Class 8 Sanskrit Chapter 8 Question Answer पश्यत कोणमैशान्यं भारतस्य मनोहरम् | Class 8 Sanskrit Deepakam Solutions all Chapters
.jpg)
Here are clearly discuss about Sanskrit Class 8 Chapter 8 Question Answer पश्यत कोणमैशान्यं भारतस्य मनोहरम्
Sanskrit Class 8 Chapter 8 Question Answer पश्यत कोणमैशान्यं भारतस्य मनोहरम्
कक्षा 8 संस्कृत पाठ 8 के प्रश्न उत्तर पश्यत कोणमैशान्यं भारतस्य मनोहरम्
Class 8 Sanskrit Chapter 8 NCERT Solutions पश्यत कोणमैशान्यं भारतस्य मनोहरम्
प्रश्न। 1. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत-
प्रश्न। 1. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत-
(क) अस्माकं देशे कति राज्यानि सन्ति?
उत्तरम् : अष्टाविंशतिः
(ख) प्राचीनेतिहासे काः स्वाधीनाः आसन् ?
उत्तरम् : इमाः सप्तभगिन्यः
(ग) केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते ?
उत्तरम् : अष्टराज्यानां
(घ) अस्माकं देशे कति केन्द्रशासित प्रदेशाः सन्ति ?
उत्तरम् : अष्ट
(ङ) सप्तभगिनी – प्रदेशे कः उद्योगः सर्वप्रमुख : ?
उत्तरम् : वंशोद्योग :
प्रश्न। 2. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत-
(क) भ्रातृसहित – भगिनीसप्तके कानि राज्यानि सन्ति ?
उत्तरम् : भातृसहित – भगिनीसप्तके इमानि राज्यानि सन्ति-अरुणाचलप्रदेशः, असम:, मणिपुरम्, मिजोरम, मेघालय, नागालैण्डः, त्रिपुरा, सिकिम्मः च।
(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
उत्तरम् : इमानि राज्यानि सप्तभगिन्य कथ्यन्ते यतः एतेषाम् राज्यानां सामाजिक-सांस्कृतिक परिदृश्यानां साम्याद् भौगोलिक वैशिष्ट्यात् च इमानि उक्त उपाधिना प्रथितानि।
(ग) ऐशान्यकोणप्रदेशेषु के निवसन्ति ?
उत्तरम् : ऐशान्यकोणप्रदेशेषु गारो – खासी-नागा- मिजो-लेप्चा-प्रभृतयः बहवः जनजातीयाः निवसन्ति ।
(घ) पूर्वोत्तरप्रादेशिकाः केषु निष्णाताः सन्ति?
उत्तरम् : पूर्वोत्तरप्रदेशिकाः बहुभाषाभिः समन्विताः, पर्वपरम्पराभिः परिपूरिता, स्वलीला – कलासु च निष्णाताः सन्ति ।
(ङ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते ?
उत्तरम् : वंशवृक्षवस्तूनाम् उपयोगः आवस्त्राभूषणेभ्यः गृहनिर्माण- पर्यन्तं क्रियते।
प्रश्न। 3. अधोलिखितेषु पदेषु प्रकृति – प्रत्ययविभागं कुरुत-
यथा- गन्तुम् = गम् + तुमुन्
(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामः ।
उत्तरम् : वयं कस्य राज्यानां विषये ज्ञातुम् इच्छामः?
(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः ।
उत्तरम् : का: प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टा: ?
(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते।
उत्तरम् : प्रदेशेऽस्मिन् केषाम् बाहुल्यं वर्तते ?
(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि ।
उत्तरम् : एतानि राज्यानि तु भ्रमणार्थं कीदृशानि ?
प्रश्न। 5. यथानिर्देशम् उत्तरत-
(क) ‘महोदये! मम भगिनी कथयति’ । अत्र ‘मम’ इति सर्वनामपदं कस्यै प्रयुक्तम् ?
उत्तरम् : स्वरायै
(ख) ‘सामाजिक-सांस्कृतिक परिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि’ । अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम् ?
उत्तरम् : उपाधिना
(ग) ‘एतेषां राज्यानां पुनः सङ्घटनं विहितम्’। अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम् ?
उत्तरम् : विहितम्
(घ) ‘अत्र वंशवृक्षाणां प्राचुर्यं विद्यते ।’ अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत ?
उत्तरम् : प्राचुर्यं
(ङ) ‘क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते’ । अस्मिन् वाक्ये ‘सन्ति’ इति क्रियापदस्य किं समानार्थकं पदं प्रयुक्तम्?
