Class 6 Sanskrit Chapter 2 Question Answer – एषः कः ? एषा का ? एतत् किम् ? | Class 6 Sanskrit Deepakam Solutions all Chapters
Here are clearly discuss Sanskrit Class 6 Chapter 2 Question Answer – एषः कः ? एषा का ? एतत् किम् ?
कक्षा 6 संस्कृत पाठ 2 के प्रश्न उत्तर एषः कः ? एषा का ? एतत् किम् ?
Sanskrit Class 6 Chapter 2 Question Answer – एषः कः ? एषा का ? एतत् किम् ?
Class 6 Sanskrit Chapter 2 Question Answer – एषः कः ? एषा का ? एतत् किम् ?
वयम अभ्यासं कुर्मः
प्रश्न। 1. उदाहरणं दृष्ट्वा रिक्तस्थाननि पूरयन्तु -
यथा -बालकः बालकौ बालकाः
(क) चषकः __________ ___________
(ख) _______ ________ देवाः
(ग) सैनिकः _______ ________
(घ) _______ रजकौ ________
(ङ) तन्त्रज्ञः _______ ___________
उत्तराणि :
(क) चषकः चषकौ चषकाः
(ख) देवः देवौ देवाः
(ग) सैनिकः सैनिकौ सैनिकाः
(घ) रजकः रजकौ रजकाः
(ङ) तन्त्रज्ञः तन्त्रज्ञौ तन्त्रज्ञाः
प्रश्न। 2. उदाहरणानुसारं पट्टिकातः पदानि चित्वा रिक्तस्थानेषु संयोजयन्तु -
यथा -सः शुकः
|
शुकः, स्यूतः, अजा, फलम्, पुष्पम्, महिषी, वृक्षः, कुक्कुरः, पार्वती, पुस्तकम् |
सः ----------------
सा ----------------
तत् ---------------
उत्तराणि :
सः -शुकः, स्यूतः, वृक्षः,कुक्कुरः
सा -अजा, महिषी, पार्वती
तत् -फलम्, पुस्तकम्, पुष्पम्
प्रश्न। 3. चित्राणि दृष्ट्वा संस्कृतपदानि लिखन्तु -
उत्तराणि :
(क) पुस्तकम्
(ख) बालकौ
(ग) सैनिकः
(घ) वातायनम्
(ङ) गायिका
(च) त्रिशूलम्
प्रश्न। 4. उदाहरणानुसारम् पट्टिकातः पदानि चित्वा रिक्तस्थानेषु लिखन्तु -
|
बालकाः, वृक्षः, शिक्षिकाः, पुष्पम्, फलम्, अजाः, मापिकाः, गायिका, रजकः, फलानि, सः, लेखनी |
|
एकवचनम् |
बहुवचनम् |
|
यथा- पुष्पम् |
बालकाः |
|
(क) |
|
|
(ख) |
|
|
(ग) |
|
|
(घ) |
|
|
(ङ) |
|
उत्तराणि :
एकवचनम् | बहुवचनम् |
यथा- पुष्पम् | बालकाः |
(क) वृक्षः | अजाः |
(ख) लेखनी | शिक्षिकाः |
(ग) फलम् | मापिकाः |
(घ) सः | गायिका |
(ङ) रजकः | फलानि |
प्रश्न। 5. पट्टिकायां कानिचन पदानि सन्ति, तानि पदानि उचिते घटे पूरयन्तु -
|
सैनिकः, चषकः, गायिका, महिषी, जलम्, कुक्कुरः, द्वारम्, फलम्, वृद्धा, वृक्षः, अजा, वातायनम्, अङ्कनी, पुस्तकम्, शुकः |
एषः | एषा | एतत् |
| ||
|
| |
|
| |
|
| |
|
|
उत्तराणि :
|
एषः |
एषा |
एतत् |
|
सैनिकः |
गायिका |
जलम् |
|
चषकः |
महिषी |
द्वारम् |
|
कुक्कुरः |
वृद्धा |
फलम् |
|
वृक्षः |
अजा |
वातायनम् |
