Class 8 Sanskrit Chapter 6 Question Answer डिजिभारतम् युगपरिवर्तनम् | Class 8 Sanskrit Deepakam Solutions all Chapters

Class 8 Sanskrit Chapter 6 Question Answer डिजिभारतम् युगपरिवर्तनम् | Class 8 Sanskrit Deepakam Solutions all Chapters

Here are clearly discuss about Sanskrit Class 8 Chapter 6 Question Answer डिजिभारतम् युगपरिवर्तनम्

Sanskrit Class 8 Chapter 6 Question Answer डिजिभारतम् युगपरिवर्तनम्


कक्षा 8 संस्कृत पाठ 6 के प्रश्न उत्तर डिजिभारतम् युगपरिवर्तनम्

Class 8 Sanskrit Chapter 6 NCERT Solutions डिजिभारतम् युगपरिवर्तनम्

डिजिभारतम् युगपरिवर्तनम्


प्रश्न। 1. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपंदेन लिखत-

(क) प्रधानमन्त्रिसङ्ग्रहालये कीदृशी प्रौद्योगिकी प्रयुक्ता अस्ति ?

उत्तरम् :  डिजिटल्।

(ख) हॉलोग्राम्-द्वारा कस्य भाषणं दृश्यते ?

उत्तरम् : प्रधानमन्त्रिणः।

(ग) कस्याः प्रभावः दैनन्दिनजीवने दृश्यते ?

उत्तरम् : डिजिटल् – योजनायाः।

(घ) भारत-सर्वकारस्य महत्त्वाकाङ्क्षिणी योजना का अस्ति ?

उत्तरम् : डिजिटल् – योजना।

(ङ) ‘फास्टॅग्’ इत्यस्य उपयोगेन कस्य सङ्ग्रहणं भवति ?

उत्तरम् : मार्गशुल्कस्य। 

 प्रश्न। 2. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-

(क) प्रधानमन्त्रिसङ्ग्रहालये का: डिजिटल प्रौद्योगिक्यः प्रदर्शिताः सन्ति?

उत्तरम् : प्रधानमन्त्रिसङ्ग्रहालये विविधाः डिजिटल्- प्रौद्योगिक्यः प्रदर्शिताः सन्ति ।

(ख) जनाः किमर्थं साङ्गणिक – अपराधेन पीडिता: भवन्ति ?

उत्तरम् : जनाः लोभात् भयात् वा साङ्गणिक- अपराधेन पीडिताः भवन्ति ।

(ग) यशिका ‘डिजि – लॉकर्’ इत्यस्य उपयोगं कथं करोति?

उत्तरम् : यशिका ‘डिजि- लॉकर्’ इत्यस्य उपयोगं आधारपत्रं विद्यालयीयं प्रमाणपत्रं च सुरक्षितं कर्तुं करोति ।

(घ) डिजिटल – भारतस्य वित्तीयसमावेशने का : योजना : सन्ति?

उत्तरम् : डिजिटल – भारतस्य वित्तीयसमावेशनस्य क्षेत्रे ‘यूपीआय्’, ‘रूपे कार्ड’, जनधनयोजना इत्यादीनि बहूनि योजनाः सन्ति ।

(ङ) डिजिटल – भारते शिक्षायाः क्षेत्रे केषां पटलानाम् उपयोगः करणीयः ?

उत्तरम् : डिजिटल्-भारते शिक्षायाः क्षेत्रे ‘दीक्षा’, ‘स्वयम्’,‘स्वयं-प्रभा’, ई, पाठशाला’,‘भारतीय – राष्ट्रिय – डिजिटल् – पुस्तकालयः’, ‘निष्ठा’, ‘पीएम्-ई-विद्या’, निःशुल्क-डिजिटल्- शैक्षिकमञ्चः च उपयोगः करणीयः ।

(च) ग्राम्य: क्षेत्रेषु डिजिटल – सेवानां समस्या कथं निराकर्तुं शक्यते ?

