Class 8 Sanskrit Chapter 5 Question Answer गीता सुगीता कर्तव्या | Class 8 Sanskrit Deepakam Solutions all Chapters
.jpg)
Here are clearly discuss about Class 8 Sanskrit Chapter 5 NCERT Solutions गीता सुगीता कर्तव्या
Sanskrit Class 8 Chapter 5 Question Answer गीता सुगीता कर्तव्या
Class 8 Sanskrit Chapter 5 NCERT Solutions गीता सुगीता कर्तव्या
प्रश्न। 1. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत-
(क) श्रद्धावान् जनः किं लभते ?
उत्तरम् : ज्ञानं
(ख) कस्मात् सम्मोह : जायते ?
उत्तरम् : स्मृतिंविभ्रमः
(ग) सम्मोहात् किं जायते?
उत्तरम् : ईश्वरस्य / भगवतः
(घ) अर्जुनाय गीतां कः उपदिष्टवान् ?
उत्तरम् : श्रीकृष्णः
प्रश्न। 2. पूर्णवाक्येन उत्तरं लिखत-
(क) कीदृशं वाक्यं वाङ्मयं तपः उच्यते ?
उत्तरम् : अनुद्वेगकरं सत्यं प्रियं च हितं वाक्यं, स्वाध्याय अभ्यसनं च वाङ्मयं तपः उच्यते।
(ख) कीदृशः जनः स्थितधीः उच्यते ?
उत्तरम् : दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहा वीत-राग-भय-क्रोधः जनः स्थितधीः उच्यते।
(ग) जनः कथं प्रणश्यति?
उत्तरम् : जनः बुद्धिनाशात् प्रणश्यति ।
(घ) जनः कथम् उत्तमां शान्तिं प्राप्नोति ?
उत्तरम् : श्रद्धावान् संयतेन्द्रिय जनः ज्ञानं लब्ध्वा उत्तमां शान्तिं प्राप्नोति ।
(ङ) उपदेशप्राप्तये त्रयः उपायाः के भवन्ति ?
उत्तरम् : अभिवादनशीलता, सेवा जिज्ञासा च उपदेशप्राप्तये त्रय उपायाः भवन्ति ।
प्रश्न। 3. कोष्ठके दत्तानि पदानि उपयुज्य वाक्यानि रचयत-
(क) अनुद्वेगकरं सत्यं प्रियहितं च वाक्यं ________ तपः उच्यते।
(क) उच्यते – ____________
(ख) च – ____________
(ग) न – ____________
(घ) लब्ध्वा – ____________
(ङ) कुर्यात् – ____________
उत्तराणि :
(क) अहिंसा परमो धर्मः इति महाभारते उच्यते ।
उत्तरम् : संयतेन्द्रियः ।
(ख) ____________ चैव वाङ्मयं तप उच्यते ।
उत्तरम् : क्रोधात्
(ङ) तद्विद्धि ________ परिप्रश्नेन सेवया ।
उत्तरम् : प्रणिपातेन
प्रश्न 6. उदाहरणानुसारं पदानि स्त्रीलिङ्गे परिवर्तयत-
उदाहरणम्-
श्रद्धावान् – श्रद्धावती
बुद्धिमती – बुद्धिमान्
(क) गुणवान् – ________
(ख) आयुष्मान् – ________
उत्तराणि :
प्रश्न। 8. श्रीमद्भगवद्गीतायाः विषये पञ्च वाक्यानि लिखत-
(क) ____________
भगवतः श्रीकृष्णस्य अर्जुनाय प्रदत्तानां जीवनमूल्यसम्बद्धानाम् उपदेशानां सड्कलनात्मकः ग्रन्थः अस्ति श्रीमद्भगवद्गीता। महर्षिः वेदव्यासः महाभारतस्य भीष्मपर्वणि श्रीमद्भगवद्गीतां वर्णितवान्। गीतायाम् अष्टादश अध्यायाः सप्तशतं (७००) श्रोकाः च सन्ति।
१. अर्जुनविषादयोगः (सैन्य-निरीक्षणम्)
२. साङ्ख्ययोगः (गीतायाः सारः)
३. कर्मयोगः (कर्मणः महत्त्वम्)
४. ज्ञान-कर्म-संन्यासयोगः (दिव्यज्ञानम्)
५. कर्मसंन्यासयोगः (कर्म-वैराग्य-योगः)
६. आत्मसंयमयोगः (ध्यान-योगः)
