Class 8 Sanskrit Chapter 1 Question Answer संगच्छध्वं संवदध्वम् | Class 8 Sanskrit Deepakam Solutions all Chapters
Here are clearly discuss about Sanskrit Class 8 Chapter 1 Question Answer संगच्छध्वं संवदध्वम्
कक्षा 8 संस्कृत पाठ 1 के प्रश्न उत्तर संगच्छध्वं संवदध्वम्
Class 8 Sanskrit Chapter 1 NCERT Solutions संगच्छध्वं संवदध्वम्
प्रश्न। 1. संज्ञानसूक्तं सस्वरं पठत स्मरत लिखत च -
सञ्ज्ञानसूक्त का सस्वर पाठ करें, याद करें और लिखें।
उत्तरम् : विद्यार्थी स्वयं करें।
प्रश्न। 2. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
(क) सर्वेषां मनः कीदृशं भवेत् ?
उत्तरम् :अहं कस्मै श्रमं करोमि?
(च) अयं पाठः ऋग्वेदात् सङ्कलितः ।
उत्तरम् : अयं पाठः कस्मात् सङ्कलितः ?
(छ) वेदस्य अपरं नाम श्रुतिः ।
उत्तरम् : कस्य अपरं नाम श्रुति: ?
(ज) मन्त्राः वेदेषु भवन्ति।
उत्तरम् : मन्त्राः केषु / कुत्र भवन्ति ?
प्रश्न। 4. पट्टिकातः शब्दान् चित्वा अधोलिखितेषु मन्त्रेषु रिक्तस्थानानि पूरयत-
पट्टिका से शब्द चुनकर निम्नलिखित मन्त्रों में रिक्तस्थान पूरा करें-
(क) सङ्गच्छध्वं ____________ सं वो ____________ जानताम्।
देवा ____________ यथा पूर्वे सं ____________ उपासते।
(ख) समानो ‘मन्त्रः ____________ समानी समानं ____________ सह चित्तमेषाम् ।
____________ मन्त्रमभिमन्त्रये वः समानेन वो ____________ जुहोमि ।
उत्तराणि :
समानी व आकूतिः समाना हृदयानि वः ।
समानमस्तु वो मनो यथा वः सुसहासति ।
प्रश्न। 5. पाठे प्रयुक्तान् शब्दान् भावानुसारं परस्परं योजयत-
पाठ में प्रयुक्त शब्दों का भाव के अनुसार मेल करें-
उत्तराणि :
प्रश्न। 6. उदाहरणानुसारेण लट्-लकारस्य वाक्यानि लोट्-लकारेण परिवर्तयत-
उदाहरण के अनुसार लट् लकार के वाक्यों को लोट्
(ख) सङ्गच्छध्वं संवदध्वम् इत्यस्य कः अभिप्रायः ?
(ग) सर्वे किं परित्यज्य ऐक्यभावेन जीवेयुः ?
(घ) अस्मिन् पाठे का प्रेरणा अस्ति ?
उत्तराणि :
(क) सर्वेषां मनः समानं भवेत् ।
(ख) अस्य अभिप्रायः अस्ति यद् मिलित्वा अग्रे गच्छत, एक-स्वरेण वदत ।
(ग) सर्वे वैमनस्य परित्यज्य ऐक्यभावेन जीवेयुः ।
(घ) अस्मिन् पाठे एकतायाः प्रेरणां अस्ति ।
प्रश्न। 3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
प्रश्न। 3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
रेखांकित पदों के आधार पर प्रश्ननिर्माण करें।
(क) परमेश्वरः सर्वत्र व्याप्तः अस्ति।
उत्तरम् : कः सर्वत्र व्याप्तः अस्ति?
(ख) वयम् ईश्वरं नमामः ।
उत्तरम् : वयम् कम् नमाम: ?
(ग) वयम् ऐक्यभावेन जीवामः ।
उत्तरम् : वयम् कथम् जीवामः ?
(घ) ईश्वरस्य प्रार्थनया शान्तिः प्राप्यते ।
उत्तरम् : कस्य प्रार्थनया शान्तिः प्राप्यते ?
(ङ) अहं समाजाय श्रमं करोमि ।
उत्तरम् : कः सर्वत्र व्याप्तः अस्ति?
(ख) वयम् ईश्वरं नमामः ।
उत्तरम् : वयम् कम् नमाम: ?
(ग) वयम् ऐक्यभावेन जीवामः ।
उत्तरम् : वयम् कथम् जीवामः ?
(घ) ईश्वरस्य प्रार्थनया शान्तिः प्राप्यते ।
उत्तरम् : कस्य प्रार्थनया शान्तिः प्राप्यते ?
(ङ) अहं समाजाय श्रमं करोमि ।
उत्तरम् :अहं कस्मै श्रमं करोमि?
(च) अयं पाठः ऋग्वेदात् सङ्कलितः ।
उत्तरम् : अयं पाठः कस्मात् सङ्कलितः ?
