Class 8 Sanskrit Chapter 5 Question Answer गीता सुगीता कर्तव्या | Class 8 Sanskrit Deepakam Solutions all Chapters

Class 8 Sanskrit Chapter 5 Question Answer गीता सुगीता कर्तव्या | Class 8 Sanskrit Deepakam Solutions all Chapters

Here are clearly discuss about Class 8 Sanskrit Chapter 5 NCERT Solutions गीता सुगीता कर्तव्या

Sanskrit Class 8 Chapter 5 Question Answer गीता सुगीता कर्तव्या

कक्षा 8 संस्कृत पाठ 5 के प्रश्न उत्तर गीता सुगीता कर्तव्या

Class 8 Sanskrit Chapter 5 NCERT Solutions गीता सुगीता कर्तव्या

गीता सुगीता कर्तव्या

प्रश्न। 1. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत-

(क) श्रद्धावान् जनः किं लभते ?

उत्तरम् : ज्ञानं

(ख) कस्मात् सम्मोह : जायते ?

उत्तरम् : स्मृतिंविभ्रमः

(ग) सम्मोहात् किं जायते?

उत्तरम् : ईश्वरस्य / भगवतः

(घ) अर्जुनाय गीतां कः उपदिष्टवान् ?

उत्तरम् : क्रोधात्

(ङ) हर्षामर्षभयोद्वेगैः : मुक्तः नरः कस्य प्रियः भवति ?

उत्तरम् : श्रीकृष्णः



प्रश्न। 2. पूर्णवाक्येन उत्तरं लिखत-

(क) कीदृशं वाक्यं वाङ्मयं तपः उच्यते ?

उत्तरम् : अनुद्वेगकरं सत्यं प्रियं च हितं वाक्यं, स्वाध्याय अभ्यसनं च वाङ्मयं तपः उच्यते।

(ख) कीदृशः जनः स्थितधीः उच्यते ?

उत्तरम् : दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहा वीत-राग-भय-क्रोधः जनः स्थितधीः उच्यते।

(ग) जनः कथं प्रणश्यति?

उत्तरम् : जनः बुद्धिनाशात् प्रणश्यति ।

(घ) जनः कथम् उत्तमां शान्तिं प्राप्नोति ?

उत्तरम् : श्रद्धावान् संयतेन्द्रिय जनः ज्ञानं लब्ध्वा उत्तमां शान्तिं प्राप्नोति ।

(ङ) उपदेशप्राप्तये त्रयः उपायाः के भवन्ति ?

उत्तरम् : अभिवादनशीलता, सेवा जिज्ञासा च उपदेशप्राप्तये त्रय उपायाः भवन्ति ।
 

प्रश्न। 3. कोष्ठके दत्तानि पदानि उपयुज्य वाक्यानि रचयत-

 सेवया, स्मृतिविभ्रमः, योगी, वाङ्मयं स्थितधीः


(क) अनुद्वेगकरं सत्यं प्रियहितं च वाक्यं ________ तपः उच्यते।

उत्तरम् : वाङ्मयं

(ख) सततं सन्तुष्टः दृढनिश्चयः च ________ भवति ।

उत्तरम् :  स्थितधीः

(ग) अनुद्विग्नमनाः मुनिः ________ उच्यते।

उत्तरम् : योगी

(घ) तद् आत्मज्ञानं प्रणिपातेन परिप्रश्नेन ________ च विद्धि ।

उत्तरम् :  सेवया

(ङ) सम्मोहात् ________ भवति ।

उत्तरम् : स्मृतिविभ्रमः

प्रश्न। 4. अधोलिखितानि पदानि उपयुज्य वाक्यानि रचयत-

(क) उच्यते – ____________
(ख) च – ____________
(ग) न – ____________
(घ) लब्ध्वा – ____________
(ङ) कुर्यात् – ____________

उत्तराणि :

(क) अहिंसा परमो धर्मः इति महाभारते उच्यते ।

(ख) च रामः, सीता लक्ष्मणः च वनम्

(ग) न अगच्छन्। असत्यं न वदेत्।

(घ) लब्ध्वा ज्ञानं लब्ध्वा नरः ज्ञानचक्षु प्राप्नोति ।

(ङ) कुर्यात् छात्रः ध्यानेन अध्ययनं कुर्यात् ।


प्रश्न। 5. पाठानुसारं समुचितेन पदेन श्लोकं पूरयत-

(क) श्रद्धावाँल्लभते ज्ञानं तत्परः ____________ ।

उत्तरम् : संयतेन्द्रियः ।

(ख) ____________ चैव वाङ्मयं तप उच्यते ।

उत्तरम् :  स्वाध्यायाभ्यसनं

(ग) सन्तुष्टः सततं योगी यतात्मा ____________।

उत्तरम् : दृढ़निश्चयः।

(घ) ________ भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः।

उत्तरम् : क्रोधात्

(ङ) तद्विद्धि ________ परिप्रश्नेन सेवया ।

उत्तरम् :  प्रणिपातेन

प्रश्न 6. उदाहरणानुसारं पदानि स्त्रीलिङ्गे परिवर्तयत-

उदाहरणम्-

श्रद्धावान् – श्रद्धावती
बुद्धिमती – बुद्धिमान्

(क) गुणवान् – ________

(ख) आयुष्मान् – ________

(ग) क्षमावान् – ________

(घ) ज्ञानवान् – ________

(ङ) श्रीमान् – ________

उत्तराणि :

(क) गुणवती

(ग) क्षमावती

(ख) आयुष्मती

(घ) ज्ञानवती

(ङ) श्रीमती


प्रश्न। 7. समुचितेन पदेन सह स्तम्भौ मेलयत-

 