७. ज्ञान-विज्ञानयोगः (भगवद्ज्ञानस्य प्राप्तिः)
८. अक्षर-ब्रह्मयोगः (भगवतः प्राप्तिः)
९. राजविद्या-राजगुह्ययोगः (परमं गुप्तं ज्ञानम्)
१०. विभूतियोगः (भगवतः ऐश्वर्यम्)
११. विश्वरूप-दर्शनयोगः (विश्वरूपस्य दर्शनम् )
१२. भक्तियोगः (भक्तिभावज्ञानम्)
१३. क्षेत्र-क्षेत्रज-विभागयोगः (प्रकृतेः पुरुषस्य चेतनायाः च ज्ञानम्)
१४. गुणत्रय-विभागयोगः (प्रकृतेः गुणत्र्यस्य वर्णनम्)
१५. पुरुषोत्तमयोगः (विश्वस्य केन्द्ररूपेण ब्रह्मणः वर्णनम्)
१६. दैवासुर-समद्विभागयोगः (दैवी-आसुरी-स्वभावानां वर्णनम्)
१७. श्रद्धात्रय-विभागयोगः (श्रद्धायाः विभागानां वर्णनम्)
१८. मोक्ष-संन्यासयोगः (उपसंहारः, संन्यास-सिद्धि-वर्णनम्)
सरसं गायामः –
भगवद्गीता किज्चिदधीता, गड्गा-जल-लव-कणिका पीता। सकृदपि येन मुरारि समर्चा, तस्य यमः किं कुरुते चर्चाम्॥ कर्तव्यदीक्षां च समत्वशिक्षां, ज्ञानस्य भिक्षां शरणागतिज्च। ददाति गीता करुणार्द्रभूता, कृष्णेन दत्ता जगतां हिताय।।
परियोजनाकार्यम्
१. कक्षायां श्रीमद्धगवद्गीतानुगुणं ‘स्थितधी:’ इति विषयम् अधिकृत्य ‘मम जीवनलक्ष्यम्’ इत्यस्मिन् विषये परिचर्चां स्थापयतु।
२. विविध-धर्माणां धर्मग्रन्थानां नामानि विलिख्य कस्यचित् एकस्य धर्मग्रन्थस्य विवरणं लिखत।
आधारे सप्तमी विभक्तेः प्रयोगः भवति। यथा – उत्पीठिकायां पुस्तकम् अस्ति। दुःखेषु अनुद्विग्नमनाः भवेत्। सुखेषु विगतस्पृहः भवेत्।
उत्पत्ति-अर्थे कारणार्थे वा पञ्चमी-विभक्ते: प्रयोगः भवति। यथा-क्रोधात् सम्मोहः भवति। सम्मोहात् स्मृतिविभ्रमः भवति। स्मृतिभ्रंशात् बुद्धिनाशः भवति।
कक्षा 8 संस्कृत पाठ 5 के प्रश्न उत्तर गीता सुगीता कर्तव्या
Class 8 Sanskrit Chapter 5 NCERT Solutions गीता सुगीता कर्तव्या
गीता सुगीता कर्तव्या
प्रश्न। 1. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत-
(क) श्रद्धावान् जनः किं लभते ?
उत्तरम् : ज्ञानं
(ख) कस्मात् सम्मोह : जायते ?
उत्तरम् : स्मृतिंविभ्रमः
(ग) सम्मोहात् किं जायते?
उत्तरम् : ईश्वरस्य / भगवतः
(घ) अर्जुनाय गीतां कः उपदिष्टवान् ?
उत्तरम् : क्रोधात्
(ङ) हर्षामर्षभयोद्वेगैः : मुक्तः नरः कस्य प्रियः भवति ?
(ङ) हर्षामर्षभयोद्वेगैः : मुक्तः नरः कस्य प्रियः भवति ?
उत्तरम् : श्रीकृष्णः
प्रश्न। 2. पूर्णवाक्येन उत्तरं लिखत-
(क) कीदृशं वाक्यं वाङ्मयं तपः उच्यते ?
उत्तरम् : अनुद्वेगकरं सत्यं प्रियं च हितं वाक्यं, स्वाध्याय अभ्यसनं च वाङ्मयं तपः उच्यते।
(ख) कीदृशः जनः स्थितधीः उच्यते ?
उत्तरम् : दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहा वीत-राग-भय-क्रोधः जनः स्थितधीः उच्यते।
(ग) जनः कथं प्रणश्यति?
उत्तरम् : जनः बुद्धिनाशात् प्रणश्यति ।
(घ) जनः कथम् उत्तमां शान्तिं प्राप्नोति ?
उत्तरम् : श्रद्धावान् संयतेन्द्रिय जनः ज्ञानं लब्ध्वा उत्तमां शान्तिं प्राप्नोति ।
(ङ) उपदेशप्राप्तये त्रयः उपायाः के भवन्ति ?
