Nitya Stuti lyrics-

नित्य स्तुति और प्रार्थना
गजाननं भूतगणादि सेवितं कपित्थजंवूफलचारुभक्षण।
उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम्।।
Transliteration-
Gajānanaṁ Bhūtagaṇādi Sevitaṁ Kapitthajaṁvūfalachārūbhakṣaṇa.
Umāsutaṁ Śokavinaśakārakaṁ Namāmi Vighneśvarapādapaṁkajaṁ.
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः।
यछ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेSहं शाधि मां त्वां प्रपन्नम्।।
Transliteration-
Kārpaṇyadoṣopahatasvabhāvaḥ Pricchāmi Tvāṁ Dharmasamūḍachetāḥ.
Yachhreyaḥ Syānniśchitaṁ Vrūhi Tanme Śiṣyesteahaṁ Śādhi Māṁ Tvaṁ Prapannaṁ.
कविं पुराणमनुशासितार मणोरणीयां समनुस्मरेद् यः।
सर्वस्य धातरमचिन्त्यरूपमादित्यवर्ण तमसः परस्तात्।।
Transliteration-
Kaviṁ Purāṇamanuśāsitāra Maṇoranīyāṁ Samanusmareda yaḥ.
Sarvasya Dhātaramachintyarupamādityavarṇa Tamasaḥ Parastāt.
पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंघान्।
व्रह्माणमीशं कमलासनस्थमृषीश्च सर्वानुरगांश्च दिव्यान्।।
Transliteration-
Paśyāmi Devāstava Deva Dehe Sarvāṁstathā Bhūtaviśeṣasaṁghāna.
Vrahmāṇamīśaṁ Kamalāsanasthamr̥ṣiścha Sarvānuragāṁścha Divyān.
अनेकबाहूदरवक्रनेत्रं पश्यामि त्वां सर्वतोsनन्तरूपम्।
नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप।।
Transliteration-
Anekabāhūdaravakranetraṁ Paśyāmi Tvāṁ Sarvatoanantarupaṁ.
Nāntaṁ Na Madhyaṁ Na punastavādiṁ Paśyāmi Viśveśvara Viśvarūpa.
किरीटिनं गदिनं चक्रिणञ्च तेजोराशिं सर्वतो द्वीप्तिमंतम्।
पश्यामि त्वां दुर्निरीक्ष्यम् समन्ताद् दीप्तनलार्कद्युतिमप्रमेयं।।
Transliteration-
Kirītinaṁ Gadinaṁ Chakriṇañcha Tejorāśiṁ Sarvato Dvīptimantaṁ.
Paśyāmi Tvāṁ Durnirīkṣyaṁ Samantād Dvīptanalārkadyutimaprameyaṁ.
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानं।
त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे।।
Transliteration-
Tvamakṣaraṁ Paramaṁ Veditavyaṁ Tvamasya Viśvasya Paraṁ Nidhānaṁ.
Tvamavyayah Śāśvatadharmagoptā Sanātanastvaṁ puruṣo mato me.
अनादि मध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रं।
पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तं।।
Transliteration-
Anādi Madhyāntamanantavīryamanantabāhuṁ Śaśisūryanetraṁ.
Paśyāmi Tvāṁ Dīptahutāśavakraṁ Svatejasā Viśvamidaṁ Tapantaṁ.
Nitya Stuti lyrics-
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः।
दृष्टाद्भुतं रूपमुग्रम तदेवं लोकत्रयं प्रव्यथितं महात्मन्।।
Transliteration-
Dyāvāpr̥thivyoridamantaraṁ hi Vyāptaṁ Tvayaikena Diśaścha Sarvāḥ.
Driṣtādbhutaṁ Rupamugraṁ Tadevaṁ lokatrayaṁ Pravyathitaṁ Mahātmana.
अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाःस्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः।।
Transliteration-
Amī Hi Tvāṁ Surasangā Viśanti Kechidbhītāḥ prañjalayo Gr̥ṇti.
Svastītyuktvā Maharṣisiddhasanghāstuvanti Tvāṁ Stutibhiḥ Puṣkalābhiḥ.
रुद्रादित्या वसवो ये च साध्या विश्वेSश्विनौ मरुतश्चोष्मपाश्च।
गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे।।
Transliteration-
Rudrādityā vasavo ye cha sādhyā Viśve aśvinau Marutaśchoṣmapāścha.