उत्तरम् : ग्राम्य-क्षेत्रेषु डिजिटल्-सेवानां समस्या अन्तर्जालस्य उत्तरोत्तरं विस्तारेण निराकर्तुं शक्यते।

प्रश्न। 3. अधः दत्तान् शब्दान् सम्यक् संयोजयत-

 क्रमः 

शब्दः  

संयोजनीयः शब्दः  

 क 

हॉलोग्राम्

कृत्रिम बुद्धि: (AI)

 ख 

यूपीआय्

आभासीया वास्तविकता।

 ग 

डिजि लॉकर

शीघ्रं सुरक्षितं सुगमं च डिजिटल् धनादेय प्रत्यर्पणम्। 

 घ 

फास्टॅग्

डिजिटल् प्रमाणपत्रम्

 ङ 

वीआर

 राजमार्गेषु स्वचालितविधिना मार्गशुक्लस्य शीघ्रं संग्रहणम् ।


उत्तराणि :
 

 क्रमः 

शब्दः  

संयोजनीयः शब्दः  

 क 

हॉलोग्राम्

कृत्रिम बुद्धि: (AI)

 ख 

यूपीआय्

शीघ्रं सुरक्षितं सुगमं च डिजिटल् धनादेय प्रत्यर्पणम्। 

 ग 

डिजि लॉकर

डिजिटल् प्रमाणपत्रम् 

 घ 

फास्टॅग्

राजमार्गेषु स्वचालितविधिना मार्गशुक्लस्य शीघ्रं संग्रहणम् ।

 ङ 

वीआर

आभासीया वास्तविकता।



प्रश्न। 4. अधः प्रदत्तमञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

 यूपीआय, दीक्षा, प्रधानमन्त्रिणः भाषणं, स्वचालितं पारदर्शकं च, जीवनं



(क) प्रधानमन्त्रिसङ्ग्रहालये हॉलोग्राम-द्वारा _________________ दृश्यते ।

(ख) डिजिटल्-भारतस्य आर्थिकसमावेशनं सुगमं कर्तुं _________________ प्रणाली अस्ति।

(ग) डिजिटल – शासनं _________________ सेवा प्रददाति ।

(घ) डिजिटल – भारतस्य शिक्षाक्षेत्रे _________________ नाम डिजिटल – शैक्षिक मञ्चः अस्ति ।

(ङ) भारतस्य डिजिटल – परिवर्तनं सर्वाणि _________________ क्षेत्राणि स्पृशति ।

उत्तराणि :

(क) प्रधानमन्त्रिणः भाषणं

(ख) यूपीआय्

(ग) स्वचालितं पारदर्शकं च

(घ) दीक्षा

(ङ) जीवनं ।

प्रश्न। 5. अधः अस्मिन् पाठे आगतानां शब्दानाम् आधारेण शब्दजालं प्रदत्तम् अस्ति । अत्र वामतः दक्षिणम् उपरितः अधः च आधारं कृत्वा उदाहरणानुसारं शब्दान् रेखाङ्कयत-

उत्तराणि:

1. डिजिलॉकर्

2. संवादयन्त्रम्

3. माय् गव्

4. यूपीआय्

5. डिजिटल

6. वर्धिताः

7. हॉलोग्राम्

8. प्रौद्योगिकी

9. फास्टॅग

10. स्वयं प्रभा

11. अर्थव्यवस्था

12. कृत्रिमबुद्धिः

13. विनिमय

14. राजमार्ग

15. पीएम् किसान्

16. शिक्षा

17. निष्ठा

18. विज्ञान्

19. आभासीय

20. शासन्

21. वाणिज्यम्



प्रश्न। 6. अधोलिखितान् शब्दान् वर्गद्वये विभजत- सङ्गणकसम्बद्धाः, असङ्गणकसम्बद्धाः च-

(शब्दा:- अन्तर्जालम्, शिक्षिका, सङ्गणकः, विद्यालयः, ई-पत्रम्, पाठ्यपुस्तकम्, डिजिटल् लेखनी)

 सङ्गणकसम्बद्धाः  

  असङ्गणकसम्बद्धाः 


 

 

 

 

 

 

 


उत्तराणि :

 सङ्गणकसम्बद्धाः  

  असङ्गणकसम्बद्धाः 

अन्तर्जालम्

शिक्षिका

सङ्गणकः

विद्यालयः

ई-पत्रम्

पाठ्यपुस्तकम्

डिजिटल्

लेखनी



प्रश्न। 7. अधोलिखितानि वाक्यानि पठित्वा शुद्धं (✓) अशुद्धं (✗) वा इति चिह्नीकुरुत-