उत्तरम् : अभिवादनशीलता, सेवा जिज्ञासा च उपदेशप्राप्तये त्रय उपायाः भवन्ति ।
प्रश्न। 3. कोष्ठके दत्तानि पदानि उपयुज्य वाक्यानि रचयत-
|
सेवया, स्मृतिविभ्रमः, योगी, वाङ्मयं स्थितधीः |
(क) अनुद्वेगकरं सत्यं प्रियहितं च वाक्यं ________ तपः उच्यते।
उत्तरम् : वाङ्मयं
(ख) सततं सन्तुष्टः दृढनिश्चयः च ________ भवति ।
(ख) सततं सन्तुष्टः दृढनिश्चयः च ________ भवति ।
उत्तरम् : स्थितधीः
(ग) अनुद्विग्नमनाः मुनिः ________ उच्यते।
(ग) अनुद्विग्नमनाः मुनिः ________ उच्यते।
उत्तरम् : योगी
(घ) तद् आत्मज्ञानं प्रणिपातेन परिप्रश्नेन ________ च विद्धि ।
(घ) तद् आत्मज्ञानं प्रणिपातेन परिप्रश्नेन ________ च विद्धि ।
उत्तरम् : सेवया
(ङ) सम्मोहात् ________ भवति ।
(ङ) सम्मोहात् ________ भवति ।
उत्तरम् : स्मृतिविभ्रमः
प्रश्न। 4. अधोलिखितानि पदानि उपयुज्य वाक्यानि रचयत-
प्रश्न। 4. अधोलिखितानि पदानि उपयुज्य वाक्यानि रचयत-
(क) उच्यते – ____________
(ख) च – ____________
(ग) न – ____________
(घ) लब्ध्वा – ____________
(ङ) कुर्यात् – ____________
उत्तराणि :
(क) अहिंसा परमो धर्मः इति महाभारते उच्यते ।
(ख) च रामः, सीता लक्ष्मणः च वनम्
(ग) न अगच्छन्। असत्यं न वदेत्।
(घ) लब्ध्वा ज्ञानं लब्ध्वा नरः ज्ञानचक्षु प्राप्नोति ।
(ङ) कुर्यात् छात्रः ध्यानेन अध्ययनं कुर्यात् ।
प्रश्न। 5. पाठानुसारं समुचितेन पदेन श्लोकं पूरयत-
(क) श्रद्धावाँल्लभते ज्ञानं तत्परः ____________ ।
प्रश्न। 5. पाठानुसारं समुचितेन पदेन श्लोकं पूरयत-
(क) श्रद्धावाँल्लभते ज्ञानं तत्परः ____________ ।
उत्तरम् : संयतेन्द्रियः ।
(ख) ____________ चैव वाङ्मयं तप उच्यते ।
उत्तरम् : स्वाध्यायाभ्यसनं
(ग) सन्तुष्टः सततं योगी यतात्मा ____________।
(ग) सन्तुष्टः सततं योगी यतात्मा ____________।
उत्तरम् : दृढ़निश्चयः।
(घ) ________ भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः।
(घ) ________ भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः।
उत्तरम् : क्रोधात्
(ङ) तद्विद्धि ________ परिप्रश्नेन सेवया ।
उत्तरम् : प्रणिपातेन
प्रश्न 6. उदाहरणानुसारं पदानि स्त्रीलिङ्गे परिवर्तयत-
उदाहरणम्-
श्रद्धावान् – श्रद्धावती
बुद्धिमती – बुद्धिमान्
(क) गुणवान् – ________
(ख) आयुष्मान् – ________
(ग) क्षमावान् – ________
(घ) ज्ञानवान् – ________
(ङ) श्रीमान् – ________
उत्तराणि :
(क) गुणवती
(ग) क्षमावती
(ख) आयुष्मती
(घ) ज्ञानवती
(ङ) श्रीमती
प्रश्न। 7. समुचितेन पदेन सह स्तम्भौ मेलयत-
प्रश्न। 7. समुचितेन पदेन सह स्तम्भौ मेलयत-
|
अ |
इ |
|
(क) सर्वभूतानाम् |
पुनः पुनः प्रश्नकरणेन |
|
(ख) अनुद्विग्नमनाः |
स्थिरमतिमान् |
|
(ग) स्थितधीः |
इन्द्रियसंयमी |
|
(घ) परिप्रश्नेन |
यस्य मनः विचलितं |
|
(ङ) संयतेन्द्रियः |
न भवति |
उत्तराणि :
|
अ |
इ |
|
(क) सर्वभूतानाम् |
सर्वेषां प्राणिनाम् |
|
(ख) अनुद्विग्नमनाः |
यस्य मनः विचलितं न भवति |
