Chala Chala Purato Nidhehi Charaṇaṁ Sanskrit song lyrics

Chala Chala Purato Nidhehi Charaṇaṁ Sanskrit song lyrics

"Chala Chala Purato nidhehi Charanam" this song, composed by ShridharabaskaraVarnekara, has been called upon to accept the challenges and move forward. The pioneer of this song is a nationalist poet and through this song he has given the message of awakening and diligence.

Sanskrit songs-


 चल चल पुरतो निधेहि चरणम्। 

सदैव पुरतो निधेहि चरणम्।  

 

गिरिशिखरे ननु निजनिकेतनम्। 

विनैव यानं नगारोहणम्।। 

बलं स्वकीयं भवति साधनम् ।  

सदैव पुरतो निधेहि चरणम् ।। 


पथि पाषाणाः विषमाः प्रखराः। 

हिंस्राः पशवः परितो घोराः।। 


सुदुष्करं खलु यद्यपि गमनम्। 

सदैव पुरतो निधेहि चरणम् ।। 


जहीहि भीतिं भज-भज शक्तिम्। 

विधेहि राष्ट्रे तथाSनुरक्तिम्।।


कुरु कुरु सततं ध्येय-स्मरणम्। 

सदैव पुरतो निधेहि चरणम् ।। 

Watch This video

English Transliteration

Cala Cala Purato Nidhehi Caraṇaṁ।

Sadaiva Purato Nidhehi Caraṇaṁ ।

Giriśikhare Nanu Nijaniketanaṁ ।

Vinaiva Yānaṁ,Nagārohaṇaṁ ।। 

Balaṁ Svakīyaṁ Bhavati Sādhanaṁ । 

Sadaiva Purato Nidhehi Caraṇaṁ ।। 

Pathi Pāṣāṇāḥ Viṣamāḥ Prakharāḥ ।

Hinsrāḥ Paśavaḥ Parito Ghorāḥ ।। 

Suduṣkaraṁ Khalu Yadyapi Gamanaṁ ।

Sadaiva Purato Nidhehi Caraṇaṁ ।। 

Jahīhi Bhītiṁ Bhaja-Bhaja Śaktiṁ।

Vidhehi Raṣtre Tathanuriktaṁ।।

Kurū kurū Satataṁ Dhyeya-Smaraṇaṁ।

Sadaiva Purato Nidhehi Caraṇaṁ।। 

Nature related words in Sanskrit to English

Jewels names in Sanskrit/ Ornaments names in Sanskrit

More know Click Here--below the links-👇👇👇


👉 Chala chala purato Sanskrit Songs lyrics


👉  Nature related words


👉 Foods and drinks name in Sanskrit


👉  Numbers in Sanskrit


👉 Disease names in Sanskrit


👉 Jewels names in Sanskrit


👉  Vegetables names in Sanskrit


👉 Flowers names in Sanskrit


👉 Five Famous Mathematician of Ancient India.

2 Comments

please do not enter any spam link in the comment box.

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post