Yada yada hi Dharmasya shloka with meaning 

Yada yada hi Dharmasya shloka with meaning

Here are mention  Yada yada hi Dharmasya shloka with meaning, yada yada hi dharmasya sloka lyrics, gita slokas, geeta slokas,   Yada yada hi Dharmasya shloka with meaning, gita slokas, geeta slokas.

"यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। 

अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्।।" गीता-4.7 

 English Transliteration:-

Yadā Yadā Hi Dharmasya Glānir Bhavati Bhārata

Abhyutthānam Adharmasya Tadātmānaṁ Sr̥ijāmyaham

Word Meaning:-

Yadā - whenever, 

Yadā- wherever,

Hi- certainly,

Dharmasya -Of religion,

Glānir - Discrepancies,

Bhavati - Maniested, becomes

Bhārata - O descendant of Bharata,

Abhyutthānam - Predominance,

Adharmasya - Of irreligion,

Tadā - At that time,

Atmānam -Self,

Sr̥ijami - Manifest,

Aham - I

English Translation:-

Whenever there is a decline in righteousness and an increase in unrighteousness, O Arjun, at that time I manifest my self on earth.

हिन्दी अनुवाद :-

हे भारतवंशी अर्जुन! जब-जब धर्म की हानि और अधर्म की वृद्धि होती है, तब-तब ही मैं अपने-आपको साकार रूप से प्रकट करता हूँ। 


"परित्राणाय-साधूनां विनाशाय च दुष्कृताम्। 

धर्मसंस्थापनार्थाय सम्भवामि युगे युगे।।" गीता-4.8

English Transliteration-

Paritrāṇāya Sādhūnāṁ Vināśāya cha Duṣkr̥itāṁ

Dharma-samsthapanārthāya Sambhavāmi Yuge Yuge

Word Meanings:-

Paritrāṇāya - For the deliverance,

Sādhūnāṁ - Of the devotees,

Vināśāya - For the annihilation,

Cha - also,

Duṣkr̥itāṁ - Of the miscreants,

Dharma - Principles of religion,

Samsthapanārthāya - To reestablish,

Sambhavāmi  - I do appear,

Yuge - Millennium,

Yuge - After Millennium

Hindi Translation :-

To protect the righteous, to annihilate the wicked, and to reestablish the principles of dharma I appear on this earth, age after age.

हिन्दी अनुवाद :-

साधुओं-(भक्तों) की रक्षा करने के लिये, पापकर्म करने वालों का विनाश करने के लिये और धर्म की भली-भाँति स्थापना करने के लिये मैं युग-युग में प्रकट हुआ करता हूँ।

Read Also-

Lord krishna quotes on Karma in English

Bhagawat geeta in Hindi

 Yada yada hi Dharmasya shloka with meaning, gita slokas, geeta slokas,  Yada yada hi Dharmasya shloka meaning, Bhagawat gita slokas, Gita sloka with meaning, Gita slokas with Hindi meaning,

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post