(क) हॉलोग्राम् कृत्रिमबुद्धेः एकः प्रकारः अस्ति । ( )

(ख) वर्धित-वास्तविकतायाः उपयोगिता ऐतिहासिक- घटनानां प्रत्यक्षानुभवाय अस्ति । ( )

(ग) डिजिटल – प्रक्षेपण – मानचित्रं भारतस्य विकासयात्रां प्रदर्शयति । ( )

(घ) फ़ास्टॅग् इति राजमार्गेषु स्वचालितविधिना मार्गशुल्कस्य शीघ्रं संग्रहणं करोति । ( )

(ङ) डिजी – लॉकर् इत्यस्य माध्यमेन केवलम् आधार-पत्रं सुरक्षितुं शक्यते । ( )

(च) भारतस्य डिजिटल – परिवर्तनं केवलं शासने प्रभावं करोति, नागरिकजीवने न। ( )

(छ) उमङ्ग्, माय्-गव्, जेम् इत्यादयः ई-शासन- मञ्चाः सन्ति । ( )

उत्तराणि :

(क) ✓
(ख) ✓
(ग) ✓
(घ) ✓
(ङ) ✗
(च) ✗
(छ) ✓

प्रश्न। 8. अव्यवस्थितान् वर्णान् शब्ददृष्ट्या व्यवस्थितरूपेण लिखत-

उदाहरणम् – वेयवित्तीसमानशम् वित्तीयसमावेशनम्

(क) कसङ्गम्ण _________________

(ख) कार्वसरः _________________

(ग) लय: विद्या _________________

(घ) जिकडिलॉर् _________________

(ङ) शक्तसुम् _________________

उत्तराणि :

(क) सङ्गणकम्

(ख) सर्वकारः

(ग) विद्यालयः

(घ) डिजिलॉकर्

(ङ) सुशक्तम्


प्रश्न। 9. अधोलिखितं परिच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत-

अद्यतने विज्ञानयुगे सर्वे मनुष्याः डिजिटल – प्रौद्योगिक्याः प्रयोगं कुर्वन्ति । जनाः अन्तर्जालस्य, सचलदूरवाण्याः, सङ्गणकस्य च साहाय्येन शीघ्र कार्याणि सम्पादयन्ति । विद्यार्थिनः अपि ई-अधिगम – प्रणालीं स्वीकृत्य ज्ञानं वर्धयन्ति ।

प्रश्ना: (क) अद्यतनं युगं कीदृशम् अस्ति ?

उत्तरम् : अद्यतनं युगं विज्ञानयुगम् अस्ति।

(ख) मानवाः केषां साहाय्येन कार्याणि शीघ्रं कुर्वन्ति ?

उत्तरम् : मानवा: अन्तर्जालस्य सचलदूरवाण्याः, सङगणकस्य च साहाय्येन शीघ्र कार्याणि कुर्वन्ति ।

(ग) ई-अधिगम-प्रणाल्याः प्रयोगं के कुर्वन्ति ?

उत्तरम् : विद्यार्थिनः ई अधिगम – प्रणाल्याः प्रयोगं कुर्वन्ति ।



योग्यताविस्तारः

क्षेत्रानुसारं भारते डिजिटल्-प्रगतिः

1. शिक्षाक्षेत्रम् -

  • दीक्षामञ्चः = ज्ञान-विनिमयाय डिजिटल् – अवसंरचना (DIKSHA – Digital Infrastructure for Knowledge Sharing)
  • राष्ट्रिय-ऑकेडमिक्-निक्षेपगृहः (National Academic Depository)
  • ई-पाठशाला (एन्.सी.ई.आर्.टी.-सामग्रीभिः युक्ता) (ePathshala)
  • सर्वेभ्यः कृत्रिम-बुद्धि-अभियानम् (AI for All)