|
(ग) स्थितधीः |
स्थिरमतिमान् |
|
(घ) परिप्रश्नेन |
पुन: पुन: प्रश्नकरणेन |
|
(ङ) संयतेन्द्रियः |
इन्द्रियसंयमी |
प्रश्न। 8. श्रीमद्भगवद्गीतायाः विषये पञ्च वाक्यानि लिखत-
(क) ____________
(ख) ____________
(ग) ____________
(घ) ____________
(ङ) ____________
उत्तराणि :
(क) भारतस्य पवित्रग्रंथेषु श्रीमद्भगवद्गीता पवित्रतमम् अस्ति।
(ख) वस्तुत: गीता महाभारतस्य भीष्मपर्वस्य अंशः अस्ति ।
(ग) युद्धक्षेत्रे श्रीकृष्ण : अर्जुनाय उपदेशम् अयच्छत्।
(घ) गीतायां अष्टादश अध्यायाः सन्ति।
(ङ) श्रीमद्भगवद्गीता आत्मज्ञानस्य धर्मस्य च पथप्रदर्शिका अस्ति ।
श्रीमद्भगवद्गीता :
योग्यताविस्तारः
श्रीमद्भगवद्गीता :
भगवतः श्रीकृष्णस्य अर्जुनाय प्रदत्तानां जीवनमूल्यसम्बद्धानाम् उपदेशानां सड्कलनात्मकः ग्रन्थः अस्ति श्रीमद्भगवद्गीता। महर्षिः वेदव्यासः महाभारतस्य भीष्मपर्वणि श्रीमद्भगवद्गीतां वर्णितवान्। गीतायाम् अष्टादश अध्यायाः सप्तशतं (७००) श्रोकाः च सन्ति।
१. अर्जुनविषादयोगः (सैन्य-निरीक्षणम्)
२. साङ्ख्ययोगः (गीतायाः सारः)
३. कर्मयोगः (कर्मणः महत्त्वम्)
४. ज्ञान-कर्म-संन्यासयोगः (दिव्यज्ञानम्)
५. कर्मसंन्यासयोगः (कर्म-वैराग्य-योगः)
६. आत्मसंयमयोगः (ध्यान-योगः)
७. ज्ञान-विज्ञानयोगः (भगवद्ज्ञानस्य प्राप्तिः)
८. अक्षर-ब्रह्मयोगः (भगवतः प्राप्तिः)
९. राजविद्या-राजगुह्ययोगः (परमं गुप्तं ज्ञानम्)
१०. विभूतियोगः (भगवतः ऐश्वर्यम्)
११. विश्वरूप-दर्शनयोगः (विश्वरूपस्य दर्शनम् )
१२. भक्तियोगः (भक्तिभावज्ञानम्)
१३. क्षेत्र-क्षेत्रज-विभागयोगः (प्रकृतेः पुरुषस्य चेतनायाः च ज्ञानम्)
१४. गुणत्रय-विभागयोगः (प्रकृतेः गुणत्र्यस्य वर्णनम्)
१५. पुरुषोत्तमयोगः (विश्वस्य केन्द्ररूपेण ब्रह्मणः वर्णनम्)
१६. दैवासुर-समद्विभागयोगः (दैवी-आसुरी-स्वभावानां वर्णनम्)
१७. श्रद्धात्रय-विभागयोगः (श्रद्धायाः विभागानां वर्णनम्)
१८. मोक्ष-संन्यासयोगः (उपसंहारः, संन्यास-सिद्धि-वर्णनम्)
सरसं गायामः –
भगवद्गीता किज्चिदधीता, गड्गा-जल-लव-कणिका पीता। सकृदपि येन मुरारि समर्चा, तस्य यमः किं कुरुते चर्चाम्॥ कर्तव्यदीक्षां च समत्वशिक्षां, ज्ञानस्य भिक्षां शरणागतिज्च। ददाति गीता करुणार्द्रभूता, कृष्णेन दत्ता जगतां हिताय।।
परियोजनाकार्यम्
१. कक्षायां श्रीमद्धगवद्गीतानुगुणं ‘स्थितधी:’ इति विषयम् अधिकृत्य ‘मम जीवनलक्ष्यम्’ इत्यस्मिन् विषये परिचर्चां स्थापयतु।
२. विविध-धर्माणां धर्मग्रन्थानां नामानि विलिख्य कस्यचित् एकस्य धर्मग्रन्थस्य विवरणं लिखत।
अत्र इदम् अवधेयम्
आधारे सप्तमी विभक्तेः प्रयोगः भवति। यथा – उत्पीठिकायां पुस्तकम् अस्ति। दुःखेषु अनुद्विग्नमनाः भवेत्। सुखेषु विगतस्पृहः भवेत्।
उत्पत्ति-अर्थे कारणार्थे वा पञ्चमी-विभक्ते: प्रयोगः भवति। यथा-क्रोधात् सम्मोहः भवति। सम्मोहात् स्मृतिविभ्रमः भवति। स्मृतिभ्रंशात् बुद्धिनाशः भवति।
Post a Comment
please do not enter any spam link in the comment box.