Shree Dwadasha Jyotirlinga Stotram (श्री द्वादश ज्योतिर्लिंग स्तोत्रं)-

Shree Dwadash Jyotirlinga Stotram, Jyotirlinga Stotram lyrics in English, Dwadasa Jyotirlinga Stotram Lyrics in Sanskrit, द्वादश ज्योतिर्लिंग स्तोत्रं

Dwadasha Jyotirlinga Stotram/ द्वादश ज्योतिर्लिंग स्तोत्रं

Dwadasha Jyotirlinga Stotram

Sanskrit Verse-

सौराष्ट्रदेशे विशदेSतिरम्ये ज्योतिर्मयम् चंद्रकलावतंसम्।

भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणम् प्रपद्ये।

English Transliteration-  

Saurāṣtradeśe Viśade atiramye Jyotirmayaṁ Chandrakalāvataṁsaṁ.

Bhaktipradānāya Kr̥pāvatīrṇaṁ taṁ Somanāthaṁ Śaraṇaṁ Prapadye

Sanskrit Verse-

श्रीशैल शृङ्गे विवुधातिसंगे तुलाद्रितुङ्गेSपि  मुदा वसन्तं। 

तमर्जुनं  मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम्। 

English Transliteration-  

Śriśaila Śrnge Vivudhātisaṁge Tulādritunge api Mudā Vasantaṁ

Tamarjanaṁ Mallikapūrvamekaṁ Namāmi Saṁsārasamudrasetuṁ

Sanskrit Verse-

अवन्तिकायां विहितवतारं मुक्तिप्रदानाय च सज्जनानाम्। 

अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम्। 

English Transliteration-   

Avantikāyāṁ Vihitavatāraṁ Muktipradānāya Cha Sajjanānāṁ

Akālamr̥tyuḥ parirakṣaṇārthaṁ Vande Mahākālmahāsureśaṁ

Dwadasha Jyotirlinga Stotram

Sanskrit Verse-

कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय। 

सदैव मान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीड़े। 

English Transliteration-  

Kāverikānarmadayoḥ Pavitre Samāgame Sajjanatāraṇaya

Sadaiva Māndhātr̥pure Vasantamongkāramīśaṁ Śivamekamīḍe

Sanskrit Verse- 

पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम। 

सुरासुराराधितपादपद्मम श्रीबैद्यनाथम तमहं  नमामि।

English Transliteration-   

Pūrvottare Prajvalikānidhāne Sadā Vasantaṁ Girijāsametaṁ

Surāsurārādhitapādapadmaṁ Śrībaidyanāthaṁ Tamahaṁ Namāmi

Dwadasha Jyotirlinga Stotram

Sanskrit Verse-

याम्ये सदङ्गे नगरेSतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः। 

सदभक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये। 

English Transliteration-  

Yāmye Sadange Nagare Atiramye Vibhūṣitāgaṁ Vividhaiścha Bhogaiḥ

Sadabhaktimuktipradamīśamekaṁ Śrīnāganāthaṁ Śaraṇaṁ Prapadye

Sanskrit Verse-

महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः। 

सुरासुरैरयक्षमहोरगाद्यै केदारमीशं शिवमेकमीड़। 

English Transliteration-  

Mahādripārśche Cha Taṭe Ramantaṁ

Sampūjyamānaṁ Satataṁ Munīdraiḥ

Surāsurairayakṣamahoragādyai Kedāramīśaṁ Śivamekamīḍa

Dwadasha Jyotirlinga Stotram

Sanskrit Verse-

सह्याद्रि शीर्षे विमले बसन्तं गोदावरीतीरपवित्रदेशे।

यद्दर्शनात् पातकमाशु नाशं प्रयाति तं त्रम्वकमीशमीडे़।

English Transliteration-   

Sahyādri Śīrṣe Vimale Basantaṁ Godāvarītīrapavitradeśe

Yaddarśanāt Pātakamāśu Nāśaṁ Prayāti Taṁ Tramvakamīśmīḍe

 Sanskrit Verse-

सुताम्रपर्णीजलराशियोगे निबध्य सेतुम विशिखैरसंख्यैः। 

श्री रामचन्द्रेण समर्पितं तं रमेश्वराख्यं नियतं नमामि।

English Transliteration-  

Sutāmraparṇījalaraśiyoge Nibadhya Setum Viśikhairasaṁkhyaiḥ

Śrī Rāmachandreṇa Samarpitaṁ Taṁ Rameśvarakhyaṁ NIyataṁ Namāmi

Sanskrit Verse-

यं डाकिनीशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च। 

सदैव भीमादिपदप्रसिद्धं तं शंकर भक्तहितं नमामि। १०

English Transliteration-   

Yaṁ Ḍākinīśakinikāsamāje Niṣevyamāṇaṁ Piśitāśanāiścha

Sadaiva Bhīmādipadaprasiddhaṁ Taṁ Śaṁkara Bhaktahitaṁ Namāmi

Dwadasha Jyotirlinga Stotram

Sanskrit Verse-

सानंदमान वने वसंत मानन्दकन्दं हतपापवृन्दम।

वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये।११ 

English Transliteration-  

Sānaṁdamāna Vane Vasanta Mānandakandaṁ Hatapāpavr̥ndaṁ

Vārāṇasīnāthamanāthanathaṁ  Śrīvisvanathaṁ Śaraṇaṁ Prapadye

Dwadasha Jyotirlinga Stotram/ द्वादश ज्योतिर्लिंग स्तोत्रं

Sanskrit Verse-

इलापुरे रम्यविशालकेSस्मिन समुल्लसन्तं च जगद्वरेण्यं। 

वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं  शरणम प्रपद्ये।१२ 

English Transliteration-  

Ilāpure Ramyaviśālake Asmin Samullasantaṁ Cha Jagadvareṇyaṁ

Vande Mahodāratarasvabhāvaṁ Ghr̥ṣṇeśwarāksyaṁ Śaraṇaṁ Prapadye

 Sanskrit Verse-

ज्योतिर्मयद्वादशलिङ्गकानाम शिवात्मनां प्रोक्तमिदं क्रमेण। 

स्तोत्रं पठित्वा मनुजोSतिभक्त्या फलं तदालोक्य निजं भजेच्च१३ 

English Transliteration-   

Jyotirmayadvādaśalingakānāṁ Śivātmanāṁ Proktamidaṁ Krameṇa

Stotraṁ Paṭhitvā Manujo Atibhaktyā Falaṁ Tadālokya Nijaṁ Bhajechcha

---------इति श्रीद्वादशज्योतिर्लिंगस्तोत्रं सम्पूर्णम्

-----------Iti Śrīdvādaśajyotirlingastotraṁ Sampūrṇaṁ

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post