|
शुकः |
अङ्कनी |
पुस्तकम् |
प्रश्न। 6. उदाहरणानुसारं पट्टिकातः उपयुक्तपदं चित्वा रिक्तस्थानानि पूरयन्तु -
|
माला, युवकौ, पाठशाला, मुखम्, कमले, भावनानि, बिड़ालः, छात्राः, लेखन्यौ, मालाः |
यथा- सा का ? सा पाठशाला।
|
सः कः ? |
तौ कौ ? |
ते के ? |
|
|
|
|
|
सा का ? |
ते के ? |
ताः का ? |
|
|
|
|
|
तत् किम् ? |
ते के ? |
तानि कानि ? |
|
|
|
|
उत्तराणि :
सः कः ? | तौ कौ ? | ते के ? |
सः बिड़लः। | तौ युवकौ। | ते छात्राः। |
सा का ? | ते के ? | ताः का ? |
सा माला। | ते लेखन्यौ। | ता मालाः। |
तत् किम् ? | ते के ? | तानि कानि ? |
तत् मुखम्। | ते कमले। | तानि भवनानि। |
प्रश्न। 7. निम्नलिखितानि वाक्यानि अधिकृत्य उदाहरणानुसारं प्रश्ननिर्माणं कुर्वन्तु -
यथा -सः गजः। -सः कः ?
(क) सः बालकः।
(ख) सा लता।
(ग) सा नदी।
(घ) तत् फलम्।
(ङ) सः वृक्षः।
उत्तराणि :
(क) सः कः ?
(ख) सा का ?
(ग) सा का ?
(घ) तत् किम् ?
(ङ) सः कः ?
प्रश्न। 8 . परस्परं सम्बद्धानि पदानि संयोजयन्तु, रिक्तस्थानेषु पूरयन्तु च -
|
(क) कमलम् गायन्ति |
कमलं विकसन्ति। |
|
(ख) लेखकः चालयति |
|
|
(ग) फलम् विकसति |
|
|
(घ) नर्तकः लिखति |
|
|
(ङ) चालकः पतति |
|
|
(च) गायिका नृत्यति |
|
उत्तराणि :
(क) कमलम् गायन्ति | कमलं विकसन्ति। |
(ख) लेखकः चालयति | लेखकः लिखति। |
(ग) फलम् विकसति | फलमं पतति। |
(घ) नर्तकः लिखति | नर्तकः नृत्यति। |
(ङ) चालकः पतति | चालकः चालयति। |
(च) गायिका नृत्यति | गायिका गायन्ति। |
प्रश्न। 9. कोष्ठकेभ्यः उचितानि पदानि चित्वा वाक्यानि रचयन्तु-
यथा - कः/का लिखति ? लेखकः लिखति। छात्रः लिखति। सा लिखति।
(क) कः/का धावति ?(बालकाः, बालिका, शुनकः) -----------। -----------। -----------।
(ख) कः/का पठति? (सुरेशः, जानकी, नलिनी) -----------। -----------। -----------।
(ग) किं पतति ? (फलम्, जलम्, कुसुमम् ) -----------। -----------। -----------।
(घ) का/कः गच्छति ? (शिक्षिका, बालिका, तन्त्रज्ञः) -----------। -----------। -----------।
(ङ) का/कः/किम् अस्ति ? (माता, पिता, वाहनम्) -----------। -----------। -----------।
उत्तराणि :
(क) बालिका धावति। बालकाः धावति। शुनकः धावति।
(ख) सुरेश पठति। जानकी पठति। नलिनी पठति।
(ग) फलं पतति। जलं पतति। कुसुमं पतति।
(घ) शिक्षिका गच्छति। बालिका गच्छति। तन्त्रज्ञः गच्छति।
(ङ) माता अस्ति। पिता अस्ति। वाहनम् अस्ति।


Post a Comment
please do not enter any spam link in the comment box.