 

 (क) सर्वभूतानाम्

 पुनः पुनः प्रश्नकरणेन

 (ख) अनुद्विग्नमनाः

 स्थिरमतिमान्

 (ग) स्थितधीः

 इन्द्रियसंयमी

 (घ) परिप्रश्नेन

 यस्य मनः विचलितं

 (ङ) संयतेन्द्रियः

 न भवति



उत्तराणि :

 

 

 (क) सर्वभूतानाम्

 सर्वेषां प्राणिनाम्

 (ख) अनुद्विग्नमनाः

 यस्य मनः विचलितं न भवति

 (ग) स्थितधीः

 स्थिरमतिमान्

 (घ) परिप्रश्नेन

 पुन: पुन: प्रश्नकरणेन

 (ङ) संयतेन्द्रियः

 इन्द्रियसंयमी



प्रश्न। 8. श्रीमद्भगवद्गीतायाः विषये पञ्च वाक्यानि लिखत-

(क) ____________

(ख) ____________

(ग) ____________

(घ) ____________

(ङ) ____________

उत्तराणि :

(क) भारतस्य पवित्रग्रंथेषु श्रीमद्भगवद्गीता पवित्रतमम् अस्ति।

(ख) वस्तुत: गीता महाभारतस्य भीष्मपर्वस्य अंशः अस्ति ।

(ग) युद्धक्षेत्रे श्रीकृष्ण : अर्जुनाय उपदेशम् अयच्छत्।

(घ) गीतायां अष्टादश अध्यायाः सन्ति।

(ङ) श्रीमद्भगवद्गीता आत्मज्ञानस्य धर्मस्य च पथप्रदर्शिका अस्ति ।



योग्यताविस्तारः

श्रीमद्भगवद्गीता :

भगवतः श्रीकृष्णस्य अर्जुनाय प्रदत्तानां जीवनमूल्यसम्बद्धानाम् उपदेशानां सड्कलनात्मकः ग्रन्थः अस्ति श्रीमद्भगवद्गीता। महर्षिः वेदव्यासः महाभारतस्य भीष्मपर्वणि श्रीमद्भगवद्गीतां वर्णितवान्। गीतायाम् अष्टादश अध्यायाः सप्तशतं (७००) श्रोकाः च सन्ति।

१. अर्जुनविषादयोगः (सैन्य-निरीक्षणम्)
२. साङ्ख्ययोगः (गीतायाः सारः)
३. कर्मयोगः (कर्मणः महत्त्वम्)
४. ज्ञान-कर्म-संन्यासयोगः (दिव्यज्ञानम्)
५. कर्मसंन्यासयोगः (कर्म-वैराग्य-योगः)
६. आत्मसंयमयोगः (ध्यान-योगः)
७. ज्ञान-विज्ञानयोगः (भगवद्ज्ञानस्य प्राप्तिः)
८. अक्षर-ब्रह्मयोगः (भगवतः प्राप्तिः)
९. राजविद्या-राजगुह्ययोगः (परमं गुप्तं ज्ञानम्)
१०. विभूतियोगः (भगवतः ऐश्वर्यम्)
११. विश्वरूप-दर्शनयोगः (विश्वरूपस्य दर्शनम् )
१२. भक्तियोगः (भक्तिभावज्ञानम्)
१३. क्षेत्र-क्षेत्रज-विभागयोगः (प्रकृतेः पुरुषस्य चेतनायाः च ज्ञानम्)
१४. गुणत्रय-विभागयोगः (प्रकृतेः गुणत्र्यस्य वर्णनम्)
१५. पुरुषोत्तमयोगः (विश्वस्य केन्द्ररूपेण ब्रह्मणः वर्णनम्)
१६. दैवासुर-समद्विभागयोगः (दैवी-आसुरी-स्वभावानां वर्णनम्)
१७. श्रद्धात्रय-विभागयोगः (श्रद्धायाः विभागानां वर्णनम्)
१८. मोक्ष-संन्यासयोगः (उपसंहारः, संन्यास-सिद्धि-वर्णनम्)

सरसं गायामः –
भगवद्गीता किज्चिदधीता, गड्गा-जल-लव-कणिका पीता। सकृदपि येन मुरारि समर्चा, तस्य यमः किं कुरुते चर्चाम्॥ कर्तव्यदीक्षां च समत्वशिक्षां, ज्ञानस्य भिक्षां शरणागतिज्च। ददाति गीता करुणार्द्रभूता, कृष्णेन दत्ता जगतां हिताय।।


परियोजनाकार्यम्

१. कक्षायां श्रीमद्धगवद्गीतानुगुणं ‘स्थितधी:’ इति विषयम् अधिकृत्य ‘मम जीवनलक्ष्यम्’ इत्यस्मिन् विषये परिचर्चां स्थापयतु।
२. विविध-धर्माणां धर्मग्रन्थानां नामानि विलिख्य कस्यचित् एकस्य धर्मग्रन्थस्य विवरणं लिखत।

अत्र इदम् अवधेयम्

आधारे सप्तमी विभक्तेः प्रयोगः भवति। यथा – उत्पीठिकायां पुस्तकम् अस्ति। दुःखेषु अनुद्विग्नमनाः भवेत्। सुखेषु विगतस्पृहः भवेत्।
उत्पत्ति-अर्थे कारणार्थे वा पञ्चमी-विभक्ते: प्रयोगः भवति। यथा-क्रोधात् सम्मोहः भवति। सम्मोहात् स्मृतिविभ्रमः भवति। स्मृतिभ्रंशात् बुद्धिनाशः भवति।

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post