(छ) वेदस्य अपरं नाम श्रुतिः ।
उत्तरम् : कस्य अपरं नाम श्रुति: ?
(ज) मन्त्राः वेदेषु भवन्ति।
उत्तरम् : मन्त्राः केषु / कुत्र भवन्ति ?
प्रश्न। 4. पट्टिकातः शब्दान् चित्वा अधोलिखितेषु मन्त्रेषु रिक्तस्थानानि पूरयत-
पट्टिका से शब्द चुनकर निम्नलिखित मन्त्रों में रिक्तस्थान पूरा करें-
|
संवदध्वं, समितिः, आकूति:, भागं, मन:, हृदयानि, जानाना, समानं, मनो, हविषा, सुसहासति, मनांसि |
(क) सङ्गच्छध्वं ____________ सं वो ____________ जानताम्।
देवा ____________ यथा पूर्वे सं ____________ उपासते।
उत्तराणि :
सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम्।
देवा भागं यथा पूर्वे सं जानाना उपासते ।
(ख) समानो ‘मन्त्रः ____________ समानी समानं ____________ सह चित्तमेषाम् ।
____________ मन्त्रमभिमन्त्रये वः समानेन वो ____________ जुहोमि ।
उत्तराणि :
समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम्।
समानं मन्त्रमभिमन्त्रये वः समानेन वो हविषा जुहोमि ।
(ग) समानी व ____________ समाना ____________ वः।
समानमस्तु वो ____________ यथा वः ____________ ।
समानं मन्त्रमभिमन्त्रये वः समानेन वो हविषा जुहोमि ।
(ग) समानी व ____________ समाना ____________ वः।
समानमस्तु वो ____________ यथा वः ____________ ।
उत्तराणि :
समानी व आकूतिः समाना हृदयानि वः ।
समानमस्तु वो मनो यथा वः सुसहासति ।
प्रश्न। 5. पाठे प्रयुक्तान् शब्दान् भावानुसारं परस्परं योजयत-
पाठ में प्रयुक्त शब्दों का भाव के अनुसार मेल करें-
|
(क) संगछध्वम् |
सेवन्ते |
|
(ख) संवदध्वम् |
चित्तम् |
|
(ग) मनः |
मिलित्वा चलत |
|
(घ) उपासते |
सङ्कल्पः |
|
(ङ) वसूनि |
समस्तानि |
|
(च) विश्वानि |
एकस्वरेण वदत |
|
(छ) आकूति: |
धनानि |
उत्तराणि :
|
(क) संगछध्वम् |
मिलित्वा चलत |
|
(ख) संवदध्वम् |
एकस्वरेण वदत |
|
(ग) मनः |
चित्तम् |
|
(घ) उपासते |
सेवन्ते |
|
(ङ) वसूनि |
धनानि |
|
(च) विश्वानि |
समस्तानि |
|
(छ) आकूति: |
सङ्कल्पः |
प्रश्न। 6. उदाहरणानुसारेण लट्-लकारस्य वाक्यानि लोट्-लकारेण परिवर्तयत-
उदाहरण के अनुसार लट् लकार के वाक्यों को लोट्
लकार में परिवर्तित करें-
यथा – बालिकाः नृत्यन्ति – बालिकाः नृत्यन्तु।
(क) बालकाः हसन्ति – ______________
(ख) युवां तत्र गच्छथः – ______________
(ग) यूयं धावथ – ______________
(घ) आवां लिखावः – ______________
(ङ) वयं पठामः – ______________
(ख) युवां तत्र गच्छथः – ______________
(ग) यूयं धावथ – ______________
(घ) आवां लिखावः – ______________
(ङ) वयं पठामः – ______________
उत्तराणि :
(क) बालकाः हसन्तु ।
(ख) युवां तत्र गच्छतम्।
(ग) यूयं धावत।
(घ) आवां लिखाव ।
(ङ) वयं पठाम।
वेदाः – ऋग्वेद, यजुर्वेद, सामवेद, अथर्ववेदः ।
ब्राह्मणानि – ऐतरेयः, शतपथ:, सामविधानं, गोपथः, इत्यादयः।
उपनिषदः (प्रसिद्धा:) – ईश, केन, कठ, प्रश्नः, मुण्डकः, माण्डूक्यः, ऐतरेयः, तैत्तिरीयः, छान्दोग्यः, बृहदारण्यकः, इत्यादयः।
उपवेदाः – आयुर्वेदः, धनुर्वेदः, गान्धर्ववेदः, अर्थवेद: / स्थापत्यवेदः ।