2. वित्तं विनिमयः च -

  •  एकीकृत-विनिमिय-पटलम् (UPI) (Unified Payments Interface)
  • भीम-अनुप्रयोगः इत्यस्य माध्यमेन सचलदूरवाण्याः माध्यमेन वा सरलविनिमयः (BHIM App)
  • आधार-सक्षम-वित्तीय-पद्धतिः (AEPS)
  • रुपे-कार्ड्-स्वदेशी कार्ड्-प्रणाली (RuPay)
  • ई-रूपी-डिजिटल्-वौचर्-प्रणाली (e-RUPI)
  • जनधन-आधार-दूरवाणी-त्रयी (JAM Trinity)

3. आरोग्यम् -

  • आयुष्मान्-भारत-डिजिटल्-अभियान-स्वास्थ्यपरिचयपत्रम् (ABDM)
  • कोविन्-कोविड्-टीकाकरण-पञ्जीकरणम् (CoWIN)
  • ई-संजीवनी-दूरस्वास्थ्य-सेवा (eSanjeevani)

4. शासनम् -

  • डिजि-लॉकर्-सुरक्षित-प्रलेख-संग्रहः (Digi-Locker)
  • मम शासनम् (जन-संवादाय) (MyGov)
  • ई-जनपदसेवा-स्थानिकं शासनम् (eDistrict)
  • केन्द्रीकृत-प्रतिवेदन-निस्तारण-पर्यवेक्षण-प्रणाली (CPGRAMS)

5. कृषिक्षेत्रम् -

  •  ई-राष्ट्रिय-कृषि-आपणः (eNAM)
  • प्रधानमन्त्री-किसान्-सम्माननिधिः (PM-KISAN)
  • चल-किसान्-सन्देश-सेवा (mKisan)
  • कृषक-सुविधा-सेवा (Kisan Suvidha)

6. आजीविका-निपुणता -
  • राष्ट्रिय-आजीविका-सेवा (National Career Service)
  • निपुण-भारत-डिजिटल् (Skill India Digital)
  • कौशल-मानचित्रण-पटलम् (ASEEM Portal)
  • ई-निपुण-भारत-मञ्चः (eSkill India)

7. न्यायव्यवस्था -
  •  ई-न्यायालयः (eCourts)
  • राष्ट्रिय-न्याय-सांख्यिकी-दत्तांश-गुच्छः (NJDG)

8. परिचयः सुरक्षा च -
  • अपराध-अपराधि-प्रत्यक्षाभिज्ञान-जाल-प्रणाली (CCTNS)

9. कर-प्रणाली व्यवसायः च -
  • वस्तु-सेवा-कर-पटलम् (GST Portal)
  •  सर्वकारस्य-विपणि-पटलम् (GeM Portal)
  • उद्यम-पज्जीकरण-पटलम् (Udyam Portal)

10. संप्रेषणं तन्त्रज्ञानम् च -
  • डिजिटल्-भारताभियानम् (आधुनिकस्य राष्ट्रस्य सज्जीवनी) (Digital India)

भारतीयज्ञानपरम्परा
  •  छन्दःशास्त्रम् (पिड्गलाचार्यः) – पिड्गलस्य छन्द:शास्त्रे द्व्यधिक-सड्ख्या-व्यवस्था (Binary Number System) निरूपिता अस्ति।
  • आर्यभटीयम् (आर्यभटः) – आर्यभटेन प्रतिपादितः दशमलव-सड्ख्या-विधिः (Decimal System) एवञ्च स्थानिमूलक-गणना-विधिः (Place-Value Notation) आधुनिक-सङ्गणकगणनायाः मूलाधारौ स्तः।


परियोजनाकार्यम्

(1) अधः प्रदत्तसम्पर्कचिह्नेन (लिड्क् इत्यनेन) ‘आशुप्रतिक्रियाकूट’-माध्यमेन (क्यूआर्-कोड्) च प्रधानमन्त्रिसड्ग्रहालयस्य आभासीयं भ्रमणं कृत्वा भारतस्य डिजिटल्-विकासं वर्णयत – सम्पर्कचिह्नम् (लिड्क्) : https://www.pmsangrahalaya.gov.in/virtual-tour आशुप्रतिक्रियाकूट:


(2) छात्राः समूहेषु विभक्ताः भवेयुः, प्रत्येकं समूहः डिजिटल्-भारतस्य कस्याश्चिदपि योजनाया: प्रस्तुतिं करोतु।

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post