Saraswati Mantra-

Saraswati Mantra
Saraswati Mantra

    Saraswati is the goddess of knowledge and art. In India, the worship of Saraswati is celebrated with reverence. Saraswati is also called the Goddess of Speech. Here are some of the mantras of Goddess Saraswati -

Sawaswati Mantra-

1.Sanskrit Verse-

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता

या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।

या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा पूजिता

सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥

English Transliteration-

Yā Kundendutuṣarahāradhavalā Yā Śubhravastrāvr̥itā

Yā Vīṇāvaradaṇḍamaḍditakarā Yā Svetapadmāsanā

Yā Brahmāchyutaśaṁkaraprabhr̥itibhirdevaiḥ Sadā Pujitā

Sā Māṁ Pātu Sarasvatī Bhagavatī Niḥśeṣajāḍyāpahā


Shiva Tandava Stotram Lyrics-Click Here

2.Sanskrit Verse-

शारदा शारदाम्भोजवदना वदनाम्बुजे ।

सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ॥

English Transliteration-

Śāradā Śāradāmbhojavadanā Vadanāmbuje

Sarvadā Sarvadāsmākaṁ Sannidhiṁ Sannidhiṁ Kriyāt

3.Sanskrit Verse-

सरस्वतीं च तां नौमि वागधिष्ठातृदेवताम् ।

देवत्वं प्रतिपद्यन्ते यदनुग्रहतो जना:

English Transliteration-

Sarasvatī Cha Tāṁ Naumi Vāgadhiṣṭhātr̥devaṭaṁ

Devatvaṁ Pratipadyante Yadanugrahato Janāḥ

4.Sanskrit Verse-

शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं ।

वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।

हस्ते स्फाटिकमालिकां च दधतीं पद्मासने संस्थितां

वन्दे ताम् परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥

English Transliteration-

Śuklāṁ Brahmavichārasāraparamāmādyāṁ Jagadyāpinī

Vīṇāpustakadhāriṇīmbhayadāṁ Jāḍyāndhakārāpahāṁ

Haste Sfātikamālikāṁ Cha Dadhatīṁ Padmāsane Saṁsthitāṁ

Vande Tāṁ Paramesvarīṁ Bhagavatī Buddhipradāṁ Śāradāṁ

5.Sanskrit Verse-

पातु नो निकषग्रावा मतिहेम्न: सरस्वती ।

प्राज्ञेतरपरिच्छेदं वचसैव करोति या ॥

English Transliteration-

Pātu No Nikaṣagrāvā Matihemraḥ Sarasvatī

Prāgñetaraparicchedaṁ Vachasaiva Karoti Yā

6.Sanskrit Verse-

सरस्वति महाभागे विद्ये कमललोचने ।

विद्यारूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते ॥

English Transliteration-

Sarasvati Mahābhāge Vidye Kamalalochane

Vidyārupe Viśālākṣi Vidyāṁ Dehi Nanoastu te

7.Sanskrit Verse-

सरस्वति नमौ नित्यं भद्रकाल्यै नमो नम: ।

वेदवेदान्तवेदाङ्गविद्यास्थानेभ्य एव च ॥

English Transliteration-

Sarasvati Namau Nityaṁ Bhadrakalyai Namo Namaḥ

Vedavedāntavedāṁgavidyāsthānebhya Eva Cha

8.Sanskrit Verse-

लक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टि: प्रभा धृति: ।

एताभि: पाहि तनुभिरष्टाभिर्मां सरस्वति ॥

English Transliteration-

Lakṣmīrmedhā Dharā Puṣṭirgaurī Tuṣṭiḥ Prabhā Dhr̥itiḥ

Etābhiḥ Pāhi Tanubhiraṣṭābhimā Sarasvati

9.Sanskrit Verse-

आशासु राशीभवदङ्गवल्लीभासैव दासीकृतदुग्धसिन्धुम् ।

मन्दस्मितैर्निन्दितशारदेन्दुं वन्देऽरविन्दासनसुन्दरी त्वाम् ॥

English Transliteration-

Āśāsu Rāśībhavadaṅgavallībhāsaiva Dāsīkr̥tadugdhasindhuṁ

Mandasmitairninditaśāradenduṁ Vandearavindāsanasundarī Tvāṁ

10.Sanskrit Verse-

वीणाधरे विपुलमङ्गलदानशीले भक्तार्तिनाशिनि विरिञ्चिहरीशवन्द्ये ।

कीर्तिप्रदेऽखिलमनोरथदे महार्हे विद्याप्रदायिनि सरस्वतिनौमि नित्यम् ॥

English Transliteration-

Vīṇādhare VIpulamaṅgaladānaśīle Bhaktārtīnāśini Viriṅchiharīśvandye

Kīrtipradeakhilamanorathade Maharde Vidyāpradāyini Sarasvatinaumi NItyaṁ


Gayetri Mantra -click here

11.Sanskrit Verse-

श्वेताब्जपूर्णविमलासनसंस्थिते हे श्वेताम्बरावृतमनोहरमञ्जुगात्रे ।

उद्यन्मनोज्ञसितपङ्कजमञ्जुलास्ये विद्याप्रदायिनि सरस्वति नौमि नित्यम् ॥

English Transliteration-

Śvetābjapūrṇavimalāsanasaṁsthite He Śvetāmbarābr̥tamanoharamaṅjugātre

Udyanmanojñasitapaṅkajamaṅjulāsye 

Vidyāpradayini Sarasvati Naumi Nityaṁ

12.Sanskrit Verse-(Saraswati  Mantra)

मोहान्धकारभरिते ह्रदये मदीये मात: सदैव कुरु वासमुदारभावे ।

स्वीयाखिलावयवनिर्मलसुप्रभाभि: शीघ्रं विनाशय मनोगतमन्धकारम् ॥

English Transliteration-

Mohāndhakārabharite Rr̥daye Mahīye Mātaḥ Sadaiva Kuru Vāsamudārabhāve

Svīyākhilāvayavanirmalasuprabhābhiḥ Śīghraṁ Vināśaya Manogatamndhakāraṁ


Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post