14 lines on Sarasvati puja in Sanskrit 

14 lines on Sarasvati puja in Sanskrit

Here are mention goddess Saraswati essay in Sanskrit language, goddess saraswati Puja essay, Saraswati puja essay in Sanskrit, Saraswati Puja Essay in Sanskrit.

सरस्वती पूजा पर निबंध संस्कृत में

वाग्देवी-पूजोत्सवः(Goddess Saraswati) 

1. सर्वशुक्ला सरस्वती अधिष्ठात्री विद्यायाः। 

2. विद्यार्थिनः प्रतिवर्षं माघमासे शुक्लपञ्चम्याम इमाम देवीं आराधयन्ति। 

3. पूजायाः कालः खलु मनोरमः। 

4. शीतापगमे ऋतुराजो वसन्तः प्रादुर्भवति। 

5. तदा नवपल्लवैः शोभन्ते वृक्षाः। 

6. आकाशश्च सुनिर्मलो भाति। 

7. स एव कालः पूजायाः। 

8. तादृशि काले सुसज्जितः पूजामण्डपः अपूर्वाम श्रियम धत्ते। 

9. तत्र मण्डपे आसनोपरि स्थाप्यते श्वेतपद्मासना वीणापाणिः। 

10. बंगीयास्तु मृच्छिल्लीनो वागदेवीमूर्ति-कल्पने अशेषनैपुण्यं प्रदर्शयन्ति। 

11. देवीमूर्तिं स्थापयित्वा आवाहनादि-पूर्वकं अस्या आराधनं क्रियते। 

12. "सरस्वत्यै नमो नित्यं" -इत्यादि मन्त्रेण विद्यार्थिभिः पूष्पाञ्जलिः प्रदीयते। 

13. अथ सङ्गीताद्यनुष्ठानेन समागतानां सर्वेषां प्रमोदः क्रियते। 

14. परेद्युश्च अनुष्ठीयते विसर्जनोत्सवः शोभायात्रापूर्वकः।       

Transliteration:

Sarvashuklā Saraswati Adhiṣṭhātrī vidyāyāḥ

Vidyārthinaḥ Prativarṣaṁ Māghamāse Śuklapañchamyāṁ Imāṁ Devīṁ Ārādhayanti.

Pūjāyāḥ Kālaḥ Khaluḥ Manoramaḥ.

Śītāpagame R̥iturājo Vasantaḥ Prādurbhavati.

Tadā Navapallavēḥ Śobhante Vr̥kṣāḥ.

Ākāśaścha Sunirmalo Bhāti.

Sa Eva Kālaḥ Pūjāyāḥ.

Tādr̥śi kāle Susajjitaḥ Pūjāmaṇḍapaḥ Apūrvāṁ Śr̥iyaṁ Dhatte.

Tatra maṇḍape Āsanopari Sthāpyate Śvetapadmāsanā Vīṇāpāṇiḥ.

Baṅgīyāstu Mr̥chchillīno Vāgadevīmūrti-Kalpane Aśeṣanēpuṇyaṁ Pradarśayanti.

Devīmūrtiṁ Sthāpayitvā Āvāhanādi-Pūrvakaṁ Asyā Ārādhanaṁ Kriyate.

"Sarasvatyē namo Nityaṁ" -Ityādi mantreṇa Vidyārthibhiḥ Pūṣpāñjaliḥ Pradīyate.

Atha Saṅgītādyanuṣṭhānena Samāgatānāṁ Sarveṣāṁ Pramodaḥ Kriyate.

Paredyuścha Anuṣṭhīyate Visarjanotsavaḥ Śobhāyātrāpūrvakaḥ.


Read Also:

Essay In Sanskrit-

👉Essay on My Village in Sanskrit

👉Essay On mam Vidyalaya in Sanskrit

👉Essay in Sanskrit on my country India

👉10 lines on myself in Sanskrit

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post