Class 8 Sanskrit Chapter 7 Question Answer मञ्जुलमञ्जूषा सुन्दरसुरभाषा | Class 8 Sanskrit Deepakam Solutions all Chapters
.jpg)
Here are clearly discuss about Sanskrit Class 8 Chapter 7 Question Answer मञ्जुलमञ्जूषा सुन्दरसुरभाषा
Class 8 Sanskrit Chapter 7 NCERT Solutions मञ्जुलमञ्जूषा सुन्दरसुरभाषा
प्रश्न। 1. अधः प्रदत्तानां प्रश्नानां एकपदेन उत्तरं लिखत-
(क) सुन्दरसुरभाषा कस्य वचनातीता?
उत्तरम् : मम (कवे )
(ख) संस्कृतभाषा कुत्र विजयते ?
उत्तरम् : सर्वत्र
(ग) संस्कृतभाषा कस्य आशा ?
उत्तरम् : जीवनस्य
(घ) संस्कृते कति रसाः सन्ति?
उत्तरम् : नवरसाः
(ङ) कस्याः ध्वनिश्रवणेन सुखं वर्धते ?
उत्तरम् : संस्कृतभाषायाः
प्रश्न। 2. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत-
(क) संस्कृतभाषा केषां जीवनस्य आशा अस्ति ?
उत्तरम् : संस्कृतभाषा पौराणिक – सामान्यजनानां जीवनस्य आशा अस्ति ।
(ख) केषां विचाराः जनान् अभिप्रेरयन्ति?
उत्तरम् : वेदविषय – वेदान्तानाम् विचाराः जनान् अभिप्रेरयति ।
(ग) कै: रसैः समृद्धा साहित्यपरम्परा विराजते ?
उत्तरम् : नवरसैः समृद्धा साहित्यपरम्परा विराजते।
(घ) संस्कृतभाषा केषु शास्त्रेषु विहरति ?
उत्तरम् : संस्कृतभाषा वेदवेदान्तादिषु, वैद्य – व्योमशास्त्रादिषु च विहरति ।
(ङ) संस्कृतभाषायाः कानि कानि सम्बोधनपदानि अत्र प्रयुक्तानि ?
प्रश्न। 3. रेखाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत-
(क) मुनिगणाः संस्कृतभाषायाः विकासं कृतवन्तः।
उत्तरम् : मुनिगणा: कस्या: विकासं कृतवन्त:?
(ख) सामान्यजनानां जीवनं काव्यैः प्रभावितम् अस्ति ।
उत्तरम् : सामान्यजनानां जीवनं कै: प्रभावितम् अस्ति?
(ग) कवयः अपि उपादेयानि काव्यानि रचितवन्तः।
उत्तरम् : कवयः अपि कीदृशानि काव्यानि रचितवन्तः?
(घ) संस्कृतभाषा पुथिव्यां विहरति।
उत्तरम् : संस्कृतभाषा कुत्र विहरति?
(ङ) संस्कृतभाषा विविधभाषा: परिपोषयति।
उत्तरम् : संस्कृतभाषा का: परिषोषयति?
(च) वेद-वेदाङ्गादीनि गभीराणि शास्त्राणि सन्ति।
उत्तरम् : वेद-वेदाङ्गादीनि गभीराणि कानि सन्ति?
प्रश्न। 4 अध: प्रदत्तानां उदाहरणानुसारं विभक्तिं वचनं च लिखत-
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
एकवचनम् | ||
एकवचनम् | ||
बहुवचनम् | ||
एकवचनम् | ||
एकवचनम् | ||
बहुवचनम् |
प्रश्न। 5. अधोलिखितानां पद्यांशानां यथायोग्यं मेलनं कुरुत-
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
उत्तराणि :
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
प्रश्न। 6. उदाहरणानुसारम् अधः प्रदत्तानां पदानाम् एकपदेन अर्थं लिखत-
यथा— देवस्य आलयः = देवालयः
(ख) सुन्दरी सुरभाषा = _______________
(ग) नवरसैः रुचिरा = _______________
(घ) पोषणस्य क्षमता = _______________
(ङ) मञ्जुला भाषा = ______________
(ख) सुन्दरसुरभाषा
(ग) नवरसरुचिरा
(घ) पोषणक्षमता
(ङ) मञ्जुलभाषा
प्रश्न। 7. पेटिकातः पदानि चित्वा रिक्तस्थानानि पूरयत-
|
|
यथा – मुनिवर – विकसित – कविवर – विलसित- मञ्जुलमञ्जूषा सुन्दरसुरभाषा।
(ख) वेदव्यास-वाल्मीकि – मुनीनां ______________ कवीनाम्।
(ग) पौराणिक – सामान्य जनानां जीवनस्य ______________।
(घ) श्रुतिसुखनिनदे ______________ स्मृतिहितवरदे सरसविनोदे ।
(ङ) गति-मति -प्रेरक-काव्य-विशारदे, तव ______________ एषा सुन्दरसुरभाषा।
(च) नवरस-रुचिरालङ्कृतिधारा ______________ वेदान्तविचारा।
(छ) वैद्य-व्योम-शास्त्रादि-विहारा ______________ धरायाम्, सुन्दरसुरभाषा।
प्रश्न। 8. अधोलिखितविकल्पेषु प्रसङ्गानुसारम् अर्थं चिनुत-
(ख) शोचनीया भाषा
(ग) मनोहररूपेण संकलिता
(घ) सामान्यभाषा
(ii) सुन्दरसुरभाषा केषां जीवनस्य आशा उच्यते ?
