10 lines on Rabindranath Tagore in Sanskrit

10 lines on Rabindranath Tagore in Sanskrit

Here are Mention Rabindranath Tagore Essay in Sanskrit, Sanskrit Essay on Rabindranath Tagore, 10 lines on Rabindranath Tagore in Sanskrit, Essay on Rabindranath Tagore in Sanskrit.

Rabindranath Tagore Essay

1. युगे युगे वहूणाम् कवीनां जन्म अभवत्।

2. यैश्च इयं वङ्गभूमिः समलंकृता जाता। 

3. तेषु कविकुलशिरोमणिः रवीन्द्रनाथ श्रेष्ठः आसीत्। 

4. आसीत् तस्य वहुमुखी प्रतिभा। 

5. तदरचितैः काव्यैर्नाटकै-गीतै विविधैश्च प्रवंधैः वङ्गभाषा परं गौरवम् प्राप्ता। 

6. सः गीतांजलिं विरच्य "नोवेल" इत्याथ्यं पुरस्कारं लोभे। 

7. तस्य विश्वतोमुखीं प्रतिभाम विलोक्य विश्ववासिनः सर्वे तस्मै विश्वकविरिचि आख्यां ददुः। 

8. सः शिक्षाप्रसाराय विश्वभारतीति विश्वविद्यालयं स्थापितवान्। 

9. स न केवलं वङ्गभूमेः अपि तु भारतवर्षस्य अलङ्कारस्वरूपः। 

10. एवं कविवरस्य कृते धन्या खलु वरं भारतवासिनः।            

Read Also-



Rabindranath Tagore Essay in Sanskrit, Sanskrit Essay on Rabindranath Tagore, 10 lines on Rabindranath Tagore in Sanskrit, essay on Rabindranath Tagore in Sanskrit.


Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post