Gandharvayakśāsurasidhyasangā Vikśante Tvāṁ Vismitāśchaiva Sarve.
स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्यानुरज्यते च।
रक्षांसि भीतानि दिशो द्रवन्ति सर्व नमस्यन्ति च सिद्धसङ्घाः।।
Nitya Stuti lyrics-
Transliteration-
Sthāne Hr̥ṣīkeśa Tava Prakīrtyā Jagat Prahriṣyatyānurajyate cha.
Rakśānsi Bhītāni Diśo dravanti sarva namasyanti cha siddhasanghāḥ.
कस्माच्च ते न नमेरण महात्मन गरीयसे ब्रह्मणोSप्यादिकर्त्रे।
अनन्त देवेश जगन्निवास त्वमक्षरं सदसत तत् परं यत।।
Transliteration-
Kasmācch te na nameraṇa mahātmana garīyase brahmaṇo apyādikartre.
Ananta deveśa jagannivāsa tvamakṣaraṁ sadasata tat paraṁ yat.
त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानं।
वेत्तासि वेद्यंच धाम त्वया ततं विश्वमनन्तरूप।।
Transliteration-
Tvamādidevaḥ Puruyṣaḥ Purāṇastvamasya Viśvasya paraṁ nidhānaṁ.
Vettāsi vedhyaṁcha dhāma tvayā tataṁ viśvamanantarūpaṁ.
वायुर्यमोSग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च।
नमो नमस्तेSस्तु सहस्रकृत्वः पुनश्च भूयोsपि नमो नमस्ते।।
Transliteration-
Vāyueyamo agnirvarunaḥ śaśāṁkaḥ prajāpatistvaṁ prapitānahaścha.
Namo namaste astu sahasrakritvaḥ punaścha bhūyopi namo namaste.
नमः पुरस्तादथ पृष्ठतस्थे नमोSस्तु ते सर्वत एव सर्व।
अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोSसि सर्वः।।
Transliteration-
namaḥ purastādatha priṣthatasthe namo astu te sarvata eva sarva.
Anantavīryāmitavikramastvaṁ sarvaṁ samāpnoṣi tato asi sarvaḥ.
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति।
अजनता महिमानं तदेवं मया प्रमादात प्रणयेन वापि।।
Transliteration-
Sakheti matvā prasabhaṁ yuduktaṁ he kriṣnṇa he yādava he sakheti.
Ajanatā mahimānaṁ tadaivaṁ mayā pramādāt praṇayena vāpi.
यच्चावहासार्थम सतकृतोSसि विहारशय्यासनभोजनेषु।
एकोSथवाप्यच्युत तत् समक्षं तत् क्षामये त्वामहमप्रमेयम्।।
Transliteration-Yacchāvahāsārthaṁ satkrito asi vihārśayyāsanabhojaneṣu.
Ekoathavāpyachyuta tata samakśaṁ tata kṣāmaye tvāmahamaprameyaṁ.
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गारीयान्।
न त्वत्समोSसत्याभ्यधिकः कुतोSन्यो लोकत्रयेSप्यप्रतिमप्रभाव।।
Transliteration-
Pitāsi Lokasya Charācharasya Tvamasya Pūjyaścha Gururgāriyān.
Na Tvatsamo Asatyabhyadhikah Kutoanyo Lokatraye apyapratimaprabhava.
तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमिड्यम्।
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम्।।
Transliteration-
Tasmat Praṇamya Praṇidhāya Kayaṁ prasādaye Tvāmahamīśamidyaṁ.
Piteva Putrasya Sakheva sakhyuḥ Priyaḥ Priyayarhasi Deva Soḍuṁ.
त्वमेव माता च पिता त्वमेव त्वमेव वन्धुश्च सखा त्वमेव।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव।।
Transliteration-
Tvameva Mātā cha pitā tvameva tvameva vandhuścha Sakhā tvameva.
Tvameva Vidyā Draviṇa tvameva tvameva sarvaṁ mama devadeva.
More know Click Here--below the links-👇👇👇
👉 Chala chala purato Sanskrit Songs lyrics
👉 Foods and drinks name in Sanskrit
👉 Vegetables names in Sanskrit
👉 Five Famous Mathematician of Ancient India.
Post a Comment
please do not enter any spam link in the comment box.