उत्तरम् : वर्तन्ते
प्रश्न। 6. अधः शब्दजालं प्रदत्तम् अस्ति । अस्मिन् उपरितः अधः, वामतः दक्षिणं चेति आधारं कृत्वा सार्थक शब्दान् रेखाङ्कयत-
उत्तराणि :
1. जनजाति:
2. भ्राता
3. सिक्किमः
4. मणिपुर:
5. त्रिपुरा
6. राज्यानि
7. संस्कृति :
8. पूर्वोत्तरम्
9. देशस्य
10. प्राकृतिक :
11. वंशवृक्षः
12. अरुणाचल:
13. नागालैण्डम्
14. मेघालय:
15. भगिनि
16. भगिन्यः
17. पुरा
18. सप्तभगिन्यः
19. बहवः
20. गारो
21. मिजो
22. नागा
प्रश्न। 8. भिन्नप्रकृतिकं पदं चिनुत-
(क) गच्छति, पठति, धावति, अहसत्, क्रीडति
उत्तरम् : अहसत्
(ख) छात्रः, सेवकः, शिक्षक:, लेखिका, क्रीडक:
उत्तरम् : लेखिका
(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्
उत्तरम् : आम्रः
(घ) व्याघ्रः, भल्लूक:, गज:, कपोतः, शाखा, सिंह :
उत्तरम् : शाखा
(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा
उत्तरम् : यानम्
असमराज्यं पूर्वं कामरूपमिति नाम्ना प्रसिद्धम्। अस्मिन् खनिजं इन्धनतैलं, इन्धनानिलः (CNG) च प्रचुरमात्रया दृश्यते। लोके बृहत्तमः रमणीयः नदीद्वीपः माजुली असमे ब्रह्मपुत्रनदे स्थितः अस्ति। मणिपुरस्य उल्लेखः तु महाभारतादिग्रन्थेषु अपि लभ्यते। अत्र सम्पूर्णे विश्वे एकमात्रं राष्ट्रियं प्लवमानम् उद्यानम् अस्ति। इदं लोकटक-सरोवरे प्लवते। मिजोरम्, सिक्किम, मेघालय, त्रिपुरा राज्यानामपि सन्ति वैशिष्ट्यानि।
1. “पश्यत कोणमैशान्यं भारतस्य मनोहरम्” इति पाठस्य सन्दर्भे भित्तिपत्रे उत्तरपूर्वराज्यानां पृथक् पृथक् मानचित्रं प्रदर्शयत। संस्कृतभाषया कस्यापि राज्यस्य पञ्चवाक्यै: विवरणं लिखत।
उदाहरणम् —
नागालैण्डम् – होर्न्बिल्-महोत्सवः अत्र प्रसिद्धः।
____________________________
____________________________
____________________________
____________________________
____________________________
____________________________
2. पूर्वोत्तरराज्यानां पर्यटनस्थलानां नामानि लिखित्वा तेषां संक्षिप्तं वर्णनं कुरुत।
उदाहरणम् —
राज्यम् – असमः
नाम – काजीरङ्गा राष्ट्रियम् अभयारण्यम्
वर्णनम् – अत्र एकशृड्गगजाः दृश्यन्ते। एतत् यूनेस्को-विश्व-प्रत्नकीर्ति-स्थलम् अस्ति।
3. विद्यालये ‘उत्तरपूर्वसंस्कृतिदिवसः’ (एकः विशेषः दिवसः) आयोजनीयः। छात्राः विविधराज्यानां परिधानं नृत्यं भोजनं वेशभूषां च प्रस्तुवन्तु। सम्पूर्णः कार्यक्रमः संस्कृत-संवाद-माध्यमेन एव करणीयः।
अत्र इदम् अवधेयम्
1. पूर्वा – East
2. आग्नेयी – South-East
3. दक्षिणा – South
4. नैर्द्रती – South-West
5. पश्चिमा – West
6. वायवी – North-West
7. उत्तरा – North
8. ईशानी – North-East
9. ऊर्ध्वा – Up / High
10. अधः – Down / Low
यथा- गन्तुम् = गम् + तुमुन्
(क) ज्ञातुम् = _________ + _________
(ख) विश्रुतः = _________ + _________
(ग) अतिरिच्य = _________ + _________
(घ) पठनीयम् = _________ + _________
(ख) विश्रुतः = _________ + _________
(ग) अतिरिच्य = _________ + _________
(घ) पठनीयम् = _________ + _________
उत्तराणि :
(क) ज्ञा + तुमुन्
(ख) वि + श्रु + क्त
(ग) अति + ऋच् + ल्यप्
(घ) पठ् + अनीयर्
(ख) वि + श्रु + क्त
(ग) अति + ऋच् + ल्यप्
(घ) पठ् + अनीयर्
प्रश्न। 4. रेखाङ्कितम् पदम् आधृत्य प्रश्नानिर्माणं कुरुत-
(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामः ।
उत्तरम् : वयं कस्य राज्यानां विषये ज्ञातुम् इच्छामः?
