककार्यम् -

(i) ‘अपकीर्तिः इतिपदस्य विपर्ययपदं किं आगतम् ?
(
) कीर्तिः
(
) वाणी:
(
) वृत्ति:

उत्तर() कीर्तिः

(ii) ‘वास्तविकं ज्ञानंइति पदस्य समानपदं किं आगतम्?
(
) पराज्ञानं
(
) तत्वज्ञानं
(
) कीर्तिज्ञानं

उत्तर() तत्वज्ञानं

(iii) ‘तदाइति पदस्य विपर्ययपदं किं आगतम् ?
(
) परा
(
) तदा
(
) यदा

उत्तर() यदा

(iv) अस्मिन् श्लोके क्रियापदं किं आगतम् ?
(
) तव
(
) भवेत्
(
) वाणी

उत्तर() भवेत्

(VI) विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः ।
विद्या बन्धुजनो विदेशगमने विद्या परा देवता
विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥

I. एकपदेन उत्तरत-

(i) नरस्य रूपम् किं अस्ति?

उत्तरविद्या

(ii) विद्या कीदृशं धनं अस्ति ?

उत्तरप्रच्छन्नगुप्तं

(iii) विद्या केषाम् गुरूः अस्ति ?

उत्तरगुरूणाम्

(iv) कः पशुः भवति ?

उत्तरविद्याविहीनः

II. पूर्णवाक्येन उत्तरत-

(i) विद्या कीदृशी अस्ति?

उत्तरविद्या भोगकरी यशः सुखकारी च अस्ति ।

(ii) विद्या कुत्र पूज्यते किं च न?

उत्तरविद्या राजसु पूज्यते धनं च न।

(iii) विदेशगमने विद्या कीदृशः भवति ?

उत्तरविदेशगमने विद्या बन्धुजनः भवति ।

III. भाषिककार्यम् --

(i) विद्याशब्दस्य प्रयोगं कतिवारं अभवत्?
(
) पञ्चवारं
(
) सप्तवारं
(
) अष्टवारं

उत्तर() सप्तवारं

(ii) ‘विद्यारहित:’ इति अर्थे किं समानपदं आगतम् ?
(
) विद्याविहीन:
(
) विद्यासहित:
(
) विद्यामयः 

उत्तर() विद्याविहीन:

(iii) ‘विद्याराजसु पूज्यतेअत्र क्रियापदं किं अस्ति?
(
) विद्या
(
) राजसु
(
) पूज्यते 

उत्तर() पूज्यते

(iv) ‘विद्या गुरूणां गुरुःअस्मिन् वाक्ये कर्तृपदं ?
(
) विद्या
(
) गुरूणां
(
) गुरु:

उत्तर() विद्या

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post