10 lines in Students duties in Sanskrit

10 lines in Students duties in Sanskrit

Here are mention essay on students duties in Sanskrit, 10 lines in Students duties in Sanskrit, Duties on Students.

विद्यार्थी के कर्तव्य पर निबंध संस्कृत में

छात्राणां कर्तव्यम् 

1. छात्राणां प्रधानं कर्तव्यं अस्ति यत ते स्वगुरूणाम् आज्ञां पालयन्तु। 

2. गुरूणां आज्ञायाः पालनं छात्राणां पवित्रं कर्तव्यं अस्ति। 

3. गुरूणां आज्ञायाः पालनेन एव छात्रः संसारे उन्नतिं कर्तुं समर्थः भवति। 

4. गुरूणां आशीर्वादेन एव छात्रः सर्वाः विद्याः सरलतया शिक्ष्यते। 

5. छात्राणां कर्तव्यं अस्ति यत ते गुरूणां सेवां कुर्वन्तु।   

6. सावधानतया विद्यां पठन्तु, विद्यायाः अध्ययने चित्तं ददतु।  

7. सत्कर्मसु प्रवृत्ताः भवन्तु, दुर्गुणेभ्यः निवृत्ताः भवन्तु।  

8. आस्तिकाः भवन्तु,पापेभ्यः विरमन्तु, सदाचारस्य पालने मनः योजयन्तु।  

9. ब्रह्मचर्यं पालयन्तु, विनीताः सुशीलाः च भवन्तु, मातृणां पित्रृणाम् च सेवां कुर्वन्तु, स्वज्योष्ठानाम आज्ञां पालयन्तु, सदा स्वस्य उन्नत्यै च प्रयत्नं कुर्वन्तु। 

10. ये एवं प्रकारेण स्वकीयं जीवनं यापयन्ति,  जीवने उन्नतिं कुर्वन्ति, सफलाः च भवन्ति।        

Read Also:

👉Essay on My Village in Sanskrit

👉Essay On mam Vidyalaya in Sanskrit

👉Essay in Sanskrit on my country India

👉10 lines on myself in Sanskrit


Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post