(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः ।
उत्तरम् : का: प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टा: ?
(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते।
उत्तरम् : प्रदेशेऽस्मिन् केषाम् बाहुल्यं वर्तते ?
(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि ।
उत्तरम् : एतानि राज्यानि तु भ्रमणार्थं कीदृशानि ?
प्रश्न। 5. यथानिर्देशम् उत्तरत-
(क) ‘महोदये! मम भगिनी कथयति’ । अत्र ‘मम’ इति सर्वनामपदं कस्यै प्रयुक्तम् ?
उत्तरम् : स्वरायै
(ख) ‘सामाजिक-सांस्कृतिक परिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि’ । अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम् ?
उत्तरम् : उपाधिना
(ग) ‘एतेषां राज्यानां पुनः सङ्घटनं विहितम्’। अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम् ?
उत्तरम् : विहितम्
(घ) ‘अत्र वंशवृक्षाणां प्राचुर्यं विद्यते ।’ अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत ?
उत्तरम् : प्राचुर्यं
(ङ) ‘क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते’ । अस्मिन् वाक्ये ‘सन्ति’ इति क्रियापदस्य किं समानार्थकं पदं प्रयुक्तम्?
उत्तरम् : वर्तन्ते
प्रश्न। 6. अधः शब्दजालं प्रदत्तम् अस्ति । अस्मिन् उपरितः अधः, वामतः दक्षिणं चेति आधारं कृत्वा सार्थक शब्दान् रेखाङ्कयत-
1. जनजाति:
2. भ्राता
3. सिक्किमः
4. मणिपुर:
5. त्रिपुरा
6. राज्यानि
7. संस्कृति :
8. पूर्वोत्तरम्
9. देशस्य
10. प्राकृतिक :
11. वंशवृक्षः
12. अरुणाचल:
13. नागालैण्डम्
14. मेघालय:
15. भगिनि
16. भगिन्यः
17. पुरा
18. सप्तभगिन्यः
19. बहवः
20. गारो
21. मिजो
22. नागा
प्रश्न। 7. पट्टिकातः पदानि चित्वा रिक्तस्थानानि पूरयत-
(क) छात्रा: अद्य _________ विषये ज्ञातुमिच्छन्ति।
|
|
(क) छात्रा: अद्य _________ विषये ज्ञातुमिच्छन्ति।
उत्तरम् : स्वदेशस्य राज्यानाम्
(ख) अस्माकं देशे _________ राज्यानि तथा अष्ट केन्द्रशासित प्रदेशाः सन्ति ।
(ख) अस्माकं देशे _________ राज्यानि तथा अष्ट केन्द्रशासित प्रदेशाः सन्ति ।
उत्तरम् : अष्टाविंशतिः
(ग) सप्तभगिन्यः एकः भ्राता च इति _________ कथ्यन्ते।
(ग) सप्तभगिन्यः एकः भ्राता च इति _________ कथ्यन्ते।
उत्तरम् : पूर्वोत्तरराज्यानि
(घ) सप्तभगिन्यः इत्युक्तानि राज्यानि – _________, _________, _________, _________, _________, _________, _________ ।
उत्तरम् : सिक्किमः, अरुणाचलप्रदेश:, असम:, मणिपुर, मिजोरम, मेघालय:, नागालैण्ड, त्रिपुरा ।
(ङ) प्रदेशेऽस्मिन् _________ बाहुल्यम् अस्ति।
(घ) सप्तभगिन्यः इत्युक्तानि राज्यानि – _________, _________, _________, _________, _________, _________, _________ ।
उत्तरम् : सिक्किमः, अरुणाचलप्रदेश:, असम:, मणिपुर, मिजोरम, मेघालय:, नागालैण्ड, त्रिपुरा ।
(ङ) प्रदेशेऽस्मिन् _________ बाहुल्यम् अस्ति।
उत्तरम् : जानजाति:
(छ) पूर्वोत्तरराज्येषु वंशवृक्षाणां _________ विद्यते।
(छ) पूर्वोत्तरराज्येषु वंशवृक्षाणां _________ विद्यते।
उत्तरम् : प्राचुर्यं
प्रश्न। 8. भिन्नप्रकृतिकं पदं चिनुत-
(क) गच्छति, पठति, धावति, अहसत्, क्रीडति
उत्तरम् : अहसत्