वेदोपाङ्गानि / षड् दर्शनानि – न्यायः, वैशेषिकं, साङ्ख्यं, योग:, पूर्व-मीमांसा, उत्तर – मीमांसा (वेदान्तः)।
वेदाङ्गानि – शिक्षा, व्याकरणं, छन्दः, निरुक्तं, ज्योतिषं, कल्पः।
ऋग्वेदः –
ऋग्वेदे मन्त्राणां सङ्ख्या – दश सहस्राणि, पञ्च शतानि, द्विपञ्चाशत् च (१०,५५२) मन्त्राः सन्ति। अस्य ग्रन्थस्य विभजनं द्विधा भवति-
१. मण्डलक्रमः – ( १० मण्डलानि, ८५ अनुवाकाः, १,०२८ सूक्तानि)
२. अष्टकक्रमः – (८ अष्टकाः, प्रत्यष्टकम् ८ अध्यायाः, आहत्य ६૪अध्यायाः)
अस्य पाठस्य आधारः – ऋग्वेदस्य अन्तिमस्य दशम-मण्डलस्य, अन्तिमम् एकशताधिकएकनवतितमं (१०. १९१) सूक्रम् अस्ति, यत् ‘संज्ञान-सूक्तम्’, ‘संघटन-सूक्तम्’ वेति नामभ्यां प्रसिद्धम् अस्ति।
१. अस्य सूक्तस्य भावार्थं मित्रै: सह मातृभाषया चर्चयत।
२. संज्ञानसूक्तम् इव ऋग्वेदस्य पञ्चानां सूक्तानां नामानि लिखत।
३. संज्ञानसूक्तस्य आधारेण भवत्सु एकतां स्थापयितुं विविधान् उपायान् अध्यापकै: सह आलोचयत।
1. सामान्यतया गम्-धातुः परस्मैपदी अस्ति । यदा ‘सम्’ इति उपसर्गयुक्तः गम्-धातुः भवति तदा तस्य आत्मनेपदरूपाणि भवन्ति ।
अर्थः-सामान्यतः गम् धातु परस्मैपदी है। जब ‘सम्’
उपसर्ग से युक्त ‘गम्’ धातु होता है, तब उसके आत्मनेपदीरूप होते हैं।
यथा— गम् + ति = गच्छति।
सम् + गच्छति = सङ्गच्छते ।
(ख) युवां तत्र गच्छतम्।
(ग) यूयं धावत।
(घ) आवां लिखाव ।
(ङ) वयं पठाम।
योग्यताविस्तारः
ब्राह्मणानि – ऐतरेयः, शतपथ:, सामविधानं, गोपथः, इत्यादयः।
उपनिषदः (प्रसिद्धा:) – ईश, केन, कठ, प्रश्नः, मुण्डकः, माण्डूक्यः, ऐतरेयः, तैत्तिरीयः, छान्दोग्यः, बृहदारण्यकः, इत्यादयः।
उपवेदाः – आयुर्वेदः, धनुर्वेदः, गान्धर्ववेदः, अर्थवेद: / स्थापत्यवेदः ।
वेदोपाङ्गानि / षड् दर्शनानि – न्यायः, वैशेषिकं, साङ्ख्यं, योग:, पूर्व-मीमांसा, उत्तर – मीमांसा (वेदान्तः)।
वेदाङ्गानि – शिक्षा, व्याकरणं, छन्दः, निरुक्तं, ज्योतिषं, कल्पः।
ऋग्वेदः –
ऋग्वेदे मन्त्राणां सङ्ख्या – दश सहस्राणि, पञ्च शतानि, द्विपञ्चाशत् च (१०,५५२) मन्त्राः सन्ति। अस्य ग्रन्थस्य विभजनं द्विधा भवति-
१. मण्डलक्रमः – ( १० मण्डलानि, ८५ अनुवाकाः, १,०२८ सूक्तानि)
२. अष्टकक्रमः – (८ अष्टकाः, प्रत्यष्टकम् ८ अध्यायाः, आहत्य ६૪अध्यायाः)
अस्य पाठस्य आधारः – ऋग्वेदस्य अन्तिमस्य दशम-मण्डलस्य, अन्तिमम् एकशताधिकएकनवतितमं (१०. १९१) सूक्रम् अस्ति, यत् ‘संज्ञान-सूक्तम्’, ‘संघटन-सूक्तम्’ वेति नामभ्यां प्रसिद्धम् अस्ति।
परियोजनाकार्यम्
१. अस्य सूक्तस्य भावार्थं मित्रै: सह मातृभाषया चर्चयत।
२. संज्ञानसूक्तम् इव ऋग्वेदस्य पञ्चानां सूक्तानां नामानि लिखत।
३. संज्ञानसूक्तस्य आधारेण भवत्सु एकतां स्थापयितुं विविधान् उपायान् अध्यापकै: सह आलोचयत।
अत्र इदम् अवधेयम्
1. सामान्यतया गम्-धातुः परस्मैपदी अस्ति । यदा ‘सम्’ इति उपसर्गयुक्तः गम्-धातुः भवति तदा तस्य आत्मनेपदरूपाणि भवन्ति ।
अर्थः-सामान्यतः गम् धातु परस्मैपदी है। जब ‘सम्’
उपसर्ग से युक्त ‘गम्’ धातु होता है, तब उसके आत्मनेपदीरूप होते हैं।
यथा— गम् + ति = गच्छति।
सम् + गच्छति = सङ्गच्छते ।

Post a Comment
please do not enter any spam link in the comment box.