(ख) बालकानाम्
(ग) पौराणिक – सामान्यजनानाम्
(घ) छात्राणाम्
(iii) सुन्दरसुरभाषा कुत्र विजयते ?
(क) आकाशे
(ख) जलधौ
(ग) धरायाम्
(घ) पवने
उत्तरम् : (ग) धरायाम्
(iv) सुन्दरसुरभाषायां किं नास्ति ?
(क) शास्त्रज्ञानम्
(ख) संस्कृतिः
(ग) वेदान्तचिन्तनम्
(घ) अशुद्धि:
(v) कविः सुन्दरसुरभाषां केन पदेन सम्बोधयति ?
(क) पितः
(ख) मात:
(ग) भ्रात:
(घ) दात:
संस्कृतप्रशस्तय:
१. मातृभूमिः सदा सेव्या मातृभाषा तथैव च। भारतं मातृभूमिर्नो मातृभाषा हि संस्कृतम्॥
२. भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा। विहाय संस्कृतं नास्ति संस्कृतिः संस्कृताश्रिता॥
३. पुरुषा: संस्कृताः सन्तु महिलाः सन्तु संस्कृताः। संस्कृतेन विचारेण राष्ट्रं भातु सुसंस्कृतम्॥
૪. संस्कृतं संस्कृतेर्मूलं ज्ञानविज्ञानवारिधिः। वेदतत्त्वार्थसज्जुष्टं लोकालोककरं शिवम्॥
५. यावद् भारतवर्षं स्याद् यावद् विन्ध्यहिमाचलौ। यावद् गङ्गा च गोदा च तावदेव हि संस्कृतम्॥
परियोजनाकार्यम्
१. संस्कृतेन जीवनं कथं समृद्धं भवेत् इति अधिकृत्य ‘सुन्दरसुरभाषा धरायां विजयते’ इति संस्कृतनाटिकया छात्रा: जागरूका: करणीयाः।
२. सरलसंस्कृतगीतानां सङ्ग्रहं कुरुत कक्षायां च गायत। यथा – सुरससुबोधा विश्वमनोज्ञा, मनसा सततं स्मरणीयम्, मृदपि च चन्दनमस्मिन् देशे, इत्यादीनि।
३. संस्कृतसाहित्ये प्रसिद्धानां कवीनां काव्यानां च सङ्ग्रहः करणीयः।
अत्र इदम् अवधेयम्
परस्परसम्बद्धानां सार्थकपदानाम् एकपदीभावः समासः इति कथ्यते। प्रायेण द्वयोः ततोऽधिकानां वा पदानां संक्षिप्तीकरणं नाम समासः।
- यथा, नद्याः तीरम् – नदीतीरम्, राजः पुत्रः – राजपुत्रः, सुराणां भाषा – सुरभाषा, पोषणस्य क्षमता – पोषणक्षमता, वचनम् अतीता –
- वचनातीता, नवसंख्याकाः रसाः – नवरसाः, नवरसैः रुचिरा नवरसरुचिरा।
- समासानां विविधाः प्रभेदाः सन्ति – अव्ययीभावः, तत्पुरुषः, कर्मधारयः, द्विगुः, द्वन्द्वः, बहुव्रीहिः च इति।
अव्ययीभावसमासे प्रायः पूर्वम् अव्ययपदस्य प्रयोगः भवति।
- यथा – रूपस्य योग्यम् – अनुरूपम्। तत्पुरुषसमासे परपदस्य प्राधान्यं भवति।
- यथा – सुराणां भाषा – सुरभाषा। द्विगुसमासे पूर्वं संख्यावाचकपदस्य व्यवहारः भवति।
- यथा, पञ्चानां वटानां समाहारः – पञ्चवटी। बहुव्रीहिसमासे अन्यपदस्य प्राधान्यं भवति।
- यथा, पीतम् अम्बरं यस्य सः – पीताम्बरः (श्रीविष्णुः)।
Post a Comment
please do not enter any spam link in the comment box.