(ख) छात्रः, सेवकः, शिक्षक:, लेखिका, क्रीडक:
उत्तरम् : लेखिका
(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्
उत्तरम् : आम्रः
(घ) व्याघ्रः, भल्लूक:, गज:, कपोतः, शाखा, सिंह :
उत्तरम् : शाखा
(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा
उत्तरम् : यानम्
प्रश्न। 9. विशेष्य-विशेषणानाम् उचितं मेलनं कुरुत-
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
उत्तराणि :
|
|
प्रदेश: |
|
|
भारतभूमौ |
|
|
संस्कृतिः |
|
|
इतिहासे |
|
|
समवायः |
योग्यताविस्तारः
- पत्काई इति भारतस्य पूर्वोत्तरभागे बर्मादेशेन सह सीमावर्तिक्षेत्रे स्थिता पर्वतशृङ्खला अस्ति।
- बराकनदी भारतस्य मणिपुरं, नागालैण्डं, मिजोरमः, असमः चेति राज्येषु एवञ्च बड्गलादेशे वहन्ती ९०० कि.मी. दीर्घा नदी अस्ति।
- गारोपर्वतः, खासीपर्वतः, जयन्तियापर्वतः च उत्तरपूर्वीयपीठस्थले स्थिताः त्रयः पर्वतशृड्खलाः सन्ति
- मेघालयपीठस्थले कृष्णहीरकः (कोयला), लौह-अयस्कः, सिलिमेनाइटः, क्षारशिला, यूरेनियम इत्यादयः खनिजसम्पदः प्रचुरं विद्यन्ते।
- सप्तभगिन्यन्तर्गतप्रदेशानाम् उल्लेखः महाभारतं, रामायणं, पुराणानि इति प्राचीनग्रन्थेषु अपि उपलभ्यते।
असमराज्यं पूर्वं कामरूपमिति नाम्ना प्रसिद्धम्। अस्मिन् खनिजं इन्धनतैलं, इन्धनानिलः (CNG) च प्रचुरमात्रया दृश्यते। लोके बृहत्तमः रमणीयः नदीद्वीपः माजुली असमे ब्रह्मपुत्रनदे स्थितः अस्ति। मणिपुरस्य उल्लेखः तु महाभारतादिग्रन्थेषु अपि लभ्यते। अत्र सम्पूर्णे विश्वे एकमात्रं राष्ट्रियं प्लवमानम् उद्यानम् अस्ति। इदं लोकटक-सरोवरे प्लवते। मिजोरम्, सिक्किम, मेघालय, त्रिपुरा राज्यानामपि सन्ति वैशिष्ट्यानि।
परियोजनाकार्यम्
1. “पश्यत कोणमैशान्यं भारतस्य मनोहरम्” इति पाठस्य सन्दर्भे भित्तिपत्रे उत्तरपूर्वराज्यानां पृथक् पृथक् मानचित्रं प्रदर्शयत। संस्कृतभाषया कस्यापि राज्यस्य पञ्चवाक्यै: विवरणं लिखत।
उदाहरणम् —
नागालैण्डम् – होर्न्बिल्-महोत्सवः अत्र प्रसिद्धः।
____________________________
____________________________
____________________________
____________________________
____________________________
____________________________
2. पूर्वोत्तरराज्यानां पर्यटनस्थलानां नामानि लिखित्वा तेषां संक्षिप्तं वर्णनं कुरुत।
उदाहरणम् —
राज्यम् – असमः
नाम – काजीरङ्गा राष्ट्रियम् अभयारण्यम्
वर्णनम् – अत्र एकशृड्गगजाः दृश्यन्ते। एतत् यूनेस्को-विश्व-प्रत्नकीर्ति-स्थलम् अस्ति।
3. विद्यालये ‘उत्तरपूर्वसंस्कृतिदिवसः’ (एकः विशेषः दिवसः) आयोजनीयः। छात्राः विविधराज्यानां परिधानं नृत्यं भोजनं वेशभूषां च प्रस्तुवन्तु। सम्पूर्णः कार्यक्रमः संस्कृत-संवाद-माध्यमेन एव करणीयः।
अत्र इदम् अवधेयम्
दश दिशः
पूर्वाग्नेयी दक्षिणा च नैर्द्रती पश्चिमा तथा।
वायवी चोत्तरैशानी ऊर्ध्वा चाधो दिशो दश।।
1. पूर्वा – East
2. आग्नेयी – South-East
3. दक्षिणा – South
4. नैर्द्रती – South-West
5. पश्चिमा – West
6. वायवी – North-West
7. उत्तरा – North
8. ईशानी – North-East
9. ऊर्ध्वा – Up / High
10. अधः – Down / Low

Post a Comment
please do not enter any spam link in the comment box.