10 line  Essay on Sanskrit Importance of Vidya

10 line  Essay on Sanskrit Importance of Vidya

Here are mention Essay on Sanskrit Importance of Vidya:

विद्यायाः महत्वं (Importance of Vidya)

1. विद्या सर्वश्रेष्ठं सर्वप्रधानं धनं भवति। 

2. संसारस्य अन्यानि सर्वाणि धनानि व्यये कृते  नश्यन्ति परं  विद्या धनं व्यये कृते वर्धते विद्यां विना नरः पशुतुल्यः भवति। 

3. विद्यया एव नरः उचितनुचितस्य भेदं कर्तुं शक्नोति। 

4. विद्याविहीनः नरः सर्वेः भौतिक साधनैः सम्पन्नोSपि सुखी न भवति। 

5. विद्या अज्ञानान्धकारं दूरी करोति। 

6. ज्ञानेन मनुष्यस्य प्रतिष्ठा जायते। 

7. सा विदेशेSपि तस्य सहाय्यं करोति। 

8. केनचित् कविना उक्तं -"विद्या ददाति विनयं" अर्थात विद्यां प्राप्य मनुष्यः विनम्र भवति।  

9. अनेन तस्य सम्मानं प्रतिष्ठा च वर्धते एवं विद्यायाः अनेके लाभाः सन्ति। 

10.  विद्या एव सर्व-विधेन सुखस्य साधनं अस्ति।  


Read Also:

🔗10 Sentences on Paropkar in Sanskrit

🔗 Influence